Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ४. दीघनखसुत्तवण्णना

    4. Dīghanakhasuttavaṇṇanā

    २०१. खननं खतं, सूकरस्स खतं एत्थ अत्थीति सूकरखता, सूकरस्स वा इमस्मिं बुद्धुप्पादे पठमं खतं उपादाय सूकरखता, ताय। एवंनामकेति एवं इत्थिलिङ्गवसेन लद्धनामके। पंसुधोतेति धोतपंसुके। ओतरित्वा अभिरुहितब्बन्ति पकतिभूमितो अनेकेहि सोपानफलकेहि ओतरित्वा पुन लेणद्वारं कतिपयेहि अभिरुहितब्बं।

    201. Khananaṃ khataṃ, sūkarassa khataṃ ettha atthīti sūkarakhatā, sūkarassa vā imasmiṃ buddhuppāde paṭhamaṃ khataṃ upādāya sūkarakhatā, tāya. Evaṃnāmaketi evaṃ itthiliṅgavasena laddhanāmake. Paṃsudhoteti dhotapaṃsuke. Otaritvā abhiruhitabbanti pakatibhūmito anekehi sopānaphalakehi otaritvā puna leṇadvāraṃ katipayehi abhiruhitabbaṃ.

    ठितकोवाति मातुलस्स ठितत्ता तत्थ सगारवसपतिस्सवसेन ठितकोव। किञ्‍चापि सब्ब-सद्दो अविसेसतो अनवसेसपरियादायको, वत्थुअधिप्पायानुरोधी पन सद्दप्पयोगोति तमत्थं सन्धाय परिब्बाजको ‘‘सब्बं मे नक्खमती’’ति आह। या लोके मनुस्सउपपत्तियोतिआदिका उपपत्तियो, ता अनत्थसमुदागता तत्थ तत्थेव सत्तानं उच्छिज्‍जनतो, तस्मा समयवादीहि वुच्‍चमाना सब्बा आयतिं उप्पज्‍जनउपपत्ति न होति। जलबुब्बुळका विय हि इमे सत्ता तत्थ तत्थ समये उप्पज्‍जित्वा भिज्‍जन्ति, तेसं तत्थ पटिसन्धि नत्थीति अस्स अधिप्पायो। तेनाह ‘‘पटिसन्धियो’’तिआदि। अस्स अधिप्पायं मुञ्‍चित्वाति येनाधिप्पायेन परिब्बाजको ‘‘सब्बं मे नक्खमती’’ति आह, तं तस्स अधिप्पायं जानन्तोपि अजानन्तो विय हुत्वा तस्स अक्खरे ताव दोसं दस्सेन्तोति पदेससब्बं सन्धाय तेन वुत्तं, सब्बसब्बविसयं कत्वा तत्थ दोसं गण्हन्तो। यथा लोके केनचि ‘‘सब्बं वुत्तं, तं मुसा’’ति वुत्ते तस्स वचनस्स सब्बन्तोगधत्ता मुसाभावो आपज्‍जेय्य, एवं इमस्सपि ‘‘सब्बं मे नक्खमती’’ति वदतो तथा पवत्ता दिट्ठिपि नक्खमतीति अत्थतो आपन्‍नमेव होति। तेनाह भगवा – ‘‘एसापि ते दिट्ठि नक्खमती’’ति। यथा पन केनचि ‘‘सब्बं वुत्तं मुसा’’ति वुत्ते अधिप्पायानुरोधिनी सद्दप्पवत्ति, तस्स वचनं मुञ्‍चित्वा तदञ्‍ञेसमेव मुसाभावो ञायागतो, एवमिधापि ‘‘सब्बं मे नक्खमती’’ति वचनतो यस्सा दिट्ठिया वसेन ‘‘सब्बं मे नक्खमती’’ति तेन वुत्तं, तं दिट्ठिं मुञ्‍चित्वा तदञ्‍ञमेव यथाधिप्पेतं सब्बं नक्खमतीति अयमत्थो ञायागतो, भगवा पन वादीवरो सुखुमाय आणिया थूलं आणिं नीहरन्तो विय उपायेन तस्स दिट्ठिगतं नीहरितुं तस्स अधिप्पायेन अवत्वा सद्दवसेन ताव लब्भमानं दोसं दस्सेन्तो ‘‘यापि खो ते’’तिआदिमाह। तेन वुत्तं – ‘‘अस्स अधिप्पायं मुञ्‍चित्वा अक्खरे ताव दोसं दस्सेन्तो’’ति।

    Ṭhitakovāti mātulassa ṭhitattā tattha sagāravasapatissavasena ṭhitakova. Kiñcāpi sabba-saddo avisesato anavasesapariyādāyako, vatthuadhippāyānurodhī pana saddappayogoti tamatthaṃ sandhāya paribbājako ‘‘sabbaṃ me nakkhamatī’’ti āha. Yā loke manussaupapattiyotiādikā upapattiyo, tā anatthasamudāgatā tattha tattheva sattānaṃ ucchijjanato, tasmā samayavādīhi vuccamānā sabbā āyatiṃ uppajjanaupapatti na hoti. Jalabubbuḷakā viya hi ime sattā tattha tattha samaye uppajjitvā bhijjanti, tesaṃ tattha paṭisandhi natthīti assa adhippāyo. Tenāha ‘‘paṭisandhiyo’’tiādi. Assa adhippāyaṃ muñcitvāti yenādhippāyena paribbājako ‘‘sabbaṃ me nakkhamatī’’ti āha, taṃ tassa adhippāyaṃ jānantopi ajānanto viya hutvā tassa akkhare tāva dosaṃ dassentoti padesasabbaṃ sandhāya tena vuttaṃ, sabbasabbavisayaṃ katvā tattha dosaṃ gaṇhanto. Yathā loke kenaci ‘‘sabbaṃ vuttaṃ, taṃ musā’’ti vutte tassa vacanassa sabbantogadhattā musābhāvo āpajjeyya, evaṃ imassapi ‘‘sabbaṃ me nakkhamatī’’ti vadato tathā pavattā diṭṭhipi nakkhamatīti atthato āpannameva hoti. Tenāha bhagavā – ‘‘esāpi te diṭṭhi nakkhamatī’’ti. Yathā pana kenaci ‘‘sabbaṃ vuttaṃ musā’’ti vutte adhippāyānurodhinī saddappavatti, tassa vacanaṃ muñcitvā tadaññesameva musābhāvo ñāyāgato, evamidhāpi ‘‘sabbaṃ me nakkhamatī’’ti vacanato yassā diṭṭhiyā vasena ‘‘sabbaṃ me nakkhamatī’’ti tena vuttaṃ, taṃ diṭṭhiṃ muñcitvā tadaññameva yathādhippetaṃ sabbaṃ nakkhamatīti ayamattho ñāyāgato, bhagavā pana vādīvaro sukhumāya āṇiyā thūlaṃ āṇiṃ nīharanto viya upāyena tassa diṭṭhigataṃ nīharituṃ tassa adhippāyena avatvā saddavasena tāva labbhamānaṃ dosaṃ dassento ‘‘yāpi kho te’’tiādimāha. Tena vuttaṃ – ‘‘assa adhippāyaṃ muñcitvā akkhare tāva dosaṃ dassento’’ti.

    परिब्बाजको पन यं सन्धाय ‘‘सब्बं मे नक्खमती’’ति मया वुत्तं, ‘‘अयं सो’’ति यथावुत्तदोसपरिहरणत्थं तस्मिं अत्थे वुच्‍चमाने एस दोसो सब्बो न होति, एवम्पि समणो गोतमो मम वादे दोसमेव आरोपेय्याति अत्तनो अज्झासयं निगुहित्वा यथावुत्तदोसं परिहरितुकामो ‘‘एसा मे’’तिआदिमाह। तत्थ तम्पस्स तादिसमेवाति यं ‘‘सब्बं मे नक्खमती’’ति गहितं वत्थु, तम्पि तादिसमेव भवेय्याति। अयञ्‍च सब्बन्तोगधदिट्ठि मय्हम्पि दिट्ठिवत्थु, तं मे खमेय्यवाति। यस्मा पन ‘‘एसापि दिट्ठि तुय्हं नक्खमती’’ति यापि दिट्ठि वुत्ता भवता गोतमेन, सापि मय्हं नक्खमति, तस्मा सब्बं मे नक्खमतेवाति परिब्बाजकस्स अधिप्पायो। तेनाह – ‘‘तं परिहरामीति सञ्‍ञाय वदती’’ति। तथा च वक्खति ‘‘तस्मापि उच्छेददिट्ठि मय्हं नक्खमती’’ति। ‘‘एसा मे दिट्ठी’’ति या ठितिभूता दिट्ठि, ताय ‘‘सब्बं मे नक्खमती’’ति पनेत्थ सब्बग्गहणेन गहितत्ता आह – ‘‘अत्थतो पनस्स एसा दिट्ठि न मे खमतीति आपज्‍जती’’ति। अयं दोसोति दस्सेन्तो आह ‘‘यस्स पना’’तिआदि। एसाति दिट्ठि। रुचितन्ति दिट्ठिदस्सनेन अभिनिविसित्वा रोचेत्वा गहितं। तेन हि दिट्ठिअक्खमेन अरुचितेन भवितब्बन्ति सति दिट्ठिया अक्खमभावे ततो ताय गहिताय खमेय्य रुच्‍चेय्य यथा, एवं सब्बस्स अक्खमभावेति अपरभागे सब्बं खमति रुच्‍चतीति आपज्‍जति। न पनेस तं सम्पटिच्छतीति एस ‘‘सब्बं मे नक्खमती’’ति एवं वदन्तो उच्छेदवादी तं वुत्तनयेन सब्बस्स खमनं रुच्‍चनं न सम्पटिच्छति। ञायेन वुत्तमत्थं कथं न सम्पटिच्छतीति आह ‘‘केवलं तस्सापि उच्छेददिट्ठिया उच्छेदमेव गण्हाती’’ति। सब्बेसञ्हि धम्मानं आयतिं उप्पादं अरुच्‍चित्वा तं सन्धाय अयं ‘‘सब्बं मे नक्खमती’’ति वदति, उच्छेददिट्ठिकेसु च उच्छिन्‍नेसु कुतो उच्छेददिट्ठिसभावोति।

    Paribbājako pana yaṃ sandhāya ‘‘sabbaṃ me nakkhamatī’’ti mayā vuttaṃ, ‘‘ayaṃ so’’ti yathāvuttadosapariharaṇatthaṃ tasmiṃ atthe vuccamāne esa doso sabbo na hoti, evampi samaṇo gotamo mama vāde dosameva āropeyyāti attano ajjhāsayaṃ niguhitvā yathāvuttadosaṃ pariharitukāmo ‘‘esā me’’tiādimāha. Tattha tampassa tādisamevāti yaṃ ‘‘sabbaṃ me nakkhamatī’’ti gahitaṃ vatthu, tampi tādisameva bhaveyyāti. Ayañca sabbantogadhadiṭṭhi mayhampi diṭṭhivatthu, taṃ me khameyyavāti. Yasmā pana ‘‘esāpi diṭṭhi tuyhaṃ nakkhamatī’’ti yāpi diṭṭhi vuttā bhavatā gotamena, sāpi mayhaṃ nakkhamati, tasmā sabbaṃ me nakkhamatevāti paribbājakassa adhippāyo. Tenāha – ‘‘taṃ pariharāmīti saññāya vadatī’’ti. Tathā ca vakkhati ‘‘tasmāpi ucchedadiṭṭhi mayhaṃ nakkhamatī’’ti. ‘‘Esā me diṭṭhī’’ti yā ṭhitibhūtā diṭṭhi, tāya ‘‘sabbaṃ me nakkhamatī’’ti panettha sabbaggahaṇena gahitattā āha – ‘‘atthato panassa esā diṭṭhi na me khamatīti āpajjatī’’ti. Ayaṃ dosoti dassento āha ‘‘yassa panā’’tiādi. Esāti diṭṭhi. Rucitanti diṭṭhidassanena abhinivisitvā rocetvā gahitaṃ. Tena hi diṭṭhiakkhamena arucitena bhavitabbanti sati diṭṭhiyā akkhamabhāve tato tāya gahitāya khameyya rucceyya yathā, evaṃ sabbassa akkhamabhāveti aparabhāge sabbaṃ khamati ruccatīti āpajjati. Na panesa taṃ sampaṭicchatīti esa ‘‘sabbaṃ me nakkhamatī’’ti evaṃ vadanto ucchedavādī taṃ vuttanayena sabbassa khamanaṃ ruccanaṃ na sampaṭicchati. Ñāyena vuttamatthaṃ kathaṃ na sampaṭicchatīti āha ‘‘kevalaṃ tassāpi ucchedadiṭṭhiyā ucchedameva gaṇhātī’’ti. Sabbesañhi dhammānaṃ āyatiṃ uppādaṃ aruccitvā taṃ sandhāya ayaṃ ‘‘sabbaṃ me nakkhamatī’’ti vadati, ucchedadiṭṭhikesu ca ucchinnesu kuto ucchedadiṭṭhisabhāvoti.

    तेनाति तेन कारणेन, यस्मा इधेकच्‍चे सत्ता ईदिसं दिट्ठिं पग्गय्ह तिट्ठन्ति, तस्माति वुत्तं होति। पजहनकेन वा चित्तेन एकज्झं गहेत्वा पजहनकेहि अप्पजहनके निद्धारेतुं भगवा ‘‘अतो…पे॰… बहुतरा’’ति अवोचाति आह – ‘‘पजहनकेसु निस्सक्‍क’’न्ति यथा ‘‘पञ्‍चसीलेहि पभावना पञ्‍ञवन्ततरा’’ति। ‘‘बहू’’ति वत्वा न केवलं बहू, अथ खो अतिविय बहूति दस्सेन्तो ‘‘बहुतरा’’ति आह। ‘‘बहू ही’’ति नयिदं निस्सक्‍कवचनं, अथ खो पच्‍चत्तवचनं। कथं हि-सद्दोति आह ‘‘हि-कारो निपातमत्त’’न्ति। अनिस्सक्‍कवचनं ताव तस्स पजहनकानं बहुभावतो तेपि परतो ‘‘बहुतरा’’ति वुच्‍चीयन्ति। मूलदस्सनन्ति ये तादिसं दस्सनं पठमं उपादियन्ति, तज्‍जातिकमेव पच्छा गहितदस्सनं। विजातियञ्हि पठमं गहितदस्सनं अप्पहाय विजातियस्स गहणं न सम्भवति विरुद्धस्स अभिनिवेसस्स सह अनवट्ठानतो । अविरुद्धं पन मूलदस्सनं अविस्सज्‍जित्वा विसयादिभेदभिन्‍नं अपरदस्सनं गहेतुं लब्भति। तेनाह ‘‘एत्थ चा’’तिआदि।

    Tenāti tena kāraṇena, yasmā idhekacce sattā īdisaṃ diṭṭhiṃ paggayha tiṭṭhanti, tasmāti vuttaṃ hoti. Pajahanakena vā cittena ekajjhaṃ gahetvā pajahanakehi appajahanake niddhāretuṃ bhagavā ‘‘ato…pe… bahutarā’’ti avocāti āha – ‘‘pajahanakesu nissakka’’nti yathā ‘‘pañcasīlehi pabhāvanā paññavantatarā’’ti. ‘‘Bahū’’ti vatvā na kevalaṃ bahū, atha kho ativiya bahūti dassento ‘‘bahutarā’’ti āha. ‘‘Bahū hī’’ti nayidaṃ nissakkavacanaṃ, atha kho paccattavacanaṃ. Kathaṃ hi-saddoti āha ‘‘hi-kāro nipātamatta’’nti. Anissakkavacanaṃ tāva tassa pajahanakānaṃ bahubhāvato tepi parato ‘‘bahutarā’’ti vuccīyanti. Mūladassananti ye tādisaṃ dassanaṃ paṭhamaṃ upādiyanti, tajjātikameva pacchā gahitadassanaṃ. Vijātiyañhi paṭhamaṃ gahitadassanaṃ appahāya vijātiyassa gahaṇaṃ na sambhavati viruddhassa abhinivesassa saha anavaṭṭhānato . Aviruddhaṃ pana mūladassanaṃ avissajjitvā visayādibhedabhinnaṃ aparadassanaṃ gahetuṃ labbhati. Tenāha ‘‘ettha cā’’tiādi.

    तत्थ किञ्‍चापि एकच्‍चसस्सतवादो सस्सतुच्छेदाभिनिवेसानं वसेन यथाक्‍कमं सस्सतुच्छेदग्गाहनजातिको, उच्छेदग्गाहेन पन सस्सताभिनिवेसस्स तंगाहेन च असस्सताभिनिवेसस्स विरुज्झनतो उभयत्थपि ‘‘एकच्‍चसस्सतं वा गहेतुं न सक्‍का’’ति वुत्तं, तथा ‘‘सस्सतं वा उच्छेदं वा न सक्‍का गहेतु’’न्ति च। मूलसस्सतञ्हि पठमं गहितं। आयतनेसुपि योजेतब्बन्ति पठमं चक्खायतनं सस्सतन्ति गहेत्वा अपरभागे न केवलं चक्खायतनमेव सस्सतं, सोतायतनम्पि सस्सतं, घानायतनादिपि सस्सतन्ति गण्हातीतिआदिना योजेतब्बं। आयतनेसुपीति पि-सद्देन धातूनं इन्द्रियानम्पि गाहो दट्ठब्बो। इदं सन्धायाति ‘‘मूले सस्सत’’न्तिआदिना वुत्तपठमग्गाहस्स समानजातियं अपरग्गाहं सन्धाय।

    Tattha kiñcāpi ekaccasassatavādo sassatucchedābhinivesānaṃ vasena yathākkamaṃ sassatucchedaggāhanajātiko, ucchedaggāhena pana sassatābhinivesassa taṃgāhena ca asassatābhinivesassa virujjhanato ubhayatthapi ‘‘ekaccasassataṃ vā gahetuṃ na sakkā’’ti vuttaṃ, tathā ‘‘sassataṃ vā ucchedaṃ vā na sakkā gahetu’’nti ca. Mūlasassatañhi paṭhamaṃ gahitaṃ. Āyatanesupi yojetabbanti paṭhamaṃ cakkhāyatanaṃ sassatanti gahetvā aparabhāge na kevalaṃ cakkhāyatanameva sassataṃ, sotāyatanampi sassataṃ, ghānāyatanādipi sassatanti gaṇhātītiādinā yojetabbaṃ. Āyatanesupīti pi-saddena dhātūnaṃ indriyānampi gāho daṭṭhabbo. Idaṃ sandhāyāti ‘‘mūle sassata’’ntiādinā vuttapaṭhamaggāhassa samānajātiyaṃ aparaggāhaṃ sandhāya.

    दुतियवारे पठमवारे वुत्तसदिसं वुत्तनयेनेव वेदितब्बं। तत्थ आदीनवं दिस्वाति ‘‘यदि रूपं सस्सतं सिया, नयिदं आबाधाय संवत्तेय्य। यस्मा च खो इदं रूपं असस्सतं, तस्मा अभिण्हपटिपीळनट्ठेन उदयवयवन्तताय रूपं अनिच्‍चं सङ्खतं पटिच्‍चसमुप्पन्‍नं, सस्सताभिनिवेसो मिच्छा’’तिआदिना तत्थ सस्सतवादे आदीनवं दोसं दिस्वा। ओळारिकन्ति तस्मा पटिपीळनट्ठेन अयाथावग्गाहताय रूपं न सण्हं ओळारिकमेव। वेदनादीनम्पि अनिच्‍चादिभावदस्सनं रूपवेदनाआदीनं समानयोगक्खमत्ता। विस्सज्‍जेतीति पजहति।

    Dutiyavāre paṭhamavāre vuttasadisaṃ vuttanayeneva veditabbaṃ. Tattha ādīnavaṃ disvāti ‘‘yadi rūpaṃ sassataṃ siyā, nayidaṃ ābādhāya saṃvatteyya. Yasmā ca kho idaṃ rūpaṃ asassataṃ, tasmā abhiṇhapaṭipīḷanaṭṭhena udayavayavantatāya rūpaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ, sassatābhiniveso micchā’’tiādinā tattha sassatavāde ādīnavaṃ dosaṃ disvā. Oḷārikanti tasmā paṭipīḷanaṭṭhena ayāthāvaggāhatāya rūpaṃ na saṇhaṃ oḷārikameva. Vedanādīnampi aniccādibhāvadassanaṃ rūpavedanāādīnaṃ samānayogakkhamattā. Vissajjetīti pajahati.

    तिस्सो लद्धियोति सस्सतुच्छेदएकच्‍चसस्सतदिट्ठियो। यस्मा सस्सतदिट्ठिका वट्टे रज्‍जनस्स आसन्‍ना। तथा हि ते ओलीयन्तीति वुच्‍चन्ति, भवाभवदिट्ठीनं वसेन इमेसं सत्तानं संसारतो सीसुक्खिपनं नत्थीति एताव तिस्सो विसेसतो गहेतब्बा।

    Tisso laddhiyoti sassatucchedaekaccasassatadiṭṭhiyo. Yasmā sassatadiṭṭhikā vaṭṭe rajjanassa āsannā. Tathā hi te olīyantīti vuccanti, bhavābhavadiṭṭhīnaṃ vasena imesaṃ sattānaṃ saṃsārato sīsukkhipanaṃ natthīti etāva tisso visesato gahetabbā.

    इधलोकं परलोकञ्‍च अत्थीति जानातीति एत्तावता सस्सतदस्सनस्स अप्पसावज्‍जताकारणमाह, वट्टं अस्सादेति, अभिनन्दतीति इमिना दन्धविरागताय। तेनाह ‘‘तस्मा’’तिआदि। इधलोकं परलोकञ्‍च अत्थीति जानातीति इमिना तासु तासु गतीसु सत्तानं संसरणं पटिक्खिपतीति दस्सेति, सुकतदुक्‍कटानं कम्मानं फलं अत्थीति जानातीति इमिना कम्मफलं। कुसलं न करोतीति इमिना कम्मं, अकुसलं करोन्तो न भायतीति इमिना पुञ्‍ञापुञ्‍ञानि सभावतो जायन्तीति दस्सेति। वट्टं अस्सादेति अभिनन्दति तन्‍निन्‍नभावतो । सीघं लद्धिं जहितुं न सक्‍कोति वट्टुपच्छेदस्स अरुच्‍चनतो। उच्छेदवादी हि तस्मिं भवे उच्छेदं मञ्‍ञति। ततो परं इधलोकं परलोकञ्‍च अत्थीति जानाति सुकतदुक्‍कटानं फलं अत्थीति जानाति कम्मफलवादीभावतो। येभुय्येन हि उच्छेदवादी सभावनियतियदिच्छाभिनिवेसेसु अञ्‍ञत्राभिनिवेसो होति। सीघं दस्सनं पजहति वट्टाभिरतिया अभावतो। पारमियो पूरेतुं सक्‍कोन्तो पच्‍चेकबुद्धो हुत्वा, लोकवोहारमत्तेनेव सो सम्मासम्बुद्धो हुत्वा परिनिब्बायतीति योजना। असक्‍कोन्तोति बुद्धो होतुं असक्‍कोन्तो। अभिनीहारं कत्वा अग्गसावकादिभावस्स अभिनीहारं सम्पादेत्वा। सावको हुत्वाति अग्गसावको महासावको हुत्वा, तत्थापि तेविज्‍जो छळभिञ्‍ञो पटिसम्भिदाप्पत्तो वा सुक्खविपस्सको एव वा बुद्धसावको हुत्वा परिनिब्बायति। सब्बमिदं उच्छेदवादिनो कल्याणमित्तनिस्सयेन सम्मत्तनियामोक्‍कमने खिप्पविरागतादस्सनत्थं आगतं। तेनाह ‘‘तस्मा’’तिआदि।

    Idhalokaṃ paralokañca atthīti jānātīti ettāvatā sassatadassanassa appasāvajjatākāraṇamāha, vaṭṭaṃ assādeti, abhinandatīti iminā dandhavirāgatāya. Tenāha ‘‘tasmā’’tiādi. Idhalokaṃ paralokañca atthīti jānātīti iminā tāsu tāsu gatīsu sattānaṃ saṃsaraṇaṃ paṭikkhipatīti dasseti, sukatadukkaṭānaṃ kammānaṃ phalaṃ atthīti jānātīti iminā kammaphalaṃ. Kusalaṃ na karotīti iminā kammaṃ, akusalaṃ karonto na bhāyatīti iminā puññāpuññāni sabhāvato jāyantīti dasseti. Vaṭṭaṃ assādeti abhinandati tanninnabhāvato . Sīghaṃ laddhiṃ jahituṃ na sakkoti vaṭṭupacchedassa aruccanato. Ucchedavādī hi tasmiṃ bhave ucchedaṃ maññati. Tato paraṃ idhalokaṃ paralokañca atthīti jānāti sukatadukkaṭānaṃ phalaṃ atthīti jānāti kammaphalavādībhāvato. Yebhuyyena hi ucchedavādī sabhāvaniyatiyadicchābhinivesesu aññatrābhiniveso hoti. Sīghaṃ dassanaṃ pajahati vaṭṭābhiratiyā abhāvato. Pāramiyo pūretuṃ sakkonto paccekabuddho hutvā, lokavohāramatteneva so sammāsambuddho hutvā parinibbāyatīti yojanā. Asakkontoti buddho hotuṃ asakkonto. Abhinīhāraṃkatvā aggasāvakādibhāvassa abhinīhāraṃ sampādetvā. Sāvako hutvāti aggasāvako mahāsāvako hutvā, tatthāpi tevijjo chaḷabhiñño paṭisambhidāppatto vā sukkhavipassako eva vā buddhasāvako hutvā parinibbāyati. Sabbamidaṃ ucchedavādino kalyāṇamittanissayena sammattaniyāmokkamane khippavirāgatādassanatthaṃ āgataṃ. Tenāha ‘‘tasmā’’tiādi.

    २०२. कञ्‍जियेनेवाति आरनाळेन। कञ्‍जियसदिसेन उच्छेददस्सनेन। पूरितोति परिपुण्णज्झासयो। सोति परिब्बाजको। अप्पहायाति अभिन्दित्वा। विग्गहोति कलहो इदमेव सच्‍चं, मोघमञ्‍ञन्ति अञ्‍ञमञ्‍ञं विरुद्धग्गाहोति कत्वा। विवादन्ति विरुद्धवादं। विघातन्ति विरोधहेतुकं चित्तविघातं। विहेसन्ति विग्गहविवादनिमित्तं कायिकं चेतसिकञ्‍च किलमथं। आदीनवं दिस्वाति एतासं दिट्ठीनं एवरूपो आदीनवो, अनिय्यानिकभावताय पन सम्पति आयतिञ्‍च महादीनवोति एवं आदीनवं दिस्वा।

    202.Kañjiyenevāti āranāḷena. Kañjiyasadisena ucchedadassanena. Pūritoti paripuṇṇajjhāsayo. Soti paribbājako. Appahāyāti abhinditvā. Viggahoti kalaho idameva saccaṃ, moghamaññanti aññamaññaṃ viruddhaggāhoti katvā. Vivādanti viruddhavādaṃ. Vighātanti virodhahetukaṃ cittavighātaṃ. Vihesanti viggahavivādanimittaṃ kāyikaṃ cetasikañca kilamathaṃ. Ādīnavaṃ disvāti etāsaṃ diṭṭhīnaṃ evarūpo ādīnavo, aniyyānikabhāvatāya pana sampati āyatiñca mahādīnavoti evaṃ ādīnavaṃ disvā.

    २०५. ‘‘एसोहमस्मि, एसो मे अत्ता’’तिआदिना (म॰ नि॰ १.२४१; सं॰ नि॰ ३.८) कायं अन्वेतीति कायन्वयो, सोयेव, तस्स वा समूहो कायन्वयता, कायपटिबद्धो किलेसो। तेनाह ‘‘कायं…पे॰… अत्थो’’ति।

    205. ‘‘Esohamasmi, eso me attā’’tiādinā (ma. ni. 1.241; saṃ. ni. 3.8) kāyaṃ anvetīti kāyanvayo, soyeva, tassa vā samūho kāyanvayatā, kāyapaṭibaddho kileso. Tenāha ‘‘kāyaṃ…pe… attho’’ti.

    असम्मिस्सभावन्ति असङ्करतो ववत्थितभावं। तेन तासं यथासकं पच्‍चयानं उप्पज्‍जित्वा विगमं दस्सेति। एवञ्हि तासं कदाचिपि सङ्करो नत्थि। तेनाह ‘‘तत्रायं सङ्खेपत्थो’’तिआदि। सरूपं अग्गहेत्वा ‘‘अञ्‍ञा वेदना’’ति अनियमेन वुत्तत्ता तमेव विगमं दस्सेन्तो ‘‘अनुप्पन्‍नाव होन्ति अन्तरहिता वा’’ति आह। सरूपतो नियमेत्वा वुच्‍चमाने काचि अनुप्पन्‍ना वा होति, काचि अन्तरहिता वाति। चुण्णविचुण्णभावदस्सनत्थन्ति खणे खणे भिज्‍जमानभावदस्सनत्थं।

    Asammissabhāvanti asaṅkarato vavatthitabhāvaṃ. Tena tāsaṃ yathāsakaṃ paccayānaṃ uppajjitvā vigamaṃ dasseti. Evañhi tāsaṃ kadācipi saṅkaro natthi. Tenāha ‘‘tatrāyaṃ saṅkhepattho’’tiādi. Sarūpaṃ aggahetvā ‘‘aññā vedanā’’ti aniyamena vuttattā tameva vigamaṃ dassento ‘‘anuppannāva honti antarahitā vā’’ti āha. Sarūpato niyametvā vuccamāne kāci anuppannā vā hoti, kāci antarahitā vāti. Cuṇṇavicuṇṇabhāvadassanatthanti khaṇe khaṇe bhijjamānabhāvadassanatthaṃ.

    न केनचि संवदतीति केनचि पुग्गलेन सद्धिं दिट्ठिरागवसेन संकिलिट्ठचित्तो न वदति। तेनाह ‘‘सस्सतं गहेत्वा’’तिआदि। न विवदतीति विरुद्धभावो हुत्वा न विवदति। परिवत्तेत्वाति उच्छेदं गहेत्वा एकच्‍चसस्सतं गहेत्वा एवं वुत्तनयेन तयोपि वादा परिवत्तेत्वा योजेतब्बा । तेन वोहरतीति तेन लोकवोहारेन लोकसमञ्‍ञं अनतिधावन्तो सत्तो पुरिसो पुग्गलोतिआदिना वोहरति, न पन इतो बाहिरका विय अभिनिविसति। तेनाह ‘‘अपरामसन्तो’’ति। कञ्‍चि धम्मन्ति रूपादीसु एकं धम्मम्पि। परामासग्गाहेन अग्गण्हन्तोति ‘‘निच्‍च’’न्तिआदिना, ‘‘एतं ममा’’तिआदिना च धम्मसभावं अतिक्‍कमित्वा परतो आमसित्वा गहणेन अग्गण्हन्तो।

    Na kenacisaṃvadatīti kenaci puggalena saddhiṃ diṭṭhirāgavasena saṃkiliṭṭhacitto na vadati. Tenāha ‘‘sassataṃ gahetvā’’tiādi. Na vivadatīti viruddhabhāvo hutvā na vivadati. Parivattetvāti ucchedaṃ gahetvā ekaccasassataṃ gahetvā evaṃ vuttanayena tayopi vādā parivattetvā yojetabbā . Tena voharatīti tena lokavohārena lokasamaññaṃ anatidhāvanto satto puriso puggalotiādinā voharati, na pana ito bāhirakā viya abhinivisati. Tenāha ‘‘aparāmasanto’’ti. Kañci dhammanti rūpādīsu ekaṃ dhammampi. Parāmāsaggāhena aggaṇhantoti ‘‘nicca’’ntiādinā, ‘‘etaṃ mamā’’tiādinā ca dhammasabhāvaṃ atikkamitvā parato āmasitvā gahaṇena aggaṇhanto.

    कतावीति कतकिच्‍चो। सो वदेय्याति खीणासवो भिक्खु अहङ्कारममङ्कारेसु सब्बसो समुच्छिन्‍नेसुपि अहं वदामीति वदेय्य। तत्थ अहन्ति नियकज्झत्तसन्ताने। ममन्ति तस्स सन्तकभूते वत्थुस्मिं लोकनिरुळ्हे। समञ्‍ञन्ति तत्थ सुकुसलताय लोके समञ्‍ञा कुसलो विदित्वा। वोहारमत्तेनाति केवलं पच्‍चेकबुद्धो हुत्वा महाबोधिपारमियो पूरेतुं असक्‍कोन्तो सावको हुत्वा देसवोहारमत्तेन न अप्पहीनतण्हो विय अन्धपुथुज्‍जनो अभिनिवेसनवसेन।

    Katāvīti katakicco. So vadeyyāti khīṇāsavo bhikkhu ahaṅkāramamaṅkāresu sabbaso samucchinnesupi ahaṃ vadāmīti vadeyya. Tattha ahanti niyakajjhattasantāne. Mamanti tassa santakabhūte vatthusmiṃ lokaniruḷhe. Samaññanti tattha sukusalatāya loke samaññā kusalo viditvā. Vohāramattenāti kevalaṃ paccekabuddho hutvā mahābodhipāramiyo pūretuṃ asakkonto sāvako hutvā desavohāramattena na appahīnataṇho viya andhaputhujjano abhinivesanavasena.

    २०६. सस्सतादीसूति सस्सताभिनिवेसादीसु। तेसं तेसं धम्मानन्ति निद्धारणे सामिवचनं। सस्सतं अभिञ्‍ञायाति सस्सतदिट्ठिं समुदयतो अत्थङ्गमतो अस्सादतो निस्सरणतो अभिविसिट्ठाय पञ्‍ञाय पटिविज्झित्वा। पहानन्ति अच्‍चन्तप्पहानं समुच्छेदं। रूपस्स पहानन्ति रूपस्स तप्पटिबद्धसञ्‍ञोजनप्पहानेन पहानं। अनुप्पादनिरोधेन निरुद्धेहि आसवेहि अग्गहेत्वाव चित्तं विमुच्‍चि। ‘‘आसवेहि चित्तं विमुच्‍ची’’ति एत्थ किञ्‍चिपि अग्गहेत्वा असेसेत्वा। सोळस पञ्‍ञाति महापञ्‍ञादिका सोळस पञ्‍ञा। चतुरङ्गसमन्‍नागतोति पुण्णउपोसथदिवसता, केनचि अनामन्तितमेव अनेकसतानंयेव अनेकसहस्सानं वा भिक्खूनं सन्‍निपतितता, सब्बेसं एहिभिक्खुभावेन उपसम्पन्‍नता, छळभिञ्‍ञता चाति। तेनाह ‘‘तत्रिमानि अङ्गानी’’तिआदि। यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्‍ञेय्यमेव।

    206.Sassatādīsūti sassatābhinivesādīsu. Tesaṃ tesaṃ dhammānanti niddhāraṇe sāmivacanaṃ. Sassataṃ abhiññāyāti sassatadiṭṭhiṃ samudayato atthaṅgamato assādato nissaraṇato abhivisiṭṭhāya paññāya paṭivijjhitvā. Pahānanti accantappahānaṃ samucchedaṃ. Rūpassa pahānanti rūpassa tappaṭibaddhasaññojanappahānena pahānaṃ. Anuppādanirodhena niruddhehi āsavehi aggahetvāva cittaṃ vimucci. ‘‘Āsavehi cittaṃ vimuccī’’ti ettha kiñcipi aggahetvā asesetvā. Soḷasa paññāti mahāpaññādikā soḷasa paññā. Caturaṅgasamannāgatoti puṇṇauposathadivasatā, kenaci anāmantitameva anekasatānaṃyeva anekasahassānaṃ vā bhikkhūnaṃ sannipatitatā, sabbesaṃ ehibhikkhubhāvena upasampannatā, chaḷabhiññatā cāti. Tenāha ‘‘tatrimāni aṅgānī’’tiādi. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

    दीघनखसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Dīghanakhasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ४. दीघनखसुत्तं • 4. Dīghanakhasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ४. दीघनखसुत्तवण्णना • 4. Dīghanakhasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact