Library / Tipiṭaka / तिपिटक • Tipiṭaka / अपदान-अट्ठकथा • Apadāna-aṭṭhakathā

    ८. दुस्सदायकत्थेरअपदानवण्णना

    8. Dussadāyakattheraapadānavaṇṇanā

    तिवरायं पुरे रम्मेतिआदिकं आयस्मतो दुस्सदायकत्थेरस्स अपदानं। अयम्पायस्मा पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्‍ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले राजकुले निब्बत्तो वुद्धिप्पत्तकाले युवराजभावं पत्वा पाकटो एकं जनपदं लभित्वा तत्राधिपतिभूतो सकलजनपदवासिनो दानपियवचनअत्थचरियासमानत्थतासङ्खातेहि चतूहि सङ्गहवत्थूहि सङ्गण्हाति। तस्मिं समये सिद्धत्थो भगवा तं जनपदं सम्पापुणि। अथ सो युवराजा पण्णाकारं लभित्वा तत्थ सुखुमवत्थेन भगवन्तं पूजेसि। भगवा तं वत्थं हत्थेन परामसित्वा आकासं पक्खन्दि। तम्पि वत्थं भगवन्तमेव अनुबन्धि। अथ सो युवराजा तं अच्छरियं दिस्वा अतीव पसन्‍नो अञ्‍जलिं पग्गय्ह अट्ठासि। भगवतो सम्पत्तसम्पत्तट्ठाने सब्बे जना तं अच्छरियं दिस्वा अच्छरियब्भुतचित्ता अञ्‍जलिं पग्गय्ह अट्ठंसु। भगवा विहारमेव अगमासि। युवराजा तेनेव कुसलकम्मेन ततो चुतो देवलोके उप्पन्‍नो तत्थ दिब्बसम्पत्तिं अनुभवित्वा मनुस्सेसु चक्‍कवत्तिआदिसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्‍ने एकस्मिं कुले निब्बत्तो विञ्‍ञुतं पत्तो घरावासं सण्ठपेत्वा रतनत्तये पसन्‍नो भगवतो धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा वायमन्तो नचिरस्सेव अरहा अहोसि।

    Tivarāyaṃpure rammetiādikaṃ āyasmato dussadāyakattherassa apadānaṃ. Ayampāyasmā purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle rājakule nibbatto vuddhippattakāle yuvarājabhāvaṃ patvā pākaṭo ekaṃ janapadaṃ labhitvā tatrādhipatibhūto sakalajanapadavāsino dānapiyavacanaatthacariyāsamānatthatāsaṅkhātehi catūhi saṅgahavatthūhi saṅgaṇhāti. Tasmiṃ samaye siddhattho bhagavā taṃ janapadaṃ sampāpuṇi. Atha so yuvarājā paṇṇākāraṃ labhitvā tattha sukhumavatthena bhagavantaṃ pūjesi. Bhagavā taṃ vatthaṃ hatthena parāmasitvā ākāsaṃ pakkhandi. Tampi vatthaṃ bhagavantameva anubandhi. Atha so yuvarājā taṃ acchariyaṃ disvā atīva pasanno añjaliṃ paggayha aṭṭhāsi. Bhagavato sampattasampattaṭṭhāne sabbe janā taṃ acchariyaṃ disvā acchariyabbhutacittā añjaliṃ paggayha aṭṭhaṃsu. Bhagavā vihārameva agamāsi. Yuvarājā teneva kusalakammena tato cuto devaloke uppanno tattha dibbasampattiṃ anubhavitvā manussesu cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā ratanattaye pasanno bhagavato dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā vāyamanto nacirasseva arahā ahosi.

    ३८. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो तिवरायं पुरे रम्मेतिआदिमाह। तत्थ तिवरनामके नगरे रमणीये अहं राजपुत्तो हुत्वा सिद्धत्थं भगवन्तं वत्थेन पूजेसिन्ति अत्थो। सेसं सुविञ्‍ञेय्यमेवाति।

    38. So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento tivarāyaṃ pure rammetiādimāha. Tattha tivaranāmake nagare ramaṇīye ahaṃ rājaputto hutvā siddhatthaṃ bhagavantaṃ vatthena pūjesinti attho. Sesaṃ suviññeyyamevāti.

    दुस्सदायकत्थेरअपदानवण्णना समत्ता।

    Dussadāyakattheraapadānavaṇṇanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / अपदानपाळि • Apadānapāḷi / ८. दुस्सदायकत्थेरअपदानं • 8. Dussadāyakattheraapadānaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact