Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / མཧཱཝགྒཔཱལི༹ • Mahāvaggapāḷi |
༡༣༤. དིཝསནཱནཏྟཾ
134. Divasanānattaṃ
༢༢༨. ཨིདྷ པན, བྷིཀྑཝེ, ཨཱཝཱསིཀཱནཾ བྷིཀྑཱུནཾ ཙཱཏུདྡསོ ཧོཏི, ཨཱགནྟུཀཱནཾ པནྣརསོ། སཙེ ཨཱཝཱསིཀཱ བཧུཏརཱ ཧོནྟི, ཨཱགནྟུཀེཧི ཨཱཝཱསིཀཱནཾ ཨནུཝཏྟིཏབྦཾ། སཙེ སམསམཱ ཧོནྟི, ཨཱགནྟུཀེཧི ཨཱཝཱསིཀཱནཾ ཨནུཝཏྟིཏབྦཾ། སཙེ ཨཱགནྟུཀཱ བཧུཏརཱ ཧོནྟི, ཨཱཝཱསིཀེཧི ཨཱགནྟུཀཱནཾ ཨནུཝཏྟིཏབྦཾ།
228. Idha pana, bhikkhave, āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti, āgantukānaṃ pannaraso. Sace āvāsikā bahutarā honti, āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti, āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti, āvāsikehi āgantukānaṃ anuvattitabbaṃ.
ཨིདྷ པན, བྷིཀྑཝེ, ཨཱཝཱསིཀཱནཾ བྷིཀྑཱུནཾ པནྣརསོ ཧོཏི, ཨཱགནྟུཀཱནཾ ཙཱཏུདྡསོ། སཙེ ཨཱཝཱསིཀཱ བཧུཏརཱ ཧོནྟི, ཨཱགནྟུཀེཧི ཨཱཝཱསིཀཱནཾ ཨནུཝཏྟིཏབྦཾ། སཙེ སམསམཱ ཧོནྟི, ཨཱགནྟུཀེཧི ཨཱཝཱསིཀཱནཾ ཨནུཝཏྟིཏབྦཾ། སཙེ ཨཱགནྟུཀཱ བཧུཏརཱ ཧོནྟི, ཨཱཝཱསིཀེཧི ཨཱགནྟུཀཱནཾ ཨནུཝཏྟིཏབྦཾ།
Idha pana, bhikkhave, āvāsikānaṃ bhikkhūnaṃ pannaraso hoti, āgantukānaṃ cātuddaso. Sace āvāsikā bahutarā honti, āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti, āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti, āvāsikehi āgantukānaṃ anuvattitabbaṃ.
ཨིདྷ པན, བྷིཀྑཝེ, ཨཱཝཱསིཀཱནཾ བྷིཀྑཱུནཾ པཱཊིཔདོ ཧོཏི, ཨཱགནྟུཀཱནཾ པནྣརསོ། སཙེ ཨཱཝཱསིཀཱ བཧུཏརཱ ཧོནྟི, ཨཱཝཱསིཀེཧི ཨཱགནྟུཀཱནཾ ནཱཀཱམཱ དཱཏབྦཱ སཱམགྒཱི; ཨཱགནྟུཀེཧི ནིསྶཱིམཾ གནྟྭཱ པཝཱརེཏབྦཾ། སཙེ སམསམཱ ཧོནྟི, ཨཱཝཱསིཀེཧི ཨཱགནྟུཀཱནཾ ནཱཀཱམཱ དཱཏབྦཱ སཱམགྒཱི; ཨཱགནྟུཀེཧི ནིསྶཱིམཾ གནྟྭཱ པཝཱརེཏབྦཾ ། སཙེ ཨཱགནྟུཀཱ བཧུཏརཱ ཧོནྟི, ཨཱཝཱསིཀེཧི ཨཱགནྟུཀཱནཾ སཱམགྒཱི ཝཱ དཱཏབྦཱ, ནིསྶཱིམཾ ཝཱ གནྟབྦཾ།
Idha pana, bhikkhave, āvāsikānaṃ bhikkhūnaṃ pāṭipado hoti, āgantukānaṃ pannaraso. Sace āvāsikā bahutarā honti, āvāsikehi āgantukānaṃ nākāmā dātabbā sāmaggī; āgantukehi nissīmaṃ gantvā pavāretabbaṃ. Sace samasamā honti, āvāsikehi āgantukānaṃ nākāmā dātabbā sāmaggī; āgantukehi nissīmaṃ gantvā pavāretabbaṃ . Sace āgantukā bahutarā honti, āvāsikehi āgantukānaṃ sāmaggī vā dātabbā, nissīmaṃ vā gantabbaṃ.
ཨིདྷ པན, བྷིཀྑཝེ, ཨཱཝཱསིཀཱནཾ བྷིཀྑཱུནཾ པནྣརསོ ཧོཏི, ཨཱགནྟུཀཱནཾ པཱཊིཔདོ། སཙེ ཨཱཝཱསིཀཱ བཧུཏརཱ ཧོནྟི, ཨཱགནྟུཀེཧི ཨཱཝཱསིཀཱནཾ སཱམགྒཱི ཝཱ དཱཏབྦཱ, ནིསྶཱིམཾ ཝཱ གནྟབྦཾ། སཙེ སམསམཱ ཧོནྟི, ཨཱགནྟུཀེཧི ཨཱཝཱསིཀཱནཾ སཱམགྒཱི ཝཱ དཱཏབྦཱ, ནིསྶཱིམཾ ཝཱ གནྟབྦཾ། སཙེ ཨཱགནྟུཀཱ བཧུཏརཱ ཧོནྟི, ཨཱགནྟུཀེཧི ཨཱཝཱསིཀཱནཾ ནཱཀཱམཱ དཱཏབྦཱ སཱམགྒཱི; ཨཱཝཱསིཀེཧི ནིསྶཱིམཾ གནྟྭཱ པཝཱརེཏབྦཾ།
Idha pana, bhikkhave, āvāsikānaṃ bhikkhūnaṃ pannaraso hoti, āgantukānaṃ pāṭipado. Sace āvāsikā bahutarā honti, āgantukehi āvāsikānaṃ sāmaggī vā dātabbā, nissīmaṃ vā gantabbaṃ. Sace samasamā honti, āgantukehi āvāsikānaṃ sāmaggī vā dātabbā, nissīmaṃ vā gantabbaṃ. Sace āgantukā bahutarā honti, āgantukehi āvāsikānaṃ nākāmā dātabbā sāmaggī; āvāsikehi nissīmaṃ gantvā pavāretabbaṃ.
དིཝསནཱནཏྟཾ ནིཊྛིཏཾ།
Divasanānattaṃ niṭṭhitaṃ.
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / མཧཱཝགྒ-ཨཊྛཀཐཱ • Mahāvagga-aṭṭhakathā / ཨནཱཔཏྟིཔནྣརསཀཱདིཀཐཱ • Anāpattipannarasakādikathā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༡༢༡. པཝཱརཎཱབྷེདཀཐཱ • 121. Pavāraṇābhedakathā