Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ९. द्वेधावितक्‍कसुत्तवण्णना

    9. Dvedhāvitakkasuttavaṇṇanā

    २०६. मे सुतन्ति द्वेधावितक्‍कसुत्तं। तत्थ द्विधा कत्वा द्विधा कत्वाति द्वे द्वे भागे कत्वा। कामवितक्‍कोति कामपटिसंयुत्तो वितक्‍को। ब्यापादवितक्‍कोति ब्यापादपटिसंयुत्तो वितक्‍को। विहिंसावितक्‍कोति विहिंसापटिसंयुत्तो वितक्‍को। एकं भागन्ति अज्झत्तं वा बहिद्धा वा ओळारिको वा सुखुमो वा सब्बो पायं वितक्‍को अकुसलपक्खिकोयेवाति तयोपि कामब्यापादविहिंसावितक्‍के एकं कोट्ठासमकासिं। कामेहि निस्सटो नेक्खम्मपटिसंयुत्तो वितक्‍को नेक्खम्मवितक्‍को नाम, सो याव पठमज्झाना वट्टति। अब्यापादपटिसंयुत्तो वितक्‍को अब्यापादवितक्‍को, सो मेत्तापुब्बभागतो पट्ठाय याव पठमज्झाना वट्टति। अविहिंसापटिसंयुत्तो वितक्‍को अविहिंसावितक्‍को, सो करुणापुब्बभागतो पट्ठाय याव पठमज्झाना वट्टति। दुतियं भागन्ति सब्बोपायं कुसलपक्खिकोयेवाति दुतियं कोट्ठासमकासिं। इमिना बोधिसत्तस्स वितक्‍कनिग्गहणकालो कथितो।

    206.Me sutanti dvedhāvitakkasuttaṃ. Tattha dvidhā katvā dvidhā katvāti dve dve bhāge katvā. Kāmavitakkoti kāmapaṭisaṃyutto vitakko. Byāpādavitakkoti byāpādapaṭisaṃyutto vitakko. Vihiṃsāvitakkoti vihiṃsāpaṭisaṃyutto vitakko. Ekaṃ bhāganti ajjhattaṃ vā bahiddhā vā oḷāriko vā sukhumo vā sabbo pāyaṃ vitakko akusalapakkhikoyevāti tayopi kāmabyāpādavihiṃsāvitakke ekaṃ koṭṭhāsamakāsiṃ. Kāmehi nissaṭo nekkhammapaṭisaṃyutto vitakko nekkhammavitakko nāma, so yāva paṭhamajjhānā vaṭṭati. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko, so mettāpubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭati. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko, so karuṇāpubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭati. Dutiyaṃ bhāganti sabbopāyaṃ kusalapakkhikoyevāti dutiyaṃ koṭṭhāsamakāsiṃ. Iminā bodhisattassa vitakkaniggahaṇakālo kathito.

    बोधिसत्तस्स हि छब्बस्सानि पधानं पदहन्तस्स नेक्खम्मवितक्‍कादयो पुञ्‍जपुञ्‍जा महानदियं ओघा विय पवत्तिंसु। सतिसम्मोसेन पन सहसा कामवितक्‍कादयो उप्पज्‍जित्वा कुसलवारं पच्छिन्दित्वा सयं अकुसलजवनवारा हुत्वा तिट्ठन्ति। ततो बोधिसत्तो चिन्तेसि – ‘‘मय्हं इमे कामवितक्‍कादयो कुसलवारं पच्छिन्दित्वा तिट्ठन्ति, हन्दाहं इमे वितक्‍के द्वे भागे कत्वा विहरामी’’ति कामवितक्‍कादयो अकुसलपक्खिकाति एकं भागं करोति नेक्खम्मवितक्‍कादयो कुसलपक्खिकाति एकं। अथ पुन चिन्तेसि – ‘‘अकुसलपक्खतो आगतं वितक्‍कं मन्तेन कण्हसप्पं उप्पीळेत्वा गण्हन्तो विय अमित्तं गीवाय अक्‍कमन्तो विय च निग्गहेस्सामि, नास्स वड्ढितुं दस्सामि। कुसलपक्खतो आगतं वितक्‍कं मेघसमये मेघं विय सुखेत्ते सालकल्याणिपोतकं विय च सीघं वड्ढेस्सामी’’ति। सो तथा कत्वा अकुसलवितक्‍के निग्गण्हि, कुसलवितक्‍के वड्ढेसि। एवं इमिना बोधिसत्तस्स वितक्‍कनिग्गहणनकालो कथितोति वेदितब्बो।

    Bodhisattassa hi chabbassāni padhānaṃ padahantassa nekkhammavitakkādayo puñjapuñjā mahānadiyaṃ oghā viya pavattiṃsu. Satisammosena pana sahasā kāmavitakkādayo uppajjitvā kusalavāraṃ pacchinditvā sayaṃ akusalajavanavārā hutvā tiṭṭhanti. Tato bodhisatto cintesi – ‘‘mayhaṃ ime kāmavitakkādayo kusalavāraṃ pacchinditvā tiṭṭhanti, handāhaṃ ime vitakke dve bhāge katvā viharāmī’’ti kāmavitakkādayo akusalapakkhikāti ekaṃ bhāgaṃ karoti nekkhammavitakkādayo kusalapakkhikāti ekaṃ. Atha puna cintesi – ‘‘akusalapakkhato āgataṃ vitakkaṃ mantena kaṇhasappaṃ uppīḷetvā gaṇhanto viya amittaṃ gīvāya akkamanto viya ca niggahessāmi, nāssa vaḍḍhituṃ dassāmi. Kusalapakkhato āgataṃ vitakkaṃ meghasamaye meghaṃ viya sukhette sālakalyāṇipotakaṃ viya ca sīghaṃ vaḍḍhessāmī’’ti. So tathā katvā akusalavitakke niggaṇhi, kusalavitakke vaḍḍhesi. Evaṃ iminā bodhisattassa vitakkaniggahaṇanakālo kathitoti veditabbo.

    २०७. इदानि यथास्स ते वितक्‍का उप्पज्‍जिंसु, यथा च ने निग्गहेसि, तं दस्सेन्तो तस्स मय्हं, भिक्खवेतिआदिमाह। तत्थ अप्पमत्तस्साति सतिया अविप्पवासे ठितस्स। आतापिनोति आतापवीरियवन्तस्स। पहितत्तस्साति पेसितचित्तस्स। उप्पज्‍जति कामवितक्‍कोति बोधिसत्तस्स छब्बस्सानि पधानं पदहतो रज्‍जसुखं वा आरब्भ, पासादे वा नाटकानि वा ओरोधे वा किञ्‍चिदेव वा सम्पत्तिं आरब्भ कामवितक्‍को नाम न उप्पन्‍नपुब्बो। दुक्‍करकारिकाय पनस्स आहारूपच्छेदेन अधिमत्तकसिमानं पत्तस्स एतदहोसि – ‘‘न सक्‍का आहारूपच्छेदेन विसेसं निब्बत्तेतुं, यंनूनाहं ओळारिकं आहारं आहारेय्य’’न्ति। सो उरुवेलं पिण्डाय पाविसि। मनुस्सा – ‘‘महापुरिसो पुब्बे आहरित्वा दिन्‍नम्पि न गण्हि, अद्धास्स इदानि मनोरथो मत्थकं पत्तो, तस्मा सयमेव आगतो’’ति पणीतपणीतं आहारं उपहरिंसु। बोधिसत्तस्स अत्तभावो नचिरस्सेव पाकतिको अहोसि। जराजिण्णत्तभावो हि सप्पायभोजनं लभित्वापि पाकतिको न होति। बोधिसत्तो पन दहरो। तेनस्स सप्पायभोजनं भुञ्‍जतो अत्तभावो न चिरस्सेव पाकतिको जातो, विप्पसन्‍नानि इन्द्रियानि, परिसुद्धो छविवण्णो, समुग्गततारागणं विय नभं परिपुण्णद्वत्तिंसमहापुरिसलक्खणप्पटिमण्डितसरीरं अहोसि। सो तं ओलोकेत्वा ‘‘ताव किलन्तो नाम अत्तभावो एवं पटिपाकतिको जातो’’ति चिन्तेत्वा अत्तनो पञ्‍ञामहन्तताय एवं परित्तकम्पि वितक्‍कं गहेत्वा कामवितक्‍कोति अकासि।

    207. Idāni yathāssa te vitakkā uppajjiṃsu, yathā ca ne niggahesi, taṃ dassento tassa mayhaṃ, bhikkhavetiādimāha. Tattha appamattassāti satiyā avippavāse ṭhitassa. Ātāpinoti ātāpavīriyavantassa. Pahitattassāti pesitacittassa. Uppajjati kāmavitakkoti bodhisattassa chabbassāni padhānaṃ padahato rajjasukhaṃ vā ārabbha, pāsāde vā nāṭakāni vā orodhe vā kiñcideva vā sampattiṃ ārabbha kāmavitakko nāma na uppannapubbo. Dukkarakārikāya panassa āhārūpacchedena adhimattakasimānaṃ pattassa etadahosi – ‘‘na sakkā āhārūpacchedena visesaṃ nibbattetuṃ, yaṃnūnāhaṃ oḷārikaṃ āhāraṃ āhāreyya’’nti. So uruvelaṃ piṇḍāya pāvisi. Manussā – ‘‘mahāpuriso pubbe āharitvā dinnampi na gaṇhi, addhāssa idāni manoratho matthakaṃ patto, tasmā sayameva āgato’’ti paṇītapaṇītaṃ āhāraṃ upahariṃsu. Bodhisattassa attabhāvo nacirasseva pākatiko ahosi. Jarājiṇṇattabhāvo hi sappāyabhojanaṃ labhitvāpi pākatiko na hoti. Bodhisatto pana daharo. Tenassa sappāyabhojanaṃ bhuñjato attabhāvo na cirasseva pākatiko jāto, vippasannāni indriyāni, parisuddho chavivaṇṇo, samuggatatārāgaṇaṃ viya nabhaṃ paripuṇṇadvattiṃsamahāpurisalakkhaṇappaṭimaṇḍitasarīraṃ ahosi. So taṃ oloketvā ‘‘tāva kilanto nāma attabhāvo evaṃ paṭipākatiko jāto’’ti cintetvā attano paññāmahantatāya evaṃ parittakampi vitakkaṃ gahetvā kāmavitakkoti akāsi.

    पण्णसालाय पुरतो निसिन्‍नो चमरपसदगवयरोहितमिगादिके मगगणे मनुञ्‍ञसद्दरवने मोरवनकुक्‍कुटादिके पक्खिगणे नीलुप्पलकुमुदकमलादिसञ्छन्‍नानि पल्‍ललानि नानाकुसुमसञ्छन्‍नविटपा वनराजियो मणिक्खन्धनिम्मलजलपवाहञ्‍च नदिं नेरञ्‍जरं पस्सति। तस्स एवं होति ‘‘सोभना वतिमे मिगजाता पक्खिगणा पल्‍ललानि वनराजियो नदी नेरञ्‍जरा’’ति। सो तम्पि एवं परित्तकं वितक्‍कं गहेत्वा कामवितक्‍कमकासि, तेनाह ‘‘उप्पज्‍जति कामवितक्‍को’’ति।

    Paṇṇasālāya purato nisinno camarapasadagavayarohitamigādike magagaṇe manuññasaddaravane moravanakukkuṭādike pakkhigaṇe nīluppalakumudakamalādisañchannāni pallalāni nānākusumasañchannaviṭapā vanarājiyo maṇikkhandhanimmalajalapavāhañca nadiṃ nerañjaraṃ passati. Tassa evaṃ hoti ‘‘sobhanā vatime migajātā pakkhigaṇā pallalāni vanarājiyo nadī nerañjarā’’ti. So tampi evaṃ parittakaṃ vitakkaṃ gahetvā kāmavitakkamakāsi, tenāha ‘‘uppajjati kāmavitakko’’ti.

    अत्तब्याबाधायपीति अत्तदुक्खायपि। एसेवनयो सब्बत्थ। किं पन महासत्तस्स उभयदुक्खाय संवत्तनकवितक्‍को नाम अत्थीति? नत्थि। अपरिञ्‍ञायं ठितस्स पन वितक्‍को याव उभयब्याबाधाय संवत्ततीति एतानि तीणि नामानि लभति, तस्मा एवमाह। पञ्‍ञानिरोधिकोति अनुप्पन्‍नाय लोकियलोकुत्तराय पञ्‍ञाय उप्पज्‍जितुं न देति, लोकियपञ्‍ञं पन अट्ठसमापत्तिपञ्‍चाभिञ्‍ञावसेन उप्पन्‍नम्पि समुच्छिन्दित्वा खिपतीति पञ्‍ञानिरोधिको। विघातपक्खिकोति दुक्खकोट्ठासिको। असङ्खतं निब्बानं नाम, तं पच्‍चक्खं कातुं न देतीति अनिब्बानसंवत्तनिको। अब्भत्थं गच्छतीति खयं नत्थिभावं गच्छति। उदकपुप्फुळको विय निरुज्झति। पजहमेवाति पजहिमेव। विनोदमेवाति नीहरिमेव। ब्यन्तमेव नं अकासिन्ति विगतन्तं निस्सेसं परिवटुमं परिच्छिन्‍नमेव नं अकासिं।

    Attabyābādhāyapīti attadukkhāyapi. Esevanayo sabbattha. Kiṃ pana mahāsattassa ubhayadukkhāya saṃvattanakavitakko nāma atthīti? Natthi. Apariññāyaṃ ṭhitassa pana vitakko yāva ubhayabyābādhāya saṃvattatīti etāni tīṇi nāmāni labhati, tasmā evamāha. Paññānirodhikoti anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na deti, lokiyapaññaṃ pana aṭṭhasamāpattipañcābhiññāvasena uppannampi samucchinditvā khipatīti paññānirodhiko. Vighātapakkhikoti dukkhakoṭṭhāsiko. Asaṅkhataṃ nibbānaṃ nāma, taṃ paccakkhaṃ kātuṃ na detīti anibbānasaṃvattaniko. Abbhatthaṃ gacchatīti khayaṃ natthibhāvaṃ gacchati. Udakapupphuḷako viya nirujjhati. Pajahamevāti pajahimeva. Vinodamevāti nīharimeva. Byantameva naṃ akāsinti vigatantaṃ nissesaṃ parivaṭumaṃ paricchinnameva naṃ akāsiṃ.

    २०८. ब्यापादवितक्‍कोति न बोधिसत्तस्स परूपघातप्पटिसंयुत्तो नाम वितक्‍को चित्ते उप्पज्‍जति, अथस्स अतिवस्सअच्‍चुण्हअतिसीतादीनि पन पटिच्‍च चित्तविपरिणामभावो होति, तं सन्धाय ‘‘ब्यापादवितक्‍को’’ति आह। विहिंसावितक्‍कोति न महासत्तस्स परेसं दुक्खुप्पादनप्पटिसंयुत्तो वितक्‍को उप्पज्‍जति, चित्ते पन उद्धताकारो अनेकग्गताकारो होति, तं गहेत्वा विहिंसावितक्‍कमकासि। पण्णसालाद्वारे निसिन्‍नो हि सीहब्यग्घादिके वाळमिगे सूकरादयो खुद्दमिगे विहिंसन्ते पस्सति। अथ बोधिसत्तो इमस्मिम्पि नाम अकुतोभये अरञ्‍ञे इमेसं तिरच्छानगतानं पच्‍चत्थिका उप्पज्‍जन्ति, बलवन्तो दुब्बले खादन्ति, बलवन्तखादिता वत्तन्तीति कारुञ्‍ञं उप्पादेति। अञ्‍ञेपि बिळारादयो कुक्‍कुटमूसिकादीनि खादन्ते पस्सति, गामं पिण्डाय पविट्ठो मनुस्से राजकम्मिकेहि उपद्दुते वधबन्धादीनि अनुभवन्ते अत्तनो कसिवणिज्‍जादीनि कम्मानि कत्वा जीवितुं न लभन्तीति कारुञ्‍ञं उप्पादेति, तं सन्धाय ‘‘उप्पज्‍जति विहिंसावितक्‍को’’ति आह। तथा तथाति तेन तेन आकारेन। इदं वुत्तं होति – कामवितक्‍कादीसु यं यं वितक्‍केति, यं यं वितक्‍कं पवत्तेति, तेन तेने चस्साकारेन कामवितक्‍कादिभावो चेतसो न हि होतीति। पहासि नेक्खम्मवितक्‍कन्ति नेक्खम्मवितक्‍कं पजहति। बहुलमकासीति बहुलं करोति। तस्स तं कामवितक्‍काय चित्तन्ति तस्स तं चित्तं कामवितक्‍कत्थाय। यथा कामवितक्‍कसम्पयुत्तं होति, एवमेवं नमतीति अत्थो। सेसपदेसुपि एसेव नयो।

    208.Byāpādavitakkoti na bodhisattassa parūpaghātappaṭisaṃyutto nāma vitakko citte uppajjati, athassa ativassaaccuṇhaatisītādīni pana paṭicca cittavipariṇāmabhāvo hoti, taṃ sandhāya ‘‘byāpādavitakko’’ti āha. Vihiṃsāvitakkoti na mahāsattassa paresaṃ dukkhuppādanappaṭisaṃyutto vitakko uppajjati, citte pana uddhatākāro anekaggatākāro hoti, taṃ gahetvā vihiṃsāvitakkamakāsi. Paṇṇasālādvāre nisinno hi sīhabyagghādike vāḷamige sūkarādayo khuddamige vihiṃsante passati. Atha bodhisatto imasmimpi nāma akutobhaye araññe imesaṃ tiracchānagatānaṃ paccatthikā uppajjanti, balavanto dubbale khādanti, balavantakhāditā vattantīti kāruññaṃ uppādeti. Aññepi biḷārādayo kukkuṭamūsikādīni khādante passati, gāmaṃ piṇḍāya paviṭṭho manusse rājakammikehi upaddute vadhabandhādīni anubhavante attano kasivaṇijjādīni kammāni katvā jīvituṃ na labhantīti kāruññaṃ uppādeti, taṃ sandhāya ‘‘uppajjati vihiṃsāvitakko’’ti āha. Tathā tathāti tena tena ākārena. Idaṃ vuttaṃ hoti – kāmavitakkādīsu yaṃ yaṃ vitakketi, yaṃ yaṃ vitakkaṃ pavatteti, tena tene cassākārena kāmavitakkādibhāvo cetaso na hi hotīti. Pahāsi nekkhammavitakkanti nekkhammavitakkaṃ pajahati. Bahulamakāsīti bahulaṃ karoti. Tassa taṃ kāmavitakkāya cittanti tassa taṃ cittaṃ kāmavitakkatthāya. Yathā kāmavitakkasampayuttaṃ hoti, evamevaṃ namatīti attho. Sesapadesupi eseva nayo.

    इदानि अत्थदीपिकं उपमं दस्सेन्तो सेय्यथापी तिआदिमाह। तत्थ किट्ठसम्बाधेति सस्ससम्बाधे। आकोटेय्याति उजुकं पिट्ठियं पहरेय्य। पटिकोटेय्याति तिरियं फासुकासु पहरेय्य। सन्‍निरुन्धेय्याति आवरित्वा तिट्ठेय्य। सन्‍निवारेय्याति इतो चितो च गन्तुं न ददेय्य । ततोनिदानन्ति तेन कारणेन, एवं अरक्खितानं गुन्‍नं परेसं सस्सखादनकारणेनाति अत्थो। बालो हि गोपालोको एवं गावो अरक्खमानो ‘‘अयं अम्हाकं भत्तवेतनं खादति, उजुं गावो रक्खितुम्पि न सक्‍कोति, कुलेहि सद्धिं वेरं गण्हापेती’’ति गोसामिकानम्पि सन्तिका वधादीनि पापुणाति, किट्ठसामिकानम्पि। पण्डितो पन इमानि चत्तारि भयानि सम्पस्सन्तो गावो साधुकं रक्खति, तं सन्धायेतं वुत्तं। आदीनवन्ति उपद्दवं। ओकारन्ति लामकं, खन्धेसु वा ओतारं। संकिलेसन्ति किलिट्ठभावं। नेक्खम्मेति नेक्खम्मम्हि। आनिसंसन्ति विसुद्धिपक्खं। वोदानपक्खन्ति इदं तस्सेव वेवचनं, कुसलानं धम्मानं नेक्खम्मम्हि विसुद्धिपक्खं अद्दसन्ति अत्थो।

    Idāni atthadīpikaṃ upamaṃ dassento seyyathāpī tiādimāha. Tattha kiṭṭhasambādheti sassasambādhe. Ākoṭeyyāti ujukaṃ piṭṭhiyaṃ pahareyya. Paṭikoṭeyyāti tiriyaṃ phāsukāsu pahareyya. Sannirundheyyāti āvaritvā tiṭṭheyya. Sannivāreyyāti ito cito ca gantuṃ na dadeyya . Tatonidānanti tena kāraṇena, evaṃ arakkhitānaṃ gunnaṃ paresaṃ sassakhādanakāraṇenāti attho. Bālo hi gopāloko evaṃ gāvo arakkhamāno ‘‘ayaṃ amhākaṃ bhattavetanaṃ khādati, ujuṃ gāvo rakkhitumpi na sakkoti, kulehi saddhiṃ veraṃ gaṇhāpetī’’ti gosāmikānampi santikā vadhādīni pāpuṇāti, kiṭṭhasāmikānampi. Paṇḍito pana imāni cattāri bhayāni sampassanto gāvo sādhukaṃ rakkhati, taṃ sandhāyetaṃ vuttaṃ. Ādīnavanti upaddavaṃ. Okāranti lāmakaṃ, khandhesu vā otāraṃ. Saṃkilesanti kiliṭṭhabhāvaṃ. Nekkhammeti nekkhammamhi. Ānisaṃsanti visuddhipakkhaṃ. Vodānapakkhanti idaṃ tasseva vevacanaṃ, kusalānaṃ dhammānaṃ nekkhammamhi visuddhipakkhaṃ addasanti attho.

    २०९. नेक्खम्मन्ति च कामेहि निस्सटं सब्बकुसलं, एकधम्मे सङ्गय्हमाने निब्बानमेव। तत्रिदं ओपम्मसंसन्दनं – किट्ठसम्बाधं विय हि रूपादिआरम्मणं, कूटगावो विय कूटचित्तं, पण्डितगोपालको विय बोधिसत्तो, चतुब्बिधभयं विय अत्तपरूभयब्याबाधाय संवत्तनवितक्‍को, पण्डितगोपालकस्स चतुब्बिधं भयं दिस्वा किट्ठसम्बाधे अप्पमादेन गोरक्खणं विय बोधिसत्तस्स छब्बस्सानि पधानं पदहतो अत्तब्याबाधादिभयं दिस्वा रूपादीसु आरम्मणेसु यथा कामवितक्‍कादयो न उप्पज्‍जन्ति, एवं चित्तरक्खणं। पञ्‍ञावुद्धिकोतिआदीसु अनुप्पन्‍नाय लोकियलोकुत्तरपञ्‍ञाय उप्पादाय, उप्पन्‍नाय च वुद्धिया संवत्ततीति पञ्‍ञावुद्धिको। न दुक्खकोट्ठासाय संवत्ततीति अविघातपक्खिको। निब्बानधातुसच्छिकिरियाय संवत्ततीति निब्बानसंवत्तनिको। रत्तिं चेपि नं, भिक्खवे, अनुवितक्‍केय्यन्ति सकलरत्तिं चेपि तं वितक्‍कं पवत्तेय्यं। ततोनिदानन्ति तंमूलकं। ओहञ्‍ञेय्याति उग्घातीयेय्य, उद्धच्‍चाय संवत्तेय्याति अत्थो। आराति दूरे। समाधिम्हाति उपचारसमाधितोपि अप्पनासमाधितोपि। सो खो अहं, भिक्खवे, अज्झत्तमेव चित्तन्ति सो अहं, भिक्खवे, मा मे चित्तं समाधिम्हा दूरे होतूति अज्झत्तमेव चित्तं सण्ठपेमि, गोचरज्झत्ते ठपेमीति अत्थो। सन्‍निसादेमीति तत्थेव च नं सन्‍निसीदापेमि। एकोदिं करोमीति एकग्गं करोमि। समादहामीति सम्मा आदहामि, सुट्ठु आरोपेमीति अत्थो। मा मे चित्तं ऊहञ्‍ञीति मा मय्हं चित्तं उग्घातीयित्थ, मा उद्धच्‍चाय संवत्ततूति अत्थो।

    209.Nekkhammanti ca kāmehi nissaṭaṃ sabbakusalaṃ, ekadhamme saṅgayhamāne nibbānameva. Tatridaṃ opammasaṃsandanaṃ – kiṭṭhasambādhaṃ viya hi rūpādiārammaṇaṃ, kūṭagāvo viya kūṭacittaṃ, paṇḍitagopālako viya bodhisatto, catubbidhabhayaṃ viya attaparūbhayabyābādhāya saṃvattanavitakko, paṇḍitagopālakassa catubbidhaṃ bhayaṃ disvā kiṭṭhasambādhe appamādena gorakkhaṇaṃ viya bodhisattassa chabbassāni padhānaṃ padahato attabyābādhādibhayaṃ disvā rūpādīsu ārammaṇesu yathā kāmavitakkādayo na uppajjanti, evaṃ cittarakkhaṇaṃ. Paññāvuddhikotiādīsu anuppannāya lokiyalokuttarapaññāya uppādāya, uppannāya ca vuddhiyā saṃvattatīti paññāvuddhiko. Na dukkhakoṭṭhāsāya saṃvattatīti avighātapakkhiko. Nibbānadhātusacchikiriyāya saṃvattatīti nibbānasaṃvattaniko. Rattiṃ cepi naṃ, bhikkhave, anuvitakkeyyanti sakalarattiṃ cepi taṃ vitakkaṃ pavatteyyaṃ. Tatonidānanti taṃmūlakaṃ. Ohaññeyyāti ugghātīyeyya, uddhaccāya saṃvatteyyāti attho. Ārāti dūre. Samādhimhāti upacārasamādhitopi appanāsamādhitopi. So kho ahaṃ, bhikkhave, ajjhattameva cittanti so ahaṃ, bhikkhave, mā me cittaṃ samādhimhā dūre hotūti ajjhattameva cittaṃ saṇṭhapemi, gocarajjhatte ṭhapemīti attho. Sannisādemīti tattheva ca naṃ sannisīdāpemi. Ekodiṃ karomīti ekaggaṃ karomi. Samādahāmīti sammā ādahāmi, suṭṭhu āropemīti attho. Mā me cittaṃ ūhaññīti mā mayhaṃ cittaṃ ugghātīyittha, mā uddhaccāya saṃvattatūti attho.

    २१०. उप्पज्‍जति अब्यापादवितक्‍को…पे॰… अविहिंसावितक्‍कोति एत्थ यो सो इमाय हेट्ठा वुत्ततरुणविपस्सनाय सद्धिं उप्पन्‍नवितक्‍को कामपच्‍चनीकट्ठेन नेक्खम्मवितक्‍कोति वुत्तो। सोयेव ब्यापादपच्‍चनीकट्ठेन अब्यापादवितक्‍कोति च विहिंसापच्‍चनीकट्ठेन अविहिंसावितक्‍कोति च वुत्तो।

    210.Uppajjati abyāpādavitakko…pe… avihiṃsāvitakkoti ettha yo so imāya heṭṭhā vuttataruṇavipassanāya saddhiṃ uppannavitakko kāmapaccanīkaṭṭhena nekkhammavitakkoti vutto. Soyeva byāpādapaccanīkaṭṭhena abyāpādavitakkoti ca vihiṃsāpaccanīkaṭṭhena avihiṃsāvitakkoti ca vutto.

    एत्तावता बोधिसत्तस्स समापत्तिं निस्साय विपस्सनापट्ठपनकालो कथितो। यस्स हि समाधिपि तरुणो, विपस्सनापि। तस्स विपस्सनं पट्ठपेत्वा अतिचिरं निसिन्‍नस्स कायो किलमति, अन्तो अग्गि विय उट्ठहति, कच्छेहि सेदा मुच्‍चन्ति, मत्थकतो उसुमवट्टि विय उट्ठहति, चित्तं हञ्‍ञति विहञ्‍ञति विप्फन्दति। सो पुन समापत्तिं समापज्‍जित्वा तं परिदमेत्वा मुदुकं कत्वा समस्सासेत्वा पुन विपस्सनं पट्ठपेति। तस्स पुन अतिचिरं निसिन्‍नस्स तथेव होति। सो पुन समापत्तिं समापज्‍जित्वा तथेव करोति। विपस्सनाय हि बहूपकारा समापत्ति।

    Ettāvatā bodhisattassa samāpattiṃ nissāya vipassanāpaṭṭhapanakālo kathito. Yassa hi samādhipi taruṇo, vipassanāpi. Tassa vipassanaṃ paṭṭhapetvā aticiraṃ nisinnassa kāyo kilamati, anto aggi viya uṭṭhahati, kacchehi sedā muccanti, matthakato usumavaṭṭi viya uṭṭhahati, cittaṃ haññati vihaññati vipphandati. So puna samāpattiṃ samāpajjitvā taṃ paridametvā mudukaṃ katvā samassāsetvā puna vipassanaṃ paṭṭhapeti. Tassa puna aticiraṃ nisinnassa tatheva hoti. So puna samāpattiṃ samāpajjitvā tatheva karoti. Vipassanāya hi bahūpakārā samāpatti.

    यथा योधस्स फलककोट्ठको नाम बहूपकारो होति, सो तं निस्साय सङ्गामं पविसति, तत्थ हत्थीहिपि अस्सेहिपि योधेहिपि सद्धिं कम्मं कत्वा आवुधेसु वा खीणेसु भुञ्‍जितुकामतादिभावे वा सति निवत्तित्वा फलककोट्ठकं पविसित्वा आवुधानिपि गण्हाति, विस्समतिपि, भुञ्‍जतिपि, पानीयम्पि पिवति, सन्‍नाहम्पि पटिसन्‍नय्हति, तं तं कत्वा पुन सङ्गामं पविसति, तत्थ कम्मं कत्वा पुन उच्‍चारादिपीळितो वा केनचिदेव वा करणीयेन फलककोट्ठकं पविसति। तत्थ सन्थम्भित्वा पुन सङ्गामं पविसति, एवं योधस्स फलककोट्ठको विय विपस्सनाय बहूपकारा समापत्ति।

    Yathā yodhassa phalakakoṭṭhako nāma bahūpakāro hoti, so taṃ nissāya saṅgāmaṃ pavisati, tattha hatthīhipi assehipi yodhehipi saddhiṃ kammaṃ katvā āvudhesu vā khīṇesu bhuñjitukāmatādibhāve vā sati nivattitvā phalakakoṭṭhakaṃ pavisitvā āvudhānipi gaṇhāti, vissamatipi, bhuñjatipi, pānīyampi pivati, sannāhampi paṭisannayhati, taṃ taṃ katvā puna saṅgāmaṃ pavisati, tattha kammaṃ katvā puna uccārādipīḷito vā kenacideva vā karaṇīyena phalakakoṭṭhakaṃ pavisati. Tattha santhambhitvā puna saṅgāmaṃ pavisati, evaṃ yodhassa phalakakoṭṭhako viya vipassanāya bahūpakārā samāpatti.

    समापत्तिया पन सङ्गामनित्थरणकयोधस्स फलककोट्ठकतोपि विपस्सना बहूपकारतरा। किञ्‍चापि हि समापत्तिं निस्साय विपस्सनं पट्ठपेति, विपस्सना पन थामजाता समापत्तिम्पि रक्खति। थामजातं करोति।

    Samāpattiyā pana saṅgāmanittharaṇakayodhassa phalakakoṭṭhakatopi vipassanā bahūpakāratarā. Kiñcāpi hi samāpattiṃ nissāya vipassanaṃ paṭṭhapeti, vipassanā pana thāmajātā samāpattimpi rakkhati. Thāmajātaṃ karoti.

    यथा हि थले नावम्पि नावाय भण्डम्पि सकटभारं करोन्ति। उदकं पत्वा पन सकटम्पि सकटभण्डम्पि युत्तगोणेपि नावाभारं करोन्ति। नावा तिरियं सोतं छिन्दित्वा सोत्थिना सुपट्टनं गच्छति, एवमेवं किञ्‍चापि समापत्तिं निस्साय विपस्सनं पट्ठपेति, विपस्सना पन थामजाता समापत्तिम्पि रक्खति, थामजातं करोति। थलं पत्वा सकटं विय हि समापत्ति। उदकं पत्वा नावा विय विपस्सना। इति बोधिसत्तस्स एत्तावता समापत्तिं निस्साय विपस्सनापट्ठपनकालो कथितोति वेदितब्बो।

    Yathā hi thale nāvampi nāvāya bhaṇḍampi sakaṭabhāraṃ karonti. Udakaṃ patvā pana sakaṭampi sakaṭabhaṇḍampi yuttagoṇepi nāvābhāraṃ karonti. Nāvā tiriyaṃ sotaṃ chinditvā sotthinā supaṭṭanaṃ gacchati, evamevaṃ kiñcāpi samāpattiṃ nissāya vipassanaṃ paṭṭhapeti, vipassanā pana thāmajātā samāpattimpi rakkhati, thāmajātaṃ karoti. Thalaṃ patvā sakaṭaṃ viya hi samāpatti. Udakaṃ patvā nāvā viya vipassanā. Iti bodhisattassa ettāvatā samāpattiṃ nissāya vipassanāpaṭṭhapanakālo kathitoti veditabbo.

    यञ्‍ञदेवातिआदि कण्हपक्खे वुत्तानुसारेनेव वेदितब्बं, इधापि अत्थदीपिकं उपमं दस्सेतुं सेय्यथापीतिआदिमाह। तत्थ गामन्तसम्भतेसूति गामन्तं आहटेसु। सतिकरणीयमेव होतीति एता गावोति सतिउप्पादनमत्तमेव कातब्बं होति। इतो चितो च गन्त्वा आकोटनादिकिच्‍चं नत्थि। एते धम्माति एते समथविपस्सना धम्माति सतुप्पादनमत्तमेव कातब्बं होति। इमिना बोधिसत्तस्स समथविपस्सनानं थामजातकालो कथितो। तदा किरस्स समापत्तिं अप्पनत्थाय निसिन्‍नस्स अट्ठ समापत्तियो एकावज्‍जनेन आपाथं आगच्छन्ति, विपस्सनं पट्ठपेत्वा निसिन्‍नो सत्त अनुपस्सना एकप्पहारेनेव आरुळ्हो होति।

    Yaññadevātiādi kaṇhapakkhe vuttānusāreneva veditabbaṃ, idhāpi atthadīpikaṃ upamaṃ dassetuṃ seyyathāpītiādimāha. Tattha gāmantasambhatesūti gāmantaṃ āhaṭesu. Satikaraṇīyameva hotīti etā gāvoti satiuppādanamattameva kātabbaṃ hoti. Ito cito ca gantvā ākoṭanādikiccaṃ natthi. Ete dhammāti ete samathavipassanā dhammāti satuppādanamattameva kātabbaṃ hoti. Iminā bodhisattassa samathavipassanānaṃ thāmajātakālo kathito. Tadā kirassa samāpattiṃ appanatthāya nisinnassa aṭṭha samāpattiyo ekāvajjanena āpāthaṃ āgacchanti, vipassanaṃ paṭṭhapetvā nisinno satta anupassanā ekappahāreneva āruḷho hoti.

    २१५. सेय्यथापीति इध किं दस्सेति? अयं पाटियेक्‍को अनुसन्धि, सत्तानञ्हि हितूपचारं अत्तनो सत्थुभावसम्पदञ्‍च दस्सेन्तो भगवा इमं देसनं आरभि। तत्थ अरञ्‍ञेति अटवियं। पवनेति वनसण्डे। अत्थतो हि इदं द्वयं एकमेव, पठमस्स पन दुतियं वेवचनं। अयोगक्खेमकामोति चतूहि योगेहि खेमं निब्भयट्ठानं अनिच्छन्तो भयमेव इच्छन्तो । सोवत्थिकोति सुवत्थिभावावहो। पीतिगमनीयोति तुट्ठिं गमनीयो। ‘‘पीतगमनीयो’’ति वा पाठो। पिदहेय्याति साखादीहि थकेय्य। विवरेय्याति विसदमुखं कत्वा विवटं करेय्य। कुम्मग्गन्ति उदकवनपब्बतादीहि सन्‍निरुद्धं अमग्गं। ओदहेय्य ओकचरन्ति तेसं ओके चरमानं विय एकं दीपकमिगं एकस्मिं ठाने ठपेय्य। ओकचारिकन्ति दीघरज्‍जुया बन्धितंयेव मिगिं।

    215.Seyyathāpīti idha kiṃ dasseti? Ayaṃ pāṭiyekko anusandhi, sattānañhi hitūpacāraṃ attano satthubhāvasampadañca dassento bhagavā imaṃ desanaṃ ārabhi. Tattha araññeti aṭaviyaṃ. Pavaneti vanasaṇḍe. Atthato hi idaṃ dvayaṃ ekameva, paṭhamassa pana dutiyaṃ vevacanaṃ. Ayogakkhemakāmoti catūhi yogehi khemaṃ nibbhayaṭṭhānaṃ anicchanto bhayameva icchanto . Sovatthikoti suvatthibhāvāvaho. Pītigamanīyoti tuṭṭhiṃ gamanīyo. ‘‘Pītagamanīyo’’ti vā pāṭho. Pidaheyyāti sākhādīhi thakeyya. Vivareyyāti visadamukhaṃ katvā vivaṭaṃ kareyya. Kummagganti udakavanapabbatādīhi sanniruddhaṃ amaggaṃ. Odaheyya okacaranti tesaṃ oke caramānaṃ viya ekaṃ dīpakamigaṃ ekasmiṃ ṭhāne ṭhapeyya. Okacārikanti dīgharajjuyā bandhitaṃyeva migiṃ.

    मिगलुद्दको हि अरञ्‍ञं मिगानं वसनट्ठानं गन्त्वा ‘‘इध वसन्ति, इमिना मग्गेन निक्खमन्ति, एत्थ चरन्ति, एत्थ पिवन्ति, इमिना मग्गेन पविसन्ती’’ति सल्‍लक्खेत्वा मग्गं पिधाय कुम्मग्गं विवरित्वा ओकचरञ्‍च ओकचारिकञ्‍च ठपेत्वा सयं पटिच्छन्‍नट्ठाने सत्तिं गहेत्वा तिट्ठति। अथ सायन्हसमये मिगा अकुतोभये अरञ्‍ञे चरित्वा पानीयं पिवित्वा मिगपोतकेहि सद्धिं कीळमाना वसनट्ठानसन्तिकं आगन्त्वा ओकचरञ्‍च ओकचारिकञ्‍च दिस्वा ‘‘सहायका नो आगता भविस्सन्ती’’ति निरासङ्का पविसन्ति, ते मग्गं पिहितं दिस्वा ‘‘नायं मग्गो, अयं मग्गो भविस्सती’’ति कुम्मग्गं पटिपज्‍जन्ति। मिगलुद्दको न ताव किञ्‍चि करोति, पविट्ठेसु पन सब्बपच्छिमं सणिकं पहरति। सो उत्तसति, ततो सब्बे उत्तसित्वा ‘‘भयं उप्पन्‍न’’न्ति पुरतो ओलोकेन्ता उदकेन वा वनेन वा पब्बतेन वा सन्‍निरुद्धं मग्गं दिस्वा उभोहि पस्सेहि अङ्गुलिसङ्खलिकं विय गहनवनं पविसितुं असक्‍कोन्ता पविट्ठमग्गेनेव निक्खमितुं आरभन्ति। लुद्दको तेसं निवत्तनभावं ञत्वा आदितो पट्ठाय तिंसम्पि चत्तालीसम्पि मिगे घातेति। इदं सन्धाय एवञ्हि सो, भिक्खवे, महामिगसङ्घो अपरेन समयेन अनयब्यसनं आपज्‍जेय्याति वुत्तं।

    Migaluddako hi araññaṃ migānaṃ vasanaṭṭhānaṃ gantvā ‘‘idha vasanti, iminā maggena nikkhamanti, ettha caranti, ettha pivanti, iminā maggena pavisantī’’ti sallakkhetvā maggaṃ pidhāya kummaggaṃ vivaritvā okacarañca okacārikañca ṭhapetvā sayaṃ paṭicchannaṭṭhāne sattiṃ gahetvā tiṭṭhati. Atha sāyanhasamaye migā akutobhaye araññe caritvā pānīyaṃ pivitvā migapotakehi saddhiṃ kīḷamānā vasanaṭṭhānasantikaṃ āgantvā okacarañca okacārikañca disvā ‘‘sahāyakā no āgatā bhavissantī’’ti nirāsaṅkā pavisanti, te maggaṃ pihitaṃ disvā ‘‘nāyaṃ maggo, ayaṃ maggo bhavissatī’’ti kummaggaṃ paṭipajjanti. Migaluddako na tāva kiñci karoti, paviṭṭhesu pana sabbapacchimaṃ saṇikaṃ paharati. So uttasati, tato sabbe uttasitvā ‘‘bhayaṃ uppanna’’nti purato olokentā udakena vā vanena vā pabbatena vā sanniruddhaṃ maggaṃ disvā ubhohi passehi aṅgulisaṅkhalikaṃ viya gahanavanaṃ pavisituṃ asakkontā paviṭṭhamaggeneva nikkhamituṃ ārabhanti. Luddako tesaṃ nivattanabhāvaṃ ñatvā ādito paṭṭhāya tiṃsampi cattālīsampi mige ghāteti. Idaṃ sandhāya evañhi so, bhikkhave, mahāmigasaṅgho aparena samayena anayabyasanaṃ āpajjeyyāti vuttaṃ.

    ‘‘नन्दीरागस्सेतं अधिवचनं, अविज्‍जायेतं अधिवचन’’न्ति एत्थ यस्मा इमे सत्ता अविज्‍जाय अञ्‍ञाणा हुत्वा नन्दीरागेन आबन्धित्वा रूपारम्मणादीनि उपनीता वट्टदुक्खसत्तिया घातं लभन्ति। तस्मा भगवा ओकचरं नन्दीरागोति, ओकचारिकं अविज्‍जाति कत्वा दस्सेसि।

    ‘‘Nandīrāgassetaṃ adhivacanaṃ, avijjāyetaṃ adhivacana’’nti ettha yasmā ime sattā avijjāya aññāṇā hutvā nandīrāgena ābandhitvā rūpārammaṇādīni upanītā vaṭṭadukkhasattiyā ghātaṃ labhanti. Tasmā bhagavā okacaraṃ nandīrāgoti, okacārikaṃ avijjāti katvā dassesi.

    मिगलुद्दको हि एकदापि तेसं साखाभङ्गेन सरीरं पुञ्छित्वा मनुस्सगन्धं अपनेत्वा ओकचरं एकस्मिं ठाने ठपेत्वा ओकचारिकं सह रज्‍जुया विस्सज्‍जेत्वा अत्तानं पटिच्छादेत्वा सत्तिं आदाय ओकचरस्स सन्तिके तिट्ठति, ओकचारिका मिगगणस्स चरणट्ठानाभिमुखी गच्छति । तं दिस्वा मिगा सीसानि उक्खिपित्वा तिट्ठन्ति, सापि सीसं उक्खिपित्वा तिट्ठति, ते ‘‘अम्हाकं समजातिका अय’’न्ति गोचरं गण्हन्ति। सापि तिणानि खादन्ती विय सणिकं उपगच्छति। आरञ्‍ञिको यूथपतिमिगो तस्सा वातं लभित्वा सकभरियं विस्सज्‍जेत्वा तदभिमुखो होति।

    Migaluddako hi ekadāpi tesaṃ sākhābhaṅgena sarīraṃ puñchitvā manussagandhaṃ apanetvā okacaraṃ ekasmiṃ ṭhāne ṭhapetvā okacārikaṃ saha rajjuyā vissajjetvā attānaṃ paṭicchādetvā sattiṃ ādāya okacarassa santike tiṭṭhati, okacārikā migagaṇassa caraṇaṭṭhānābhimukhī gacchati . Taṃ disvā migā sīsāni ukkhipitvā tiṭṭhanti, sāpi sīsaṃ ukkhipitvā tiṭṭhati, te ‘‘amhākaṃ samajātikā aya’’nti gocaraṃ gaṇhanti. Sāpi tiṇāni khādantī viya saṇikaṃ upagacchati. Āraññiko yūthapatimigo tassā vātaṃ labhitvā sakabhariyaṃ vissajjetvā tadabhimukho hoti.

    सत्तानञ्हि नवनवमेव पियं होति। ओकचारिका आरञ्‍ञिकस्स मिगस्स अच्‍चासन्‍नभावं अदत्वा तदभिमुखीव पच्छतो पटिक्‍कमित्वा ओकचरस्स सन्तिकं गच्छति, यत्थ यत्थस्सा रज्‍जु लग्गति, तत्थ तत्थ खुरेन पहरित्वा मोचेति, आरञ्‍ञिको मिगो ओकचरं दिस्वा ओकचारिकाय सम्मत्तो हुत्वा ओकचरे उसूयं कत्वा पिट्ठिं नामेत्वा सीसं कम्पेन्तो तिट्ठति, तस्मिं खणे सत्तिं जिव्हाय लेहन्तोपि ‘‘किं एत’’न्ति न जानाति, ओकचरोपि सचस्स उपरिभागेन तं मिगं पहरितुं सुखं होति, पिट्ठिं नामेति। सचस्स हेट्ठाभागेन पहरितुं सुखं होति, हदयं उन्‍नामेति। अथ लुद्दको आरञ्‍ञिकं मिगं सत्तिया पहरित्वा तत्थेव घातेत्वा मंसं आदाय गच्छति। एवमेव यथा सो मिगो ओकचारिकाय सम्मत्तो ओकचरे उसूयं कत्वा सत्तिं जिव्हाय लेहन्तोपि किञ्‍चि न जानाति, तथा इमे सत्ता अविज्‍जाय सम्मत्ता अन्धभूता किञ्‍चि अजानन्ता रूपादीसु नन्दीरागं उपगम्म वट्टदुक्खसत्तिया वधं लभन्तीति भगवा ओकचरं नन्दीरागोति, ओकचारिकं अविज्‍जाति कत्वा दस्सेसि।

    Sattānañhi navanavameva piyaṃ hoti. Okacārikā āraññikassa migassa accāsannabhāvaṃ adatvā tadabhimukhīva pacchato paṭikkamitvā okacarassa santikaṃ gacchati, yattha yatthassā rajju laggati, tattha tattha khurena paharitvā moceti, āraññiko migo okacaraṃ disvā okacārikāya sammatto hutvā okacare usūyaṃ katvā piṭṭhiṃ nāmetvā sīsaṃ kampento tiṭṭhati, tasmiṃ khaṇe sattiṃ jivhāya lehantopi ‘‘kiṃ eta’’nti na jānāti, okacaropi sacassa uparibhāgena taṃ migaṃ paharituṃ sukhaṃ hoti, piṭṭhiṃ nāmeti. Sacassa heṭṭhābhāgena paharituṃ sukhaṃ hoti, hadayaṃ unnāmeti. Atha luddako āraññikaṃ migaṃ sattiyā paharitvā tattheva ghātetvā maṃsaṃ ādāya gacchati. Evameva yathā so migo okacārikāya sammatto okacare usūyaṃ katvā sattiṃ jivhāya lehantopi kiñci na jānāti, tathā ime sattā avijjāya sammattā andhabhūtā kiñci ajānantā rūpādīsu nandīrāgaṃ upagamma vaṭṭadukkhasattiyā vadhaṃ labhantīti bhagavā okacaraṃ nandīrāgoti, okacārikaṃ avijjāti katvā dassesi.

    इति खो, भिक्खवे, विवटो मया खेमो मग्गोति इति खो, भिक्खवे, मया इमेसं सत्तानं हितचरणेन सम्मासम्बोधिं पत्वा अहं बुद्धोस्मीति तुण्हीभूतेन अनिसीदित्वा धम्मचक्‍कप्पवत्तनतो पट्ठाय धम्मं देसेन्तेन विवटो खेमो अरियो अट्ठङ्गिको मग्गो, पिहितो कुम्मग्गो , अञ्‍ञातकोण्डञ्‍ञादीनं भब्बपुग्गलानं ऊहतो ओकचरो नन्दीरागो द्वेधा छेत्वा पातितो, नासिता ओकचारिका अविज्‍जा सब्बेन सब्बं समुग्घातिताति अत्तनो हितूपचारं दस्सेसि। सेसं सब्बत्थ उत्तानत्थमेवाति।

    Iti kho, bhikkhave, vivaṭo mayā khemo maggoti iti kho, bhikkhave, mayā imesaṃ sattānaṃ hitacaraṇena sammāsambodhiṃ patvā ahaṃ buddhosmīti tuṇhībhūtena anisīditvā dhammacakkappavattanato paṭṭhāya dhammaṃ desentena vivaṭo khemo ariyo aṭṭhaṅgiko maggo, pihito kummaggo , aññātakoṇḍaññādīnaṃ bhabbapuggalānaṃ ūhato okacaro nandīrāgo dvedhā chetvā pātito, nāsitā okacārikā avijjā sabbena sabbaṃ samugghātitāti attano hitūpacāraṃ dassesi. Sesaṃ sabbattha uttānatthamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    द्वेधावितक्‍कसुत्तवण्णना निट्ठिता।

    Dvedhāvitakkasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ९. द्वेधावितक्‍कसुत्तं • 9. Dvedhāvitakkasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ९. द्वेधावितक्‍कसुत्तवण्णना • 9. Dvedhāvitakkasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact