Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ७. एकधम्मसवनीयत्थेरगाथावण्णना

    7. Ekadhammasavanīyattheragāthāvaṇṇanā

    किलेसा झापिता मय्हन्ति आयस्मतो एकधम्मसवनीयत्थेरस्स गाथा। का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले रुक्खदेवता हुत्वा निब्बत्तो कतिपये भिक्खू मग्गमूळ्हे महारञ्‍ञे विचरन्ते दिस्वा अनुकम्पमानो अत्तनो भवनतो ओतरित्वा ते समस्सासेत्वा भोजेत्वा यथाधिप्पेतट्ठानं पापेसि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपे भगवति लोके उप्पज्‍जित्वा कतबुद्धकिच्‍चे परिनिब्बुते तस्मिं काले बाराणसिराजा किकी नाम अहोसि। तस्मिं कालङ्कते तस्स पुथुविन्दराजा नाम पुत्तो आसि। तस्स पुत्तो सुसामो नाम। तस्स पुत्तो किकीब्रह्मदत्तो नाम हुत्वा रज्‍जं कारेन्तो सासने अन्तरहिते धम्मस्सवनं अलभन्तो, ‘‘यो धम्मं देसेति, तस्स सहस्सं दम्मी’’ति घोसापेत्वा एकम्पि धम्मकथिकं अलभन्तो, ‘‘मय्हं पितुपितामहादीनं काले धम्मो संवत्तति, धम्मकथिका सुलभा अहेसुं। इदानि पन चतुप्पदिकगाथामत्तम्पि कथेन्तो दुल्‍लभो। याव धम्मसञ्‍ञा न विनस्सति, तावदेव पब्बजिस्सामी’’ति रज्‍जं पहाय हिमवन्तं उद्दिस्स गच्छन्तं सक्‍को देवराजा आगन्त्वा, ‘‘अनिच्‍चा वत सङ्खारा’’ति गाथाय धम्मं कथेत्वा निवत्तेसि। सो निवत्तित्वा बहुं पुञ्‍ञं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सेतब्यनगरे सेट्ठिकुले निब्बत्तित्वा वयप्पत्तो भगवति सेतब्यनगरे सिंसपावने विहरन्ते सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदि। तस्स सत्था अज्झासयं ओलोकेत्वा, ‘‘अनिच्‍चा वत सङ्खारा’’ति इमाय गाथाय धम्मं देसेसि। तस्स तत्थ कताधिकारताय सो अनिच्‍चसञ्‍ञाय पाकटतरं हुत्वा उपट्ठिताय पटिलद्धसंवेगो पब्बजित्वा धम्मसम्मसनं पट्ठपेत्वा दुक्खसञ्‍ञं अनत्तसञ्‍ञञ्‍च मनसिकरोन्तो विपस्सनं उस्सुक्‍कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१२.६६-७१) –

    Kilesājhāpitā mayhanti āyasmato ekadhammasavanīyattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle rukkhadevatā hutvā nibbatto katipaye bhikkhū maggamūḷhe mahāraññe vicarante disvā anukampamāno attano bhavanato otaritvā te samassāsetvā bhojetvā yathādhippetaṭṭhānaṃ pāpesi. So tena puññakammena devamanussesu saṃsaranto kassape bhagavati loke uppajjitvā katabuddhakicce parinibbute tasmiṃ kāle bārāṇasirājā kikī nāma ahosi. Tasmiṃ kālaṅkate tassa puthuvindarājā nāma putto āsi. Tassa putto susāmo nāma. Tassa putto kikībrahmadatto nāma hutvā rajjaṃ kārento sāsane antarahite dhammassavanaṃ alabhanto, ‘‘yo dhammaṃ deseti, tassa sahassaṃ dammī’’ti ghosāpetvā ekampi dhammakathikaṃ alabhanto, ‘‘mayhaṃ pitupitāmahādīnaṃ kāle dhammo saṃvattati, dhammakathikā sulabhā ahesuṃ. Idāni pana catuppadikagāthāmattampi kathento dullabho. Yāva dhammasaññā na vinassati, tāvadeva pabbajissāmī’’ti rajjaṃ pahāya himavantaṃ uddissa gacchantaṃ sakko devarājā āgantvā, ‘‘aniccā vata saṅkhārā’’ti gāthāya dhammaṃ kathetvā nivattesi. So nivattitvā bahuṃ puññaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde setabyanagare seṭṭhikule nibbattitvā vayappatto bhagavati setabyanagare siṃsapāvane viharante satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Tassa satthā ajjhāsayaṃ oloketvā, ‘‘aniccā vata saṅkhārā’’ti imāya gāthāya dhammaṃ desesi. Tassa tattha katādhikāratāya so aniccasaññāya pākaṭataraṃ hutvā upaṭṭhitāya paṭiladdhasaṃvego pabbajitvā dhammasammasanaṃ paṭṭhapetvā dukkhasaññaṃ anattasaññañca manasikaronto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.66-71) –

    ‘‘पदुमुत्तरबुद्धस्स, सावका वनचारिनो।

    ‘‘Padumuttarabuddhassa, sāvakā vanacārino;

    विप्पनट्ठा ब्रहारञ्‍ञे, अन्धाव अनुसुय्यरे॥

    Vippanaṭṭhā brahāraññe, andhāva anusuyyare.

    ‘‘अनुस्सरित्वा सम्बुद्धं, पदुमुत्तरनायकं।

    ‘‘Anussaritvā sambuddhaṃ, padumuttaranāyakaṃ;

    तस्स ते मुनिनो पुत्ता, विप्पनट्ठा महावने॥

    Tassa te munino puttā, vippanaṭṭhā mahāvane.

    ‘‘भवना ओरुहित्वान, अगमिं भिक्खुसन्तिकं।

    ‘‘Bhavanā oruhitvāna, agamiṃ bhikkhusantikaṃ;

    तेसं मग्गञ्‍च आचिक्खिं, भोजनञ्‍च अदासहं॥

    Tesaṃ maggañca ācikkhiṃ, bhojanañca adāsahaṃ.

    ‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ।

    ‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

    जातिया सत्तवस्सोहं, अरहत्तमपापुणिं॥

    Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.

    ‘‘सचक्खू नाम नामेन, द्वादस चक्‍कवत्तिनो।

    ‘‘Sacakkhū nāma nāmena, dvādasa cakkavattino;

    सत्तरतनसम्पन्‍ना, पञ्‍चकप्पसते इतो॥

    Sattaratanasampannā, pañcakappasate ito.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    तस्स एकेनेव धम्मस्सवनेन निप्फन्‍नकिच्‍चत्ता एकधम्मसवनीयोत्वेव समञ्‍ञा अहोसि। सो अरहा हुत्वा अञ्‍ञं ब्याकरोन्तो –

    Tassa ekeneva dhammassavanena nipphannakiccattā ekadhammasavanīyotveva samaññā ahosi. So arahā hutvā aññaṃ byākaronto –

    ६७.

    67.

    ‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता।

    ‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

    विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति॥ – गाथं अभासि।

    Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti. – gāthaṃ abhāsi;

    तत्थ किलेसाति यस्मिं सन्ताने उप्पन्‍ना, तं किलेसेन्ति विबाधेन्ति उपतापेन्ति वाति किलेसा, रागादयो। झापिताति इन्दग्गिना विय रुक्खगच्छादयो अरियमग्गञाणग्गिना समूलं दड्ढा। मय्हन्ति मया, मम सन्ताने वा। भवा सब्बे समूहताति कामकम्मभवादयो सब्बे भवा समुग्घाटिता किलेसानं झापितत्ता। सति हि किलेसवट्टे कम्मवट्टेन भवितब्बं। कम्मभवानं समूहतत्ता एव च उपपत्तिभवापि समूहता एव अनुप्पत्तिधम्मताय आपादितत्ता। विक्खीणो जातिसंसारोति जातिआदिको –

    Tattha kilesāti yasmiṃ santāne uppannā, taṃ kilesenti vibādhenti upatāpenti vāti kilesā, rāgādayo. Jhāpitāti indagginā viya rukkhagacchādayo ariyamaggañāṇagginā samūlaṃ daḍḍhā. Mayhanti mayā, mama santāne vā. Bhavā sabbe samūhatāti kāmakammabhavādayo sabbe bhavā samugghāṭitā kilesānaṃ jhāpitattā. Sati hi kilesavaṭṭe kammavaṭṭena bhavitabbaṃ. Kammabhavānaṃ samūhatattā eva ca upapattibhavāpi samūhatā eva anuppattidhammatāya āpāditattā. Vikkhīṇo jātisaṃsāroti jātiādiko –

    ‘‘खन्धानञ्‍च पटिपाटि, धातुआयतनान च।

    ‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

    अब्बोच्छिन्‍नं वत्तमाना, संसारोति पवुच्‍चती’’ति॥ –

    Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti. –

    वुत्तलक्खणो संसारो विसेसतो खीणो, तस्मा नत्थि दानि पुनब्भवो। यस्मा आयतिं पुनब्भवो नत्थि, तस्मा विक्खीणो जातिसंसारो। तस्मा च पुनब्भवो नत्थि, यस्मा भवा सब्बे समूहताति आवत्तेत्वा वत्तब्बं। अथ वा विक्खीणो जातिसंसारो, ततो एव नत्थि दानि पुनब्भवोति योजेतब्बं।

    Vuttalakkhaṇo saṃsāro visesato khīṇo, tasmā natthi dāni punabbhavo. Yasmā āyatiṃ punabbhavo natthi, tasmā vikkhīṇo jātisaṃsāro. Tasmā ca punabbhavo natthi, yasmā bhavā sabbe samūhatāti āvattetvā vattabbaṃ. Atha vā vikkhīṇo jātisaṃsāro, tato eva natthi dāni punabbhavoti yojetabbaṃ.

    एकधम्मसवनीयत्थेरगाथावण्णना निट्ठिता।

    Ekadhammasavanīyattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ७. एकधम्मसवनीयत्थेरगाथा • 7. Ekadhammasavanīyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact