Library / Tipiṭaka / तिपिटक • Tipiṭaka / संयुत्तनिकाय • Saṃyuttanikāya

    २. दुतियकुसलसुत्तं

    2. Dutiyakusalasuttaṃ

    २१३. ‘‘ये केचि, भिक्खवे, धम्मा कुसला कुसलभागिया कुसलपक्खिका, सब्बे ते योनिसोमनसिकारमूलका योनिसोमनसिकारसमोसरणा; योनिसोमनसिकारो तेसं धम्मानं अग्गमक्खायति। योनिसोमनसिकारसम्पन्‍नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – सत्त बोज्झङ्गे भावेस्सति, सत्त बोज्झङ्गे बहुलीकरिस्सति।

    213. ‘‘Ye keci, bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbe te yonisomanasikāramūlakā yonisomanasikārasamosaraṇā; yonisomanasikāro tesaṃ dhammānaṃ aggamakkhāyati. Yonisomanasikārasampannassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ – satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्‍नो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोति? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं…पे॰… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं। एवं खो, भिक्खवे , भिक्खु योनिसोमनसिकारसम्पन्‍नो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोती’’ति। दुतियं।

    ‘‘Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ…pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave , bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotī’’ti. Dutiyaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact