Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ७. दुतियकुटिविहारित्थेरगाथावण्णना

    7. Dutiyakuṭivihārittheragāthāvaṇṇanā

    अयमाहु पुराणियाति आयस्मतो कुटिविहारित्थेरस्स गाथा। का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो पसन्‍नमानसो परिळाहकाले नळविलीवेहि विरचितं बीजनिं अदासि। तं सत्था अनुमोदनगाथाय सम्पहंसेसि। सेसं यदेत्थ वत्तब्बं, तं अञ्‍जनवनियत्थेरवत्थुम्हि वुत्तसदिसमेव। अयं पन विसेसो – अयं किर वुत्तनयेन पब्बजित्वा अञ्‍ञतराय पुराणकुटिकाय विहरन्तो समणधम्मं अचिन्तेत्वा, ‘‘अयं कुटिका जिण्णा, अञ्‍ञं कुटिकं कातुं वट्टती’’ति नवकम्मवसेन चित्तं उप्पादेसि। तस्स अत्थकामा देवता संवेगजननत्थं इमं उत्तानोभासं गम्भीरत्थं ‘‘अयमाहु’’ति गाथमाह।

    Ayamāhupurāṇiyāti āyasmato kuṭivihārittherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato pasannamānaso pariḷāhakāle naḷavilīvehi viracitaṃ bījaniṃ adāsi. Taṃ satthā anumodanagāthāya sampahaṃsesi. Sesaṃ yadettha vattabbaṃ, taṃ añjanavaniyattheravatthumhi vuttasadisameva. Ayaṃ pana viseso – ayaṃ kira vuttanayena pabbajitvā aññatarāya purāṇakuṭikāya viharanto samaṇadhammaṃ acintetvā, ‘‘ayaṃ kuṭikā jiṇṇā, aññaṃ kuṭikaṃ kātuṃ vaṭṭatī’’ti navakammavasena cittaṃ uppādesi. Tassa atthakāmā devatā saṃvegajananatthaṃ imaṃ uttānobhāsaṃ gambhīratthaṃ ‘‘ayamāhu’’ti gāthamāha.

    ५७. तत्थ अयन्ति आसन्‍नपच्‍चक्खवचनं। आहूति अहोसीति अत्थो। गाथासुखत्थञ्हि दीघं कत्वा वुत्तं। पुराणियाति पुरातनी अद्धगता। अञ्‍ञं पत्थयसे नवं कुटिन्ति इमिस्सा कुटिया पुराणभावेन जिण्णताय इतो अञ्‍ञं इदानि निब्बत्तनीयताय नवं कुटिं पत्थयसे पत्थेसि आसीससि। सब्बेन सब्बं पन आसं कुटिया विराजय पुराणियं विय नवायम्पि कुटियं आसं तण्हं अपेक्खं विराजेहि, सब्बसो तत्थ विरत्तचित्तो होहि। कस्मा? यस्मा दुक्खा भिक्खु पुन नवा नाम कुटि भिक्खु पुन इदानि निब्बत्तियमाना दुक्खावहत्ता दुक्खा, तस्मा अञ्‍ञं नवं दुक्खं अनुप्पादेन्तो यथानिब्बत्तायं पुराणियंयेव कुटियं ठत्वा अत्तना कतब्बं करोहीति। अयञ्हेत्थ अधिप्पायो – त्वं, भिक्खु, ‘‘अयं पुराणी तिणकुटिका जिण्णा’’ति अञ्‍ञं नवं तिणकुटिकं कातुं इच्छसि, न समणधम्मं, एवं इच्छन्तो पन भावनाय अननुयुञ्‍जनेन पुनब्भवाभिनिब्बत्तिया अनतिवत्तनतो आयतिं अत्तभावकुटिम्पि पत्थेन्तो कातुं इच्छन्तोयेव नाम होति। सा पन नवा तिणकुटि विय करणदुक्खेन ततो भिय्योपि जरामरणसोकपरिदेवादिदुक्खसंसट्ठताय दुक्खा, तस्मा तिणकुटियं विय अत्तभावकुटियं आसं अपेक्खं विराजय सब्बसो तत्थ विरत्तचित्तो होहि, एवं ते वट्टदुक्खं न भविस्सतीति। देवताय च वचनं सुत्वा थेरो संवेगजातो विपस्सनं पट्ठपेत्वा घटेन्तो वायमन्तो नचिरस्सेव अरहत्ते पतिट्ठासि। तेन वुत्तं अपदाने (अप॰ थेर १.११.३६-४६) –

    57. Tattha ayanti āsannapaccakkhavacanaṃ. Āhūti ahosīti attho. Gāthāsukhatthañhi dīghaṃ katvā vuttaṃ. Purāṇiyāti purātanī addhagatā. Aññaṃ patthayase navaṃ kuṭinti imissā kuṭiyā purāṇabhāvena jiṇṇatāya ito aññaṃ idāni nibbattanīyatāya navaṃ kuṭiṃ patthayase patthesi āsīsasi. Sabbena sabbaṃ pana āsaṃ kuṭiyā virājaya purāṇiyaṃ viya navāyampi kuṭiyaṃ āsaṃ taṇhaṃ apekkhaṃ virājehi, sabbaso tattha virattacitto hohi. Kasmā? Yasmā dukkhā bhikkhu puna navā nāma kuṭi bhikkhu puna idāni nibbattiyamānā dukkhāvahattā dukkhā, tasmā aññaṃ navaṃ dukkhaṃ anuppādento yathānibbattāyaṃ purāṇiyaṃyeva kuṭiyaṃ ṭhatvā attanā katabbaṃ karohīti. Ayañhettha adhippāyo – tvaṃ, bhikkhu, ‘‘ayaṃ purāṇī tiṇakuṭikā jiṇṇā’’ti aññaṃ navaṃ tiṇakuṭikaṃ kātuṃ icchasi, na samaṇadhammaṃ, evaṃ icchanto pana bhāvanāya ananuyuñjanena punabbhavābhinibbattiyā anativattanato āyatiṃ attabhāvakuṭimpi patthento kātuṃ icchantoyeva nāma hoti. Sā pana navā tiṇakuṭi viya karaṇadukkhena tato bhiyyopi jarāmaraṇasokaparidevādidukkhasaṃsaṭṭhatāya dukkhā, tasmā tiṇakuṭiyaṃ viya attabhāvakuṭiyaṃ āsaṃ apekkhaṃ virājaya sabbaso tattha virattacitto hohi, evaṃ te vaṭṭadukkhaṃ na bhavissatīti. Devatāya ca vacanaṃ sutvā thero saṃvegajāto vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto nacirasseva arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 1.11.36-46) –

    ‘‘पदुमुत्तरबुद्धस्स , लोकजेट्ठस्स तादिनो।

    ‘‘Padumuttarabuddhassa , lokajeṭṭhassa tādino;

    तिणत्थरे निसिन्‍नस्स, उपसन्तस्स तादिनो॥

    Tiṇatthare nisinnassa, upasantassa tādino.

    ‘‘नळमालं गहेत्वान, बन्धित्वा बीजनिं अहं।

    ‘‘Naḷamālaṃ gahetvāna, bandhitvā bījaniṃ ahaṃ;

    बुद्धस्स उपनामेसिं, द्विपदिन्दस्स तादिनो॥

    Buddhassa upanāmesiṃ, dvipadindassa tādino.

    ‘‘पटिग्गहेत्वा सब्बञ्‍ञू, बीजनिं लोकनायको।

    ‘‘Paṭiggahetvā sabbaññū, bījaniṃ lokanāyako;

    मम सङ्कप्पमञ्‍ञाय, इमं गाथं अभासथ॥

    Mama saṅkappamaññāya, imaṃ gāthaṃ abhāsatha.

    ‘‘यथा मे कायो निब्बाति, परिळाहो न विज्‍जति।

    ‘‘Yathā me kāyo nibbāti, pariḷāho na vijjati;

    तथेव तिविधग्गीहि, चित्तं तव विमुच्‍चतु॥

    Tatheva tividhaggīhi, cittaṃ tava vimuccatu.

    ‘‘सब्बे देवा समागच्छुं, ये केचि वननिस्सिता।

    ‘‘Sabbe devā samāgacchuṃ, ye keci vananissitā;

    सोस्साम बुद्धवचनं, हासयन्तञ्‍च दायकं॥

    Sossāma buddhavacanaṃ, hāsayantañca dāyakaṃ.

    ‘‘निसिन्‍नो भगवा तत्थ, देवसङ्घपुरक्खतो।

    ‘‘Nisinno bhagavā tattha, devasaṅghapurakkhato;

    दायकं सम्पहंसेन्तो, इमा गाथा अभासथ॥

    Dāyakaṃ sampahaṃsento, imā gāthā abhāsatha.

    ‘‘इमिना बीजनिदानेन, चित्तस्स पणिधीहि च।

    ‘‘Iminā bījanidānena, cittassa paṇidhīhi ca;

    सुब्बतो नाम नामेन, चक्‍कवत्ती भविस्सति॥

    Subbato nāma nāmena, cakkavattī bhavissati.

    ‘‘तेन कम्मावसेसेन, सुक्‍कमूलेन चोदितो।

    ‘‘Tena kammāvasesena, sukkamūlena codito;

    मालुतो नाम नामेन, चक्‍कवत्ती भविस्सति॥

    Māluto nāma nāmena, cakkavattī bhavissati.

    ‘‘इमिना बीजनिदानेन, सम्मानविपुलेन च।

    ‘‘Iminā bījanidānena, sammānavipulena ca;

    कप्पसतसहस्सम्पि, दुग्गतिं नुपपज्‍जति॥

    Kappasatasahassampi, duggatiṃ nupapajjati.

    ‘‘तिंसकप्पसहस्सम्हि, सुब्बता अट्ठतिंस ते।

    ‘‘Tiṃsakappasahassamhi, subbatā aṭṭhatiṃsa te;

    एकूनतिंससहस्से, अट्ठ मालुतनामका॥

    Ekūnatiṃsasahasse, aṭṭha mālutanāmakā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्ते पन पतिट्ठितो ‘‘अयं मे अरहत्तप्पत्तिया अङ्कुसभूता’’ति तमेव गाथं पच्‍चुदाहासि। सायेव च थेरस्स अञ्‍ञाब्याकरणगाथा अहोसि। कुटिओवादेन लद्धविसेसत्ता चस्स कुटिविहारीत्वेव समञ्‍ञा अहोसीति।

    Arahatte pana patiṭṭhito ‘‘ayaṃ me arahattappattiyā aṅkusabhūtā’’ti tameva gāthaṃ paccudāhāsi. Sāyeva ca therassa aññābyākaraṇagāthā ahosi. Kuṭiovādena laddhavisesattā cassa kuṭivihārītveva samaññā ahosīti.

    दुतियकुटिविहारित्थेरगाथावण्णना निट्ठिता।

    Dutiyakuṭivihārittheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ७. दुतियकुटिविहारित्थेरगाथा • 7. Dutiyakuṭivihārittheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact