Library / Tipiṭaka / तिपिटक • Tipiṭaka / संयुत्तनिकाय (अट्ठकथा) • Saṃyuttanikāya (aṭṭhakathā)

    ७. दुतियअञ्‍ञतरभिक्खुसुत्तवण्णना

    7. Dutiyaaññatarabhikkhusuttavaṇṇanā

    . सत्तमे निब्बानधातुया खो एतं भिक्खु अधिवचनन्ति असङ्खताय अमताय निब्बानधातुया एतं अधिवचनं। आसवानं खयो तेन वुच्‍चतीति अपिच तेन रागादिविनयेन आसवानं खयोतिपि वुच्‍चति। आसवक्खयो नाम अरहत्तं, अरहत्तस्सापि एतं रागविनयोतिआदि नाममेवाति दीपेति। एतदवोचाति ‘‘सत्थारा निब्बानधातूति वदन्तेन अमतं निब्बानं कथितं, मग्गो पनस्स न कथितो। तं कथापेस्सामी’’ति अनुसन्धिकुसलताय पुच्छन्तो एतं अवोच।

    7. Sattame nibbānadhātuyā kho etaṃ bhikkhu adhivacananti asaṅkhatāya amatāya nibbānadhātuyā etaṃ adhivacanaṃ. Āsavānaṃ khayo tena vuccatīti apica tena rāgādivinayena āsavānaṃ khayotipi vuccati. Āsavakkhayo nāma arahattaṃ, arahattassāpi etaṃ rāgavinayotiādi nāmamevāti dīpeti. Etadavocāti ‘‘satthārā nibbānadhātūti vadantena amataṃ nibbānaṃ kathitaṃ, maggo panassa na kathito. Taṃ kathāpessāmī’’ti anusandhikusalatāya pucchanto etaṃ avoca.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / संयुत्तनिकाय • Saṃyuttanikāya / ७. दुतियअञ्‍ञतरभिक्खुसुत्तं • 7. Dutiyaaññatarabhikkhusuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / संयुत्तनिकाय (टीका) • Saṃyuttanikāya (ṭīkā) / ७. दुतियअञ्‍ञतरभिक्खुसुत्तवण्णना • 7. Dutiyaaññatarabhikkhusuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact