Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / བྷིཀྑུནཱིཝིབྷངྒ • Bhikkhunīvibhaṅga

    ༢. དུཏིཡཔཱརཱཛིཀཾ

    2. Dutiyapārājikaṃ

    ༦༦༤. ཏེན སམཡེན བུདྡྷོ བྷགཝཱ སཱཝཏྠིཡཾ ཝིཧརཏི ཛེཏཝནེ ཨནཱཐཔིཎྜིཀསྶ ཨཱརཱམེ། ཏེན ཁོ པན སམཡེན སུནྡརཱིནནྡཱ བྷིཀྑུནཱི སཱལ༹ྷེན མིགཱརནཏྟུནཱ གབྦྷིནཱི ཧོཏི ། ཡཱཝ གབྦྷོ ཏརུཎོ ཨཧོསི ཏཱཝ ཚཱདེསི། པརིཔཀྐེ གབྦྷེ ཝིབྦྷམིཏྭཱ ཝིཛཱཡི། བྷིཀྑུནིཡོ ཐུལླནནྡཾ བྷིཀྑུནིཾ ཨེཏདཝོཙུཾ – ‘‘སུནྡརཱིནནྡཱ ཁོ, ཨཡྻེ, ཨཙིརཝིབྦྷནྟཱ ཝིཛཱཏཱ། ཀཙྩི ནོ སཱ བྷིཀྑུནཱིཡེཝ སམཱནཱ གབྦྷིནཱི’’ཏི? ‘‘ཨེཝཾ, ཨཡྻེ’’ཏི། ‘‘ཀིསྶ པན ཏྭཾ, ཨཡྻེ, ཛཱནཾ པཱརཱཛིཀཾ དྷམྨཾ ཨཛ྄ཛྷཱཔནྣཾ བྷིཀྑུནིཾ ནེཝཏྟནཱ པཊིཙོདེསི ན གཎསྶ ཨཱརོཙེསཱི’’ཏི? ‘‘ཡོ ཨེཏིསྶཱ ཨཝཎྞོ མཡ྄ཧེསོ ཨཝཎྞོ, ཡཱ ཨེཏིསྶཱ ཨཀིཏྟི མཡ྄ཧེསཱ ཨཀིཏྟི, ཡོ ཨེཏིསྶཱ ཨཡསོ མཡ྄ཧེསོ ཨཡསོ, ཡོ ཨེཏིསྶཱ ཨལཱབྷོ མཡ྄ཧེསོ ཨལཱབྷོ། ཀྱཱཧཾ, ཨཡྻེ, ཨཏྟནོ ཨཝཎྞཾ ཨཏྟནོ ཨཀིཏྟིཾ ཨཏྟནོ ཨཡསཾ ཨཏྟནོ ཨལཱབྷཾ པརེསཾ ཨཱརོཙེསྶཱམཱི’’ཏི? ཡཱ ཏཱ བྷིཀྑུནིཡོ ཨཔྤིཙྪཱ…པེ॰… ཏཱ ཨུཛ྄ཛྷཱཡནྟི ཁིཡྻནྟི ཝིཔཱཙེནྟི – ‘‘ཀཐཉྷི ནཱམ ཨཡྻཱ ཐུལླནནྡཱ ཛཱནཾ པཱརཱཛིཀཾ དྷམྨཾ ཨཛ྄ཛྷཱཔནྣཾ བྷིཀྑུནིཾ ནེཝཏྟནཱ པཊིཙོདེསྶཏི ན གཎསྶ ཨཱརོཙེསྶཏཱི’’ཏི! ཨཐ ཁོ ཏཱ བྷིཀྑུནིཡོ བྷིཀྑཱུནཾ ཨེཏམཏྠཾ ཨཱརོཙེསུཾ། བྷིཀྑཱུ 1 བྷགཝཏོ ཨེཏམཏྠཾ ཨཱརོཙེསུཾ། ཨཐ ཁོ བྷགཝཱ ཨེཏསྨིཾ ནིདཱནེ ཨེཏསྨིཾ པཀརཎེ བྷིཀྑུསངྒྷཾ སནྣིཔཱཏཱཔེཏྭཱ བྷིཀྑཱུ པཊིཔུཙྪི – ‘‘སཙྩཾ ཀིར, བྷིཀྑཝེ, ཐུལླནནྡཱ བྷིཀྑུནཱི ཛཱནཾ པཱརཱཛིཀཾ དྷམྨཾ ཨཛ྄ཛྷཱཔནྣཾ བྷིཀྑུནིཾ ནེཝཏྟནཱ པཊིཙོདེཏི 2 ན གཎསྶ ཨཱརོཙེཏཱི’’ཏི 3? ‘‘སཙྩཾ, བྷགཝཱ’’ཏི། ཝིགརཧི བུདྡྷོ བྷགཝཱ…པེ॰… ཀཐཉྷི ནཱམ, བྷིཀྑཝེ, ཐུལླནནྡཱ བྷིཀྑུནཱི ཛཱནཾ པཱརཱཛིཀཾ དྷམྨཾ ཨཛ྄ཛྷཱཔནྣཾ བྷིཀྑུནིཾ ནེཝཏྟནཱ པཊིཙོདེསྶཏི ན གཎསྶ ཨཱརོཙེསྶཏི! ནེཏཾ, བྷིཀྑཝེ, ཨཔྤསནྣཱནཾ ཝཱ པསཱདཱཡ…པེ॰… ཨེཝཉྩ པན, བྷིཀྑཝེ, བྷིཀྑུནིཡོ ཨིམཾ སིཀྑཱཔདཾ ཨུདྡིསནྟུ –

    664. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sundarīnandā bhikkhunī sāḷhena migāranattunā gabbhinī hoti . Yāva gabbho taruṇo ahosi tāva chādesi. Paripakke gabbhe vibbhamitvā vijāyi. Bhikkhuniyo thullanandaṃ bhikkhuniṃ etadavocuṃ – ‘‘sundarīnandā kho, ayye, aciravibbhantā vijātā. Kacci no sā bhikkhunīyeva samānā gabbhinī’’ti? ‘‘Evaṃ, ayye’’ti. ‘‘Kissa pana tvaṃ, ayye, jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodesi na gaṇassa ārocesī’’ti? ‘‘Yo etissā avaṇṇo mayheso avaṇṇo, yā etissā akitti mayhesā akitti, yo etissā ayaso mayheso ayaso, yo etissā alābho mayheso alābho. Kyāhaṃ, ayye, attano avaṇṇaṃ attano akittiṃ attano ayasaṃ attano alābhaṃ paresaṃ ārocessāmī’’ti? Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodessati na gaṇassa ārocessatī’’ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū 4 bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodeti 5 na gaṇassa ārocetī’’ti 6? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodessati na gaṇassa ārocessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

    ༦༦༥. ‘‘ཡཱ པན བྷིཀྑུནཱི ཛཱནཾ པཱརཱཛིཀཾ དྷམྨཾ ཨཛ྄ཛྷཱཔནྣཾ བྷིཀྑུནིཾ ནེཝཏྟནཱ པཊིཙོདེཡྻ ན གཎསྶ ཨཱརོཙེཡྻ, ཡདཱ ཙ སཱ ཋིཏཱ ཝཱ ཨསྶ ཙུཏཱ ཝཱ ནཱསིཏཱ ཝཱ ཨཝསྶཊཱ ཝཱ, སཱ པཙྪཱ ཨེཝཾ ཝདེཡྻ – ‘པུབྦེཝཱཧཾ, ཨཡྻེ, ཨཉྙཱསིཾ ཨེཏཾ བྷིཀྑུནིཾ ཨེཝརཱུཔཱ ཙ ཨེཝརཱུཔཱ ཙ སཱ བྷགིནཱིཏི , ནོ ཙ ཁོ ཨཏྟནཱ པཊིཙོདེསྶཾ ན གཎསྶ ཨཱརོཙེསྶ’ནྟི, ཨཡམྤི པཱརཱཛིཀཱ ཧོཏི ཨསཾཝཱསཱ ཝཛྫཔྤཊིཙྪཱདིཀཱ’’ཏི།

    665.‘‘Yā pana bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodeyya na gaṇassa āroceyya, yadā ca sā ṭhitā vā assa cutā vā nāsitā vā avassaṭā vā, sā pacchā evaṃ vadeyya – ‘pubbevāhaṃ, ayye, aññāsiṃ etaṃ bhikkhuniṃ evarūpā ca evarūpā ca sā bhaginīti, no ca kho attanā paṭicodessaṃ na gaṇassa ārocessa’nti, ayampi pārājikā hoti asaṃvāsā vajjappaṭicchādikā’’ti.

    ༦༦༦. ཡཱ པནཱཏི ཡཱ ཡཱདིསཱ…པེ॰… བྷིཀྑུནཱིཏི…པེ॰… ཨཡཾ ཨིམསྨིཾ ཨཏྠེ ཨདྷིཔྤེཏཱ བྷིཀྑུནཱིཏི།

    666.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    ཛཱནཱཏི ནཱམ སཱམཾ ཝཱ ཛཱནཱཏི, ཨཉྙེ ཝཱ ཏསྶཱ ཨཱརོཙེནྟི, སཱ ཝཱ ཨཱརོཙེཏི།

    Jānāti nāma sāmaṃ vā jānāti, aññe vā tassā ārocenti, sā vā āroceti.

    པཱརཱཛིཀཾ དྷམྨཾ ཨཛ྄ཛྷཱཔནྣནྟི ཨཊྛནྣཾ པཱརཱཛིཀཱནཾ ཨཉྙཏརཾ པཱརཱཛིཀཾ ཨཛ྄ཛྷཱཔནྣཾ།

    Pārājikaṃ dhammaṃ ajjhāpannanti aṭṭhannaṃ pārājikānaṃ aññataraṃ pārājikaṃ ajjhāpannaṃ.

    ནེཝཏྟནཱ པཊིཙོདེཡྻཱཏི ན སཡཾ ཙོདེཡྻ།

    Nevattanāpaṭicodeyyāti na sayaṃ codeyya.

    ན གཎསྶ ཨཱརོཙེཡྻཱཏི ན ཨཉྙཱསཾ བྷིཀྑུནཱིནཾ ཨཱརོཙེཡྻ།

    Na gaṇassa āroceyyāti na aññāsaṃ bhikkhunīnaṃ āroceyya.

    ཡདཱ ཙ སཱ ཋིཏཱ ཝཱ ཨསྶ ཙུཏཱ ཝཱཏི ཋིཏཱ ནཱམ སལིངྒེ ཋིཏཱ ཝུཙྩཏི། ཙུཏཱ ནཱམ ཀཱལངྐཏཱ ཝུཙྩཏི། ནཱསིཏཱ ནཱམ སཡཾ ཝཱ ཝིབྦྷནྟཱ ཧོཏི ཨཉྙེཧི ཝཱ ནཱསིཏཱ། ཨཝསྶཊཱ ནཱམ ཏིཏྠཱཡཏནཾ སངྐནྟཱ ཝུཙྩཏི། སཱ པཙྪཱ ཨེཝཾ ཝདེཡྻ – ‘‘པུབྦེཝཱཧཾ, ཨཡྻེ, ཨཉྙཱསིཾ ཨེཏཾ བྷིཀྑུནིཾ ཨེཝརཱུཔཱ ཙ ཨེཝརཱུཔཱ ཙ སཱ བྷགིནཱི’’ཏི།

    Yadāca sā ṭhitā vā assa cutā vāti ṭhitā nāma saliṅge ṭhitā vuccati. Cutā nāma kālaṅkatā vuccati. Nāsitā nāma sayaṃ vā vibbhantā hoti aññehi vā nāsitā. Avassaṭā nāma titthāyatanaṃ saṅkantā vuccati. Sā pacchā evaṃ vadeyya – ‘‘pubbevāhaṃ, ayye, aññāsiṃ etaṃ bhikkhuniṃ evarūpā ca evarūpā ca sā bhaginī’’ti.

    ནོ ཙ ཁོ ཨཏྟནཱ པཊིཙོདེསྶནྟི སཡཾ ཝཱ ན ཙོདེསྶཾ།

    No ca kho attanā paṭicodessanti sayaṃ vā na codessaṃ.

    ན གཎསྶ ཨཱརོཙེསྶནྟི ན ཨཉྙཱསཾ བྷིཀྑུནཱིནཾ ཨཱརོཙེསྶཾ།

    Na gaṇassa ārocessanti na aññāsaṃ bhikkhunīnaṃ ārocessaṃ.

    ཨཡམྤཱིཏི པུརིམཱཡོ ཨུཔཱདཱཡ ཝུཙྩཏི།

    Ayampīti purimāyo upādāya vuccati.

    པཱརཱཛིཀཱ ཧོཏཱིཏི སེཡྻཐཱཔི ནཱམ པཎྜུཔལཱསོ བནྡྷནཱ པམུཏྟོ ཨབྷབྦོ ཧརིཏཏྠཱཡ, ཨེཝམེཝ བྷིཀྑུནཱི ཛཱནཾ པཱརཱཛིཀཾ དྷམྨཾ ཨཛ྄ཛྷཱཔནྣཾ བྷིཀྑུནིཾ ནེཝཏྟནཱ པཊིཙོདེསྶཱམི ན གཎསྶ ཨཱརོཙེསྶཱམཱིཏི དྷུརཾ ནིཀྑིཏྟམཏྟེ ཨསྶམཎཱི ཧོཏི ཨསཀྱདྷཱིཏཱ། ཏེན ཝུཙྩཏི པཱརཱཛིཀཱ ཧོཏཱིཏི།

    Pārājikā hotīti seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo haritatthāya, evameva bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodessāmi na gaṇassa ārocessāmīti dhuraṃ nikkhittamatte assamaṇī hoti asakyadhītā. Tena vuccati pārājikā hotīti.

    ཨསཾཝཱསཱཏི སཾཝཱསོ ནཱམ ཨེཀཀམྨཾ ཨེཀུདྡེསོ སམསིཀྑཏཱ། ཨེསོ སཾཝཱསོ ནཱམ། སོ ཏཱཡ སདྡྷིཾ ནཏྠི། ཏེན ཝུཙྩཏི ཨསཾཝཱསཱཏི།

    Asaṃvāsāti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā. Eso saṃvāso nāma. So tāya saddhiṃ natthi. Tena vuccati asaṃvāsāti.

    ༦༦༧. ཨནཱཔཏྟི ‘‘སངྒྷསྶ བྷཎྜནཾ ཝཱ ཀལཧོ ཝཱ ཝིགྒཧོ ཝཱ ཝིཝཱདོ ཝཱ བྷཝིསྶཏཱི’’ཏི ནཱརོཙེཏི, ‘‘སངྒྷབྷེདོ ཝཱ སངྒྷརཱཛི ཝཱ བྷཝིསྶཏཱི’’ཏི ནཱརོཙེཏི, ‘‘ཨཡཾ ཀཀྑལཱ༹ ཕརུསཱ ཛཱིཝིཏནྟརཱཡཾ ཝཱ བྲཧྨཙརིཡནྟརཱཡཾ ཝཱ ཀརིསྶཏཱི’’ཏི ནཱརོཙེཏི, ཨཉྙཱ པཏིརཱུཔཱ བྷིཀྑུནིཡོ ཨཔསྶནྟཱི ནཱརོཙེཏི, ནཙྪཱདེཏུཀཱམཱ ནཱརོཙེཏི, པཉྙཱཡིསྶཏི སཀེན ཀམྨེནཱཏི ནཱརོཙེཏི, ཨུམྨཏྟིཀཱཡ…པེ॰… ཨཱདིཀམྨིཀཱཡཱཏི།

    667. Anāpatti ‘‘saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatī’’ti nāroceti, ‘‘saṅghabhedo vā saṅgharāji vā bhavissatī’’ti nāroceti, ‘‘ayaṃ kakkhaḷā pharusā jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatī’’ti nāroceti, aññā patirūpā bhikkhuniyo apassantī nāroceti, nacchādetukāmā nāroceti, paññāyissati sakena kammenāti nāroceti, ummattikāya…pe… ādikammikāyāti.

    དུཏིཡཔཱརཱཛིཀཾ སམཏྟཾ།

    Dutiyapārājikaṃ samattaṃ.







    Footnotes:
    1. ཡེ ཏེ བྷིཀྑཱུ…པེ॰… (?)
    2. པཊིཙོདེསི… ཨཱརོཙེསཱིཏི (ཀ॰)
    3. པཊིཙོདེསི… ཨཱརོཙེསཱིཏི (ཀ॰)
    4. ye te bhikkhū…pe… (?)
    5. paṭicodesi… ārocesīti (ka.)
    6. paṭicodesi… ārocesīti (ka.)



    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / བྷིཀྑུནཱིཝིབྷངྒ-ཨཊྛཀཐཱ • Bhikkhunīvibhaṅga-aṭṭhakathā / ༢. དུཏིཡཔཱརཱཛིཀསིཀྑཱཔདཝཎྞནཱ • 2. Dutiyapārājikasikkhāpadavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / ༢. དུཏིཡཔཱརཱཛིཀསིཀྑཱཔདཝཎྞནཱ • 2. Dutiyapārājikasikkhāpadavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / ༢. དུཏིཡཔཱརཱཛིཀསིཀྑཱཔདཝཎྞནཱ • 2. Dutiyapārājikasikkhāpadavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / ༢. ཝཛྫཔཊིཙྪཱདིཀསིཀྑཱཔདཝཎྞནཱ • 2. Vajjapaṭicchādikasikkhāpadavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༢. དུཏིཡཔཱརཱཛིཀསིཀྑཱཔདཾ • 2. Dutiyapārājikasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact