Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སཾཡུཏྟནིཀཱཡ • Saṃyuttanikāya |
༦. དུཏིཡསམཎསུཏྟཾ
6. Dutiyasamaṇasuttaṃ
༡༠༨. སཱཝཏྠིནིདཱནཾ ། ‘‘པཉྩིམེ, བྷིཀྑཝེ, ཨུཔཱདཱནཀྑནྡྷཱ། ཀཏམེ པཉྩ? སེཡྻཐིདཾ – རཱུཔུཔཱདཱནཀྑནྡྷོ, ཝེདནུཔཱདཱནཀྑནྡྷོ, སཉྙུཔཱདཱནཀྑནྡྷོ, སངྑཱརུཔཱདཱནཀྑནྡྷོ, ཝིཉྙཱཎུཔཱདཱནཀྑནྡྷོ། ཡེ ཧི ཀེཙི, བྷིཀྑཝེ, སམཎཱ ཝཱ བྲཱཧྨཎཱ ཝཱ ཨིམེསཾ པཉྩནྣཾ ཨུཔཱདཱནཀྑནྡྷཱནཾ སམུདཡཉྩ ཨཏྠངྒམཉྩ ཨསྶཱདཉྩ ཨཱདཱིནཝཉྩ ནིསྶརཎཉྩ ཡཐཱབྷཱུཏཾ ནཔྤཛཱནནྟི…པེ॰… པཛཱནནྟི, སཡཾ ཨབྷིཉྙཱ སཙྪིཀཏྭཱ ཨུཔསམྤཛྫ ཝིཧརནྟཱི’’ཏི། ཚཊྛཾ།
108. Sāvatthinidānaṃ . ‘‘Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe… pajānanti, sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Chaṭṭhaṃ.
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / སཾཡུཏྟནིཀཱཡ (ཨཊྛཀཐཱ) • Saṃyuttanikāya (aṭṭhakathā) / ༥-༡༠. སམཎསུཏྟཱདིཝཎྞནཱ • 5-10. Samaṇasuttādivaṇṇanā
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / སཾཡུཏྟནིཀཱཡ (ཊཱིཀཱ) • Saṃyuttanikāya (ṭīkā) / ༥-༡༠. སམཎསུཏྟཱདིཝཎྞནཱ • 5-10. Samaṇasuttādivaṇṇanā