Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya

    ༡༠. དུཀྑུདྲཡསུཏྟཾ

    10. Dukkhudrayasuttaṃ

    ༡༨༧. ‘‘དུཀྑུདྲཡཉྩ ཝོ, བྷིཀྑཝེ, དྷམྨཾ དེསེསྶཱམི སུཁུདྲཡཉྩ། ཏཾ སུཎཱཐ…པེ॰… ཀཏམོ ཙ, བྷིཀྑཝེ, དུཀྑུདྲཡོ དྷམྨོ? པཱཎཱཏིཔཱཏོ…པེ॰… མིཙྪཱདིཊྛི – ཨཡཾ ཝུཙྩཏི, བྷིཀྑཝེ, དུཀྑུདྲཡོ དྷམྨོ།

    187. ‘‘Dukkhudrayañca vo, bhikkhave, dhammaṃ desessāmi sukhudrayañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, dukkhudrayo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, dukkhudrayo dhammo.

    ‘‘ཀཏམོ ཙ, བྷིཀྑཝེ, སུཁུདྲཡོ དྷམྨོ? པཱཎཱཏིཔཱཏཱ ཝེརམཎཱི…པེ॰… སམྨཱདིཊྛི – ཨཡཾ ཝུཙྩཏི, བྷིཀྑཝེ, སུཁུདྲཡོ དྷམྨོ’’ཏི། དསམཾ།

    ‘‘Katamo ca, bhikkhave, sukhudrayo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, sukhudrayo dhammo’’ti. Dasamaṃ.







    Related texts:



    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༡-༤༤. བྲཱཧྨཎཔཙྩོརོཧཎཱིསུཏྟཱདིཝཎྞནཱ • 1-44. Brāhmaṇapaccorohaṇīsuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact