Library / Tipiṭaka / တိပိဋက • Tipiṭaka / စူဠဝဂ္ဂ-အဋ္ဌကထာ • Cūḷavagga-aṭṭhakathā

    ဒ္ဝေမာသပရိဝာသကထာ

    Dvemāsaparivāsakathā

    ၁၃၈. တတော ဒ္ဝိန္နံ အာပတ္တီနံ ဒ္ဝေမာသပဋိစ္ဆန္နာနံ ဧကမာသပရိဝာသယာစနဝတ္ထုံ ဒသ္သေတ္ဝာ အသဉ္စိစ္စ အဇာနနအသ္သရဏဝေမတိကဘာဝေဟိ အနာရောစိတေ ဣတရသ္မိံ မာသေ ပစ္ဆာ လဇ္ဇိဓမ္မာဒီသု ဥပ္ပန္နေသု ယံ ကာတဗ္ဗံ, တံ ဒသ္သေတုံ အဇာနနအသ္သရဏဝေမတိကပဋိစ္ဆန္နသ္သ စ အာပန္နဘာဝံ ဒသ္သေတုံ ပုရိမနယေနေဝ ပာဠိ ဌပိတာ။

    138. Tato dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsayācanavatthuṃ dassetvā asañcicca ajānanaassaraṇavematikabhāvehi anārocite itarasmiṃ māse pacchā lajjidhammādīsu uppannesu yaṃ kātabbaṃ, taṃ dassetuṃ ajānanaassaraṇavematikapaṭicchannassa ca āpannabhāvaṃ dassetuṃ purimanayeneva pāḷi ṭhapitā.

    ဒ္ဝေမာသပရိဝာသကထာ နိဋ္ဌိတာ။

    Dvemāsaparivāsakathā niṭṭhitā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / ဝိနယပိဋက • Vinayapiṭaka / စူဠဝဂ္ဂပာဠိ • Cūḷavaggapāḷi / ဒ္ဝေမာသပရိဝာသော • Dvemāsaparivāso

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ပာစိတ္ယာဒိယောဇနာပာဠိ • Pācityādiyojanāpāḷi / အဂ္ဃသမောဓာနပရိဝာသကထာ • Agghasamodhānaparivāsakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact