Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १०. (दुतिय) देवसभत्थेरगाथावण्णना

    10. (Dutiya) devasabhattheragāthāvaṇṇanā

    सम्मप्पधानसम्पन्‍नोति आयस्मतो देवसभत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सिखिं भगवन्तं दिस्वा पसन्‍नमानसो बन्धुजीवकपुप्फेहि पूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सक्यराजकुले निब्बत्ति, तस्स देवसभोति नामं अहोसि। सो वयप्पत्तो चुम्बटकलहवूपसमनत्थं सत्थरि आगते बुद्धानुभावं दिस्वा पसन्‍नमानसो सरणेसु पतिट्ठितो पुन निग्रोधारामे सत्थरि विहरन्ते सत्थारं उपसङ्कमित्वा पटिलद्धसद्धो पब्बजित्वा कतपुब्बकिच्‍चो विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१६.१-६) –

    Sammappadhānasampannoti āyasmato devasabhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sikhiṃ bhagavantaṃ disvā pasannamānaso bandhujīvakapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbatti, tassa devasabhoti nāmaṃ ahosi. So vayappatto cumbaṭakalahavūpasamanatthaṃ satthari āgate buddhānubhāvaṃ disvā pasannamānaso saraṇesu patiṭṭhito puna nigrodhārāme satthari viharante satthāraṃ upasaṅkamitvā paṭiladdhasaddho pabbajitvā katapubbakicco vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.1-6) –

    ‘‘चन्दंव विमलं सुद्धं, विप्पसन्‍नमनाविलं।

    ‘‘Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ;

    नन्दीभवपरिक्खीणं, तिण्णं लोके विसत्तिकं॥

    Nandībhavaparikkhīṇaṃ, tiṇṇaṃ loke visattikaṃ.

    ‘‘निब्बापयन्तं जनतं, तिण्णं तारयतं वरं।

    ‘‘Nibbāpayantaṃ janataṃ, tiṇṇaṃ tārayataṃ varaṃ;

    मुनिं वनम्हि झायन्तं, एकग्गं सुसमाहितं॥

    Muniṃ vanamhi jhāyantaṃ, ekaggaṃ susamāhitaṃ.

    ‘‘बन्धुजीवकपुप्फानि, लगेत्वा सुत्तकेनहं।

    ‘‘Bandhujīvakapupphāni, lagetvā suttakenahaṃ;

    बुद्धस्स अभिरोपयिं, सिखिनो लोकबन्धुनो॥

    Buddhassa abhiropayiṃ, sikhino lokabandhuno.

    ‘‘एकतिंसे इतो कप्पे, यं कम्ममकरिं तदा।

    ‘‘Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘इतो सत्तमके कप्पे, मनुजिन्दो महायसो।

    ‘‘Ito sattamake kappe, manujindo mahāyaso;

    समन्तचक्खुनामासि, चक्‍कवत्ती महब्बलो॥

    Samantacakkhunāmāsi, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तना अधिगतं विमुत्तिसुखं निस्साय उप्पन्‍नपीतिसोमनस्सो उदानवसेन –

    Arahattaṃ pana patvā attanā adhigataṃ vimuttisukhaṃ nissāya uppannapītisomanasso udānavasena –

    १००.

    100.

    ‘‘सम्मप्पधानसम्पन्‍नो , सतिपट्ठानगोचरो।

    ‘‘Sammappadhānasampanno , satipaṭṭhānagocaro;

    विमुत्तिकुसुमसञ्छन्‍नो, परिनिब्बिस्सत्यनासवो’’ति॥ – गाथं अभासि।

    Vimuttikusumasañchanno, parinibbissatyanāsavo’’ti. – gāthaṃ abhāsi;

    तत्थ सम्मप्पधानसम्पन्‍नोति सम्पन्‍नचतुब्बिधसम्मप्पधानो, तेहि कत्तब्बकिच्‍चं सम्पादेत्वा ठितोति अत्थो। सतिपट्ठानगोचरोति कायानुपस्सनादयो सतिपट्ठाना गोचरो पवत्तिट्ठानं एतस्साति सतिपट्ठानगोचरो, चतूसु सतिपट्ठानेसु पतिट्ठितचित्तोति अत्थो। गुणसोभेन परमसुगन्धा विमुत्तियेव कुसुमानि, तेहि सब्बसो सम्मदेव सञ्छन्‍नो विभूसितो अलङ्कतोति विमुत्तिकुसुमसञ्छन्‍नो। परिनिब्बिस्सत्यनासवोति एवं सम्मा पटिपज्‍जन्तो भिक्खु नचिरस्सेव अनासवो हुत्वा परिनिब्बिस्सति सउपादिसेसाय अनुपादिसेसाय च निब्बानधातुयाति अत्थो। इदमेव च थेरस्स अञ्‍ञाब्याकरणं अहोसि।

    Tattha sammappadhānasampannoti sampannacatubbidhasammappadhāno, tehi kattabbakiccaṃ sampādetvā ṭhitoti attho. Satipaṭṭhānagocaroti kāyānupassanādayo satipaṭṭhānā gocaro pavattiṭṭhānaṃ etassāti satipaṭṭhānagocaro, catūsu satipaṭṭhānesu patiṭṭhitacittoti attho. Guṇasobhena paramasugandhā vimuttiyeva kusumāni, tehi sabbaso sammadeva sañchanno vibhūsito alaṅkatoti vimuttikusumasañchanno. Parinibbissatyanāsavoti evaṃ sammā paṭipajjanto bhikkhu nacirasseva anāsavo hutvā parinibbissati saupādisesāya anupādisesāya ca nibbānadhātuyāti attho. Idameva ca therassa aññābyākaraṇaṃ ahosi.

    (दुतिय) देवसभत्थेरगाथावण्णना निट्ठिता।

    (Dutiya) devasabhattheragāthāvaṇṇanā niṭṭhitā.

    दसमवग्गवण्णना निट्ठिता।

    Dasamavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १०. (दुतिय)-देवसभत्थेरगाथा • 10. (Dutiya)-devasabhattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact