Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ९. द्वेधावितक्‍कसुत्तं

    9. Dvedhāvitakkasuttaṃ

    २०६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    206. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘पुब्बेव मे, भिक्खवे, सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘यंनूनाहं द्विधा कत्वा द्विधा कत्वा वितक्‍के विहरेय्य’न्ति। सो खो अहं, भिक्खवे, यो चायं कामवितक्‍को यो च ब्यापादवितक्‍को यो च विहिंसावितक्‍को – इमं एकं भागमकासिं ; यो चायं नेक्खम्मवितक्‍को यो च अब्यापादवितक्‍को यो च अविहिंसावितक्‍को – इमं दुतियं भागमकासिं।

    ‘‘Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – ‘yaṃnūnāhaṃ dvidhā katvā dvidhā katvā vitakke vihareyya’nti. So kho ahaṃ, bhikkhave, yo cāyaṃ kāmavitakko yo ca byāpādavitakko yo ca vihiṃsāvitakko – imaṃ ekaṃ bhāgamakāsiṃ ; yo cāyaṃ nekkhammavitakko yo ca abyāpādavitakko yo ca avihiṃsāvitakko – imaṃ dutiyaṃ bhāgamakāsiṃ.

    २०७. ‘‘तस्स मय्हं, भिक्खवे, एवं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्‍जति कामवितक्‍को। सो एवं पजानामि – ‘उप्पन्‍नो खो मे अयं कामवितक्‍को। सो च खो अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति, पञ्‍ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको’ 1। ‘अत्तब्याबाधाय संवत्तती’तिपि मे, भिक्खवे, पटिसञ्‍चिक्खतो अब्भत्थं गच्छति; ‘परब्याबाधाय संवत्तती’तिपि मे, भिक्खवे, पटिसञ्‍चिक्खतो अब्भत्थं गच्छति; ‘उभयब्याबाधाय संवत्तती’तिपि मे, भिक्खवे, पटिसञ्‍चिक्खतो अब्भत्थं गच्छति; ‘पञ्‍ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको’तिपि मे, भिक्खवे, पटिसञ्‍चिक्खतो अब्भत्थं गच्छति। सो खो अहं, भिक्खवे, उप्पन्‍नुप्पन्‍नं कामवितक्‍कं पजहमेव 2 विनोदमेव 3 ब्यन्तमेव 4 नं अकासिं।

    207. ‘‘Tassa mayhaṃ, bhikkhave, evaṃ appamattassa ātāpino pahitattassa viharato uppajjati kāmavitakko. So evaṃ pajānāmi – ‘uppanno kho me ayaṃ kāmavitakko. So ca kho attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko’ 5. ‘Attabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘parabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘ubhayabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati. So kho ahaṃ, bhikkhave, uppannuppannaṃ kāmavitakkaṃ pajahameva 6 vinodameva 7 byantameva 8 naṃ akāsiṃ.

    २०८. ‘‘तस्स मय्हं, भिक्खवे, एवं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्‍जति ब्यापादवितक्‍को…पे॰… उप्पज्‍जति विहिंसावितक्‍को। सो एवं पजानामि – ‘उप्पन्‍नो खो मे अयं विहिंसावितक्‍को। सो च खो अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति, पञ्‍ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको’। ‘अत्तब्याबाधाय संवत्तती’तिपि मे, भिक्खवे, पटिसञ्‍चिक्खतो अब्भत्थं गच्छति; ‘परब्याबाधाय संवत्तती’तिपि मे, भिक्खवे, पटिसञ्‍चिक्खतो अब्भत्थं गच्छति; ‘उभयब्याबाधाय संवत्तती’तिपि मे, भिक्खवे, पटिसञ्‍चिक्खतो अब्भत्थं गच्छति; ‘पञ्‍ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको’तिपि मे, भिक्खवे, पटिसञ्‍चिक्खतो अब्भत्थं गच्छति। सो खो अहं, भिक्खवे, उप्पन्‍नुप्पन्‍नं विहिंसावितक्‍कं पजहमेव विनोदमेव ब्यन्तमेव नं अकासिं।

    208. ‘‘Tassa mayhaṃ, bhikkhave, evaṃ appamattassa ātāpino pahitattassa viharato uppajjati byāpādavitakko…pe… uppajjati vihiṃsāvitakko. So evaṃ pajānāmi – ‘uppanno kho me ayaṃ vihiṃsāvitakko. So ca kho attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko’. ‘Attabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘parabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘ubhayabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati. So kho ahaṃ, bhikkhave, uppannuppannaṃ vihiṃsāvitakkaṃ pajahameva vinodameva byantameva naṃ akāsiṃ.

    ‘‘यञ्‍ञदेव, भिक्खवे, भिक्खु बहुलमनुवितक्‍केति अनुविचारेति, तथा तथा नति होति चेतसो। कामवितक्‍कं चे, भिक्खवे, भिक्खु बहुलमनुवितक्‍केति अनुविचारेति, पहासि नेक्खम्मवितक्‍कं, कामवितक्‍कं बहुलमकासि, तस्स तं कामवितक्‍काय चित्तं नमति। ब्यापादवितक्‍कं चे, भिक्खवे…पे॰… विहिंसावितक्‍कं चे, भिक्खवे, भिक्खु बहुलमनुवितक्‍केति अनुविचारेति, पहासि अविहिंसावितक्‍कं, विहिंसावितक्‍कं बहुलमकासि, तस्स तं विहिंसावितक्‍काय चित्तं नमति। सेय्यथापि, भिक्खवे, वस्सानं पच्छिमे मासे सरदसमये किट्ठसम्बाधे गोपालको गावो रक्खेय्य। सो ता गावो ततो ततो दण्डेन आकोटेय्य पटिकोटेय्य सन्‍निरुन्धेय्य सन्‍निवारेय्य। तं किस्स हेतु? पस्सति हि सो, भिक्खवे, गोपालको ततोनिदानं वधं वा बन्धनं वा जानिं वा गरहं वा। एवमेव खो अहं, भिक्खवे, अद्दसं अकुसलानं धम्मानं आदीनवं ओकारं संकिलेसं, कुसलानं धम्मानं नेक्खम्मे आनिसंसं वोदानपक्खं।

    ‘‘Yaññadeva, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, tathā tathā nati hoti cetaso. Kāmavitakkaṃ ce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi nekkhammavitakkaṃ, kāmavitakkaṃ bahulamakāsi, tassa taṃ kāmavitakkāya cittaṃ namati. Byāpādavitakkaṃ ce, bhikkhave…pe… vihiṃsāvitakkaṃ ce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi avihiṃsāvitakkaṃ, vihiṃsāvitakkaṃ bahulamakāsi, tassa taṃ vihiṃsāvitakkāya cittaṃ namati. Seyyathāpi, bhikkhave, vassānaṃ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya. So tā gāvo tato tato daṇḍena ākoṭeyya paṭikoṭeyya sannirundheyya sannivāreyya. Taṃ kissa hetu? Passati hi so, bhikkhave, gopālako tatonidānaṃ vadhaṃ vā bandhanaṃ vā jāniṃ vā garahaṃ vā. Evameva kho ahaṃ, bhikkhave, addasaṃ akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ.

    २०९. ‘‘तस्स मय्हं, भिक्खवे, एवं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्‍जति नेक्खम्मवितक्‍को। सो एवं पजानामि – ‘उप्पन्‍नो खो मे अयं नेक्खम्मवितक्‍को। सो च खो नेवत्तब्याबाधाय संवत्तति, न परब्याबाधाय संवत्तति, न उभयब्याबाधाय संवत्तति, पञ्‍ञावुद्धिको अविघातपक्खिको निब्बानसंवत्तनिको’। रत्तिं चेपि नं, भिक्खवे, अनुवितक्‍केय्यं अनुविचारेय्यं, नेव ततोनिदानं भयं समनुपस्सामि। दिवसं चेपि नं, भिक्खवे, अनुवितक्‍केय्यं अनुविचारेय्यं, नेव ततोनिदानं भयं समनुपस्सामि। रत्तिन्दिवं चेपि नं, भिक्खवे, अनुवितक्‍केय्यं अनुविचारेय्यं, नेव ततोनिदानं भयं समनुपस्सामि। अपि च खो मे अतिचिरं अनुवितक्‍कयतो अनुविचारयतो कायो किलमेय्य । काये किलन्ते 9 चित्तं ऊहञ्‍ञेय्य। ऊहते चित्ते आरा चित्तं समाधिम्हाति। सो खो अहं, भिक्खवे, अज्झत्तमेव चित्तं सण्ठपेमि सन्‍निसादेमि एकोदिं करोमि 10 समादहामि। तं किस्स हेतु? ‘मा मे चित्तं ऊहञ्‍ञी’ति 11

    209. ‘‘Tassa mayhaṃ, bhikkhave, evaṃ appamattassa ātāpino pahitattassa viharato uppajjati nekkhammavitakko. So evaṃ pajānāmi – ‘uppanno kho me ayaṃ nekkhammavitakko. So ca kho nevattabyābādhāya saṃvattati, na parabyābādhāya saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko’. Rattiṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Divasaṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Rattindivaṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya . Kāye kilante 12 cittaṃ ūhaññeyya. Ūhate citte ārā cittaṃ samādhimhāti. So kho ahaṃ, bhikkhave, ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi 13 samādahāmi. Taṃ kissa hetu? ‘Mā me cittaṃ ūhaññī’ti 14.

    २१०. ‘‘तस्स मय्हं, भिक्खवे, एवं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्‍जति अब्यापादवितक्‍को…पे॰… उप्पज्‍जति अविहिंसावितक्‍को। सो एवं पजानामि – ‘उप्पन्‍नो खो मे अयं अविहिंसावितक्‍को। सो च खो नेवत्तब्याबाधाय संवत्तति, न परब्याबाधाय संवत्तति, न उभयब्याबाधाय संवत्तति, पञ्‍ञावुद्धिको अविघातपक्खिको निब्बानसंवत्तनिको’। रत्तिं चेपि नं, भिक्खवे, अनुवितक्‍केय्यं अनुविचारेय्यं, नेव ततोनिदानं भयं समनुपस्सामि। दिवसं चेपि नं, भिक्खवे, अनुवितक्‍केय्यं अनुविचारेय्यं, नेव ततोनिदानं भयं समनुपस्सामि। रत्तिन्दिवं चेपि नं, भिक्खवे, अनुवितक्‍केय्यं अनुविचारेय्यं, नेव ततोनिदानं भयं समनुपस्सामि। अपि च खो मे अतिचिरं अनुवितक्‍कयतो अनुविचारयतो कायो किलमेय्य। काये किलन्ते चित्तं ऊहञ्‍ञेय्य। ऊहते चित्ते आरा चित्तं समाधिम्हाति। सो खो अहं, भिक्खवे, अज्झत्तमेव चित्तं सण्ठपेमि, सन्‍निसादेमि, एकोदिं करोमि समादहामि। तं किस्स हेतु? ‘मा मे चित्तं ऊहञ्‍ञी’ति।

    210. ‘‘Tassa mayhaṃ, bhikkhave, evaṃ appamattassa ātāpino pahitattassa viharato uppajjati abyāpādavitakko…pe… uppajjati avihiṃsāvitakko. So evaṃ pajānāmi – ‘uppanno kho me ayaṃ avihiṃsāvitakko. So ca kho nevattabyābādhāya saṃvattati, na parabyābādhāya saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko’. Rattiṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Divasaṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Rattindivaṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya. Kāye kilante cittaṃ ūhaññeyya. Ūhate citte ārā cittaṃ samādhimhāti. So kho ahaṃ, bhikkhave, ajjhattameva cittaṃ saṇṭhapemi, sannisādemi, ekodiṃ karomi samādahāmi. Taṃ kissa hetu? ‘Mā me cittaṃ ūhaññī’ti.

    ‘‘यञ्‍ञदेव, भिक्खवे, भिक्खु बहुलमनुवितक्‍केति अनुविचारेति, तथा तथा नति होति चेतसो। नेक्खम्मवितक्‍कञ्‍चे, भिक्खवे, भिक्खु बहुलमनुवितक्‍केति अनुविचारेति, पहासि कामवितक्‍कं, नेक्खम्मवितक्‍कं बहुलमकासि, तस्सं तं नेक्खम्मवितक्‍काय चित्तं नमति। अब्यापादवितक्‍कञ्‍चे, भिक्खवे…पे॰… अविहिंसावितक्‍कञ्‍चे, भिक्खवे, भिक्खु बहुलमनुवितक्‍केति अनुविचारेति, पहासि विहिंसावितक्‍कं, अविहिंसावितक्‍कं बहुलमकासि, तस्स तं अविहिंसावितक्‍काय चित्तं नमति। सेय्यथापि, भिक्खवे, गिम्हानं पच्छिमे मासे सब्बसस्सेसु गामन्तसम्भतेसु गोपालको गावो रक्खेय्य , तस्स रुक्खमूलगतस्स वा अब्भोकासगतस्स वा सतिकरणीयमेव होति – ‘एता 15 गावो’ति। एवमेवं खो, भिक्खवे, सतिकरणीयमेव अहोसि – ‘एते धम्मा’ति।

    ‘‘Yaññadeva, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, tathā tathā nati hoti cetaso. Nekkhammavitakkañce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi kāmavitakkaṃ, nekkhammavitakkaṃ bahulamakāsi, tassaṃ taṃ nekkhammavitakkāya cittaṃ namati. Abyāpādavitakkañce, bhikkhave…pe… avihiṃsāvitakkañce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi vihiṃsāvitakkaṃ, avihiṃsāvitakkaṃ bahulamakāsi, tassa taṃ avihiṃsāvitakkāya cittaṃ namati. Seyyathāpi, bhikkhave, gimhānaṃ pacchime māse sabbasassesu gāmantasambhatesu gopālako gāvo rakkheyya , tassa rukkhamūlagatassa vā abbhokāsagatassa vā satikaraṇīyameva hoti – ‘etā 16 gāvo’ti. Evamevaṃ kho, bhikkhave, satikaraṇīyameva ahosi – ‘ete dhammā’ti.

    २११. ‘‘आरद्धं खो पन मे, भिक्खवे, वीरियं अहोसि असल्‍लीनं, उपट्ठिता सति असम्मुट्ठा , पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं। सो खो अहं, भिक्खवे, विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहासिं। वितक्‍कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्‍कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्‍ज विहासिं। पीतिया च विरागा उपेक्खको च विहासिं सतो च सम्पजानो, सुखञ्‍च कायेन पटिसंवेदेसिं, यं तं अरिया आचिक्खन्ति ‘उपेक्खको सतिमा सुखविहारी’ति, ततियं झानं उपसम्पज्‍ज विहासिं। सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्‍ज विहासिं।

    211. ‘‘Āraddhaṃ kho pana me, bhikkhave, vīriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā , passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ, bhikkhave, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno, sukhañca kāyena paṭisaṃvedesiṃ, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti, tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.

    २१२. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्‍नामेसिं। सो अनेकविहितं पुब्बेनिवासं अनुस्सरामि। सेय्यथिदं, एकम्पि जातिं…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरामि। अयं खो मे, भिक्खवे, रत्तिया पठमे यामे पठमा विज्‍जा अधिगता; अविज्‍जा विहता विज्‍जा उप्पन्‍ना; तमो विहतो आलोको उप्पन्‍नो; यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो।

    212. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ, ekampi jātiṃ…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me, bhikkhave, rattiyā paṭhame yāme paṭhamā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato.

    २१३. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्‍नामेसिं। सो दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्‍जमाने…पे॰… इमे वत भोन्तो सत्ता कायदुच्‍चरितेन समन्‍नागता…पे॰… इति दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते, यथाकम्मूपगे सत्ते पजानामि। अयं खो मे, भिक्खवे, रत्तिया मज्झिमे यामे दुतिया विज्‍जा अधिगता; अविज्‍जा विहता विज्‍जा उप्पन्‍ना; तमो विहतो आलोको उप्पन्‍नो; यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो।

    213. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne…pe… ime vata bhonto sattā kāyaduccaritena samannāgatā…pe… iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi. Ayaṃ kho me, bhikkhave, rattiyā majjhime yāme dutiyā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato.

    २१४. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्‍नामेसिं। सो ‘इदं दुक्ख’न्ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं दुक्खसमुदयो’ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं दुक्खनिरोधो’ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्‍ञासिं । ‘इमे आसवा’ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं आसवसमुदयो’ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं आसवनिरोधो’ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्‍ञासिं। तस्स मे एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्‍चित्थ, भवासवापि चित्तं विमुच्‍चित्थ, अविज्‍जासवापि चित्तं विमुच्‍चित्थ, विमुत्तस्मिं विमुत्तमिति ञाणं अहोसि – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्‍ञासिं। अयं खो मे, भिक्खवे, रत्तिया पच्छिमे यामे ततिया विज्‍जा अधिगता; अविज्‍जा विहता विज्‍जा उप्पन्‍ना; तमो विहतो आलोको उप्पन्‍नो; यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो।

    214. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ . ‘Ime āsavā’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodho’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccittha, vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsiṃ. Ayaṃ kho me, bhikkhave, rattiyā pacchime yāme tatiyā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato.

    २१५. ‘‘सेय्यथापि, भिक्खवे, अरञ्‍ञे पवने महन्तं निन्‍नं पल्‍ललं। तमेनं महामिगसङ्घो उपनिस्साय विहरेय्य। तस्स कोचिदेव पुरिसो उप्पज्‍जेय्य अनत्थकामो अहितकामो अयोगक्खेमकामो। सो य्वास्स मग्गो खेमो सोवत्थिको पीतिगमनीयो तं मग्गं पिदहेय्य, विवरेय्य कुम्मग्गं, ओदहेय्य ओकचरं, ठपेय्य ओकचारिकं। एवञ्हि सो, भिक्खवे, महामिगसङ्घो अपरेन समयेन अनयब्यसनं 17 आपज्‍जेय्य। तस्सेव खो पन, भिक्खवे, महतो मिगसङ्घस्स कोचिदेव पुरिसो उप्पज्‍जेय्य अत्थकामो हितकामो योगक्खेमकामो। सो य्वास्स मग्गो खेमो सोवत्थिको पीतिगमनीयो तं मग्गं विवरेय्य, पिदहेय्य कुम्मग्गं, ऊहनेय्य ओकचरं, नासेय्य ओकचारिकं। एवञ्हि सो, भिक्खवे, महामिगसङ्घो अपरेन समयेन वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जेय्य।

    215. ‘‘Seyyathāpi, bhikkhave, araññe pavane mahantaṃ ninnaṃ pallalaṃ. Tamenaṃ mahāmigasaṅgho upanissāya vihareyya. Tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo. So yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ pidaheyya, vivareyya kummaggaṃ, odaheyya okacaraṃ, ṭhapeyya okacārikaṃ. Evañhi so, bhikkhave, mahāmigasaṅgho aparena samayena anayabyasanaṃ 18 āpajjeyya. Tasseva kho pana, bhikkhave, mahato migasaṅghassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo. So yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ vivareyya, pidaheyya kummaggaṃ, ūhaneyya okacaraṃ, nāseyya okacārikaṃ. Evañhi so, bhikkhave, mahāmigasaṅgho aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.

    ‘‘उपमा खो मे अयं, भिक्खवे, कता अत्थस्स विञ्‍ञापनाय । अयं चेवेत्थ अत्थो – महन्तं निन्‍नं पल्‍ललन्ति खो, भिक्खवे, कामानमेतं अधिवचनं। महामिगसङ्घोति खो, भिक्खवे, सत्तानमेतं अधिवचनं। पुरिसो अनत्थकामो अहितकामो अयोगक्खेमकामोति खो, भिक्खवे, मारस्सेतं पापिमतो अधिवचनं। कुम्मग्गोति खो, भिक्खवे, अट्ठङ्गिकस्सेतं मिच्छामग्गस्स अधिवचनं, सेय्यथिदं – मिच्छादिट्ठिया मिच्छासङ्कप्पस्स मिच्छावाचाय मिच्छाकम्मन्तस्स मिच्छाआजीवस्स मिच्छावायामस्स मिच्छासतिया मिच्छासमाधिस्स। ओकचरोति खो, भिक्खवे, नन्दीरागस्सेतं अधिवचनं। ओकचारिकाति खो, भिक्खवे, अविज्‍जायेतं अधिवचनं। पुरिसो अत्थकामो हितकामो योगक्खेमकामोति खो, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स। खेमो मग्गो सोवत्थिको पीतिगमनीयोति खो , भिक्खवे, अरियस्सेतं अट्ठङ्गिकस्स मग्गस्स अधिवचनं, सेय्यथिदं – सम्मादिट्ठिया सम्मासङ्कप्पस्स सम्मावाचाय सम्माकम्मन्तस्स सम्माआजीवस्स सम्मावायामस्स सम्मासतिया सम्मासमाधिस्स।

    ‘‘Upamā kho me ayaṃ, bhikkhave, katā atthassa viññāpanāya . Ayaṃ cevettha attho – mahantaṃ ninnaṃ pallalanti kho, bhikkhave, kāmānametaṃ adhivacanaṃ. Mahāmigasaṅghoti kho, bhikkhave, sattānametaṃ adhivacanaṃ. Puriso anatthakāmo ahitakāmo ayogakkhemakāmoti kho, bhikkhave, mārassetaṃ pāpimato adhivacanaṃ. Kummaggoti kho, bhikkhave, aṭṭhaṅgikassetaṃ micchāmaggassa adhivacanaṃ, seyyathidaṃ – micchādiṭṭhiyā micchāsaṅkappassa micchāvācāya micchākammantassa micchāājīvassa micchāvāyāmassa micchāsatiyā micchāsamādhissa. Okacaroti kho, bhikkhave, nandīrāgassetaṃ adhivacanaṃ. Okacārikāti kho, bhikkhave, avijjāyetaṃ adhivacanaṃ. Puriso atthakāmo hitakāmo yogakkhemakāmoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Khemo maggo sovatthiko pītigamanīyoti kho , bhikkhave, ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ, seyyathidaṃ – sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa.

    ‘‘इति खो, भिक्खवे, विवटो मया खेमो मग्गो सोवत्थिको पीतिगमनीयो, पिहितो कुम्मग्गो, ऊहतो ओकचरो, नासिता ओकचारिका। यं, भिक्खवे, सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय, कतं वो तं मया। एतानि, भिक्खवे , रुक्खमूलानि, एतानि सुञ्‍ञागारानि; झायथ, भिक्खवे, मा पमादत्थ; मा पच्छा विप्पटिसारिनो अहुवत्थ। अयं वो अम्हाकं अनुसासनी’’ति।

    ‘‘Iti kho, bhikkhave, vivaṭo mayā khemo maggo sovatthiko pītigamanīyo, pihito kummaggo, ūhato okacaro, nāsitā okacārikā. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave , rukkhamūlāni, etāni suññāgārāni; jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī’’ti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    द्वेधावितक्‍कसुत्तं निट्ठितं नवमं।

    Dvedhāvitakkasuttaṃ niṭṭhitaṃ navamaṃ.







    Footnotes:
    1. अनिब्बानसंवत्तनिको’’ति (?)
    2. अतीतकालिककिरियापदानियेव
    3. अतीतकालिककिरियापदानियेव
    4. ब्यन्तेव (सी॰ स्या॰ पी॰)
    5. anibbānasaṃvattaniko’’ti (?)
    6. atītakālikakiriyāpadāniyeva
    7. atītakālikakiriyāpadāniyeva
    8. byanteva (sī. syā. pī.)
    9. किलमन्ते (क॰)
    10. एकोदि करोमि (पी॰)
    11. उग्घाटीति (स्या॰ क॰), ऊहनीति (पी॰)
    12. kilamante (ka.)
    13. ekodi karomi (pī.)
    14. ugghāṭīti (syā. ka.), ūhanīti (pī.)
    15. एते (क॰)
    16. ete (ka.)
    17. अनयब्यसनं तनुत्तं (सी॰ स्या॰ पी॰)
    18. anayabyasanaṃ tanuttaṃ (sī. syā. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ९. द्वेधावितक्‍कसुत्तवण्णना • 9. Dvedhāvitakkasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ९. द्वेधावितक्‍कसुत्तवण्णना • 9. Dvedhāvitakkasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact