Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཛཱཏཀ-ཨཊྛཀཐཱ • Jātaka-aṭṭhakathā

    [༣༠༣] ༣. ཨེཀརཱཛཛཱཏཀཝཎྞནཱ

    [303] 3. Ekarājajātakavaṇṇanā

    ཨནུཏྟརེ ཀཱམགུཎེ སམིདྡྷེཏི ཨིདཾ སཏྠཱ ཛེཏཝནེ ཝིཧརནྟོ ཨཉྙཏརཾ ཀོསལརཱཛསེཝཀཾ ཨཱརབྦྷ ཀཐེསི། པཙྩུཔྤནྣཝཏྠུ ཧེཊྛཱ སེཡྻཛཱཏཀེ (ཛཱ॰ ༡.༣.༩༤ ཨཱདཡོ) ཀཐིཏམེཝ། ཨིདྷ པན སཏྠཱ ‘‘ན ཏྭཉྙེཝ ཨནཏྠེན ཨཏྠཾ ཨཱཧརི, པོརཱཎཀཔཎྜིཏཱཔི ཨཏྟནོ ཨནཏྠེན ཨཏྠཾ ཨཱཧརིཾསཱུ’’ཏི ཝཏྭཱ ཨཏཱིཏཾ ཨཱཧརི།

    Anuttare kāmaguṇe samiddheti idaṃ satthā jetavane viharanto aññataraṃ kosalarājasevakaṃ ārabbha kathesi. Paccuppannavatthu heṭṭhā seyyajātake (jā. 1.3.94 ādayo) kathitameva. Idha pana satthā ‘‘na tvaññeva anatthena atthaṃ āhari, porāṇakapaṇḍitāpi attano anatthena atthaṃ āhariṃsū’’ti vatvā atītaṃ āhari.

    ཨཏཱིཏེ བཱརཱཎསིརཉྙོ ཨུཔཊྛཱཀོ ཨམཙྩོ རཱཛནྟེཔུརེ དུབྦྷི། རཱཛཱ པཙྩཀྑཏོཝ ཏསྶ དོསཾ དིསྭཱ ཏཾ རཊྛཱ པབྦཱཛེསི། སོ དུབྦྷིསེནཾ ནཱམ ཀོསལརཱཛཱནཾ ཨུཔཊྛཧནྟོཏི སབྦཾ མཧཱསཱིལཝཛཱཏཀེ (ཛཱ॰ ༡.༡.༥༡) ཀཐིཏམེཝ། ཨིདྷ པན དུབྦྷིསེནོ མཧཱཏལེ ཨམཙྩམཛ྄ཛྷེ ནིསིནྣཾ བཱརཱཎསིརཱཛཱནཾ གཎྷཱཔེཏྭཱ སིཀྐཱཡ པཀྑིཔཱཔེཏྭཱ ཨུཏྟརུམྨཱརེ ཧེཊྛཱསཱིསཀཾ ཨོལམྦཱཔེསི། རཱཛཱ ཙོརརཱཛཱནཾ ཨཱརབྦྷ མེཏྟཾ བྷཱཝེཏྭཱ ཀསིཎཔརིཀམྨཾ ཀཏྭཱ ཛྷཱནཾ ནིབྦཏྟེསི, བནྡྷནཾ ཚིཛྫི, ཏཏོ རཱཛཱ ཨཱཀཱསེ པལླངྐེན ནིསཱིདི། ཙོརརཱཛསྶ སརཱིརེ དཱཧོ ཨུཔྤཛྫི, ‘‘ཌཡ྄ཧཱམི ཌཡ྄ཧཱམཱི’’ཏི བྷཱུམིཡཾ ཨཔརཱཔརཾ པརིཝཏྟཏི། ‘‘ཀིམེཏ’’ནྟི ཝུཏྟེ ‘‘མཧཱརཱཛ, ཏུམྷེ ཨེཝརཱུཔཾ དྷམྨིཀརཱཛཱནཾ ནིརཔརཱདྷཾ དྭཱརསྶ ཨུཏྟརུམྨཱརེ ཧེཊྛཱསཱིསཀཾ ཨོལམྦཱཔེཐཱ’’ཏི ཝདིཾསུ། ཏེན ཧི ཝེགེན གནྟྭཱ མོཙེཐ ནནྟི། པུརིསཱ གནྟྭཱ རཱཛཱནཾ ཨཱཀཱསེ པལླངྐེན ནིསིནྣཾ དིསྭཱ ཨཱགནྟྭཱ དུབྦྷིསེནསྶ ཨཱརོཙེསུཾ། སོ ཝེགེན གནྟྭཱ ཏཾ ཝནྡིཏྭཱ ཁམཱཔེཏུཾ པཋམཾ གཱཐམཱཧ –

    Atīte bārāṇasirañño upaṭṭhāko amacco rājantepure dubbhi. Rājā paccakkhatova tassa dosaṃ disvā taṃ raṭṭhā pabbājesi. So dubbhisenaṃ nāma kosalarājānaṃ upaṭṭhahantoti sabbaṃ mahāsīlavajātake (jā. 1.1.51) kathitameva. Idha pana dubbhiseno mahātale amaccamajjhe nisinnaṃ bārāṇasirājānaṃ gaṇhāpetvā sikkāya pakkhipāpetvā uttarummāre heṭṭhāsīsakaṃ olambāpesi. Rājā corarājānaṃ ārabbha mettaṃ bhāvetvā kasiṇaparikammaṃ katvā jhānaṃ nibbattesi, bandhanaṃ chijji, tato rājā ākāse pallaṅkena nisīdi. Corarājassa sarīre dāho uppajji, ‘‘ḍayhāmi ḍayhāmī’’ti bhūmiyaṃ aparāparaṃ parivattati. ‘‘Kimeta’’nti vutte ‘‘mahārāja, tumhe evarūpaṃ dhammikarājānaṃ niraparādhaṃ dvārassa uttarummāre heṭṭhāsīsakaṃ olambāpethā’’ti vadiṃsu. Tena hi vegena gantvā mocetha nanti. Purisā gantvā rājānaṃ ākāse pallaṅkena nisinnaṃ disvā āgantvā dubbhisenassa ārocesuṃ. So vegena gantvā taṃ vanditvā khamāpetuṃ paṭhamaṃ gāthamāha –

    .

    9.

    ‘‘ཨནུཏྟརེ ཀཱམགུཎེ སམིདྡྷེ, བྷུཏྭཱན པུབྦེ ཝསི ཨེཀརཱཛ།

    ‘‘Anuttare kāmaguṇe samiddhe, bhutvāna pubbe vasi ekarāja;

    སོདཱནི དུགྒེ ནརཀམྷི ཁིཏྟོ, ནཔྤཛྫཧེ ཝཎྞབལཾ པུརཱཎ’’ནྟི༎

    Sodāni dugge narakamhi khitto, nappajjahe vaṇṇabalaṃ purāṇa’’nti.

    ཏཏྠ ཝསཱིཏི ཝུཏྠོ། ཨེཀརཱཛཱཏི བོདྷིསཏྟཾ ནཱམེནཱལཔཏི། སོདཱནཱིཏི སོ ཏྭཾ ཨིདཱནི། དུགྒེཏི ཝིསམེ། ནརཀམྷཱིཏི ཨཱཝཱཊེ། ཨོལམྦིཏཊྛཱནཾ སནྡྷཱཡེཏཾ ཝུཏྟཾ། ནཔྤཛྫཧེ ཝཎྞབལཾ པུརཱཎནྟི ཨེཝརཱུཔེ ཝིསམཊྛཱནེ ཁིཏྟོཔི པོརཱཎཀཝཎྞཉྩ བལཉྩ ནཔྤཛཧསཱིཏི པུཙྪཏི།

    Tattha vasīti vuttho. Ekarājāti bodhisattaṃ nāmenālapati. Sodānīti so tvaṃ idāni. Duggeti visame. Narakamhīti āvāṭe. Olambitaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Nappajjahe vaṇṇabalaṃ purāṇanti evarūpe visamaṭṭhāne khittopi porāṇakavaṇṇañca balañca nappajahasīti pucchati.

    ཏཾ སུཏྭཱ བོདྷིསཏྟོ སེསགཱཐཱ ཨཝོཙ –

    Taṃ sutvā bodhisatto sesagāthā avoca –

    ༡༠.

    10.

    ‘‘པུབྦེཝ ཁནྟཱི ཙ ཏཔོ ཙ མཡ྄ཧཾ, སམྤཏྠིཏཱ དུབྦྷིསེན ཨཧོསི།

    ‘‘Pubbeva khantī ca tapo ca mayhaṃ, sampatthitā dubbhisena ahosi;

    ཏཾདཱནི ལདྡྷཱན ཀཐཾ ནུ རཱཛ, ཛཧེ ཨཧཾ ཝཎྞབལཾ པུརཱཎཾ༎

    Taṃdāni laddhāna kathaṃ nu rāja, jahe ahaṃ vaṇṇabalaṃ purāṇaṃ.

    ༡༡.

    11.

    ‘‘སབྦཱ ཀིརེཝཾ པརིནིཊྛིཏཱནི, ཡསསྶིནཾ པཉྙཝནྟཾ ཝིསཡ྄ཧ།

    ‘‘Sabbā kirevaṃ pariniṭṭhitāni, yasassinaṃ paññavantaṃ visayha;

    ཡསོ ཙ ལདྡྷཱ པུརིམཾ ཨུལཱ༹རཾ, ནཔྤཛྫཧེ ཝཎྞབལཾ པུརཱཎཾ༎

    Yaso ca laddhā purimaṃ uḷāraṃ, nappajjahe vaṇṇabalaṃ purāṇaṃ.

    ༡༢.

    12.

    ‘‘པནུཛྫ དུཀྑེན སུཁཾ ཛནིནྡ, སུཁེན ཝཱ དུཀྑམསཡ྄ཧསཱཧི།

    ‘‘Panujja dukkhena sukhaṃ janinda, sukhena vā dukkhamasayhasāhi;

    ཨུབྷཡཏྠ སནྟོ ཨབྷིནིབྦུཏཏྟཱ, སུཁེ ཙ དུཀྑེ ཙ བྷཝནྟི ཏུལྱཱ’’ཏི༎

    Ubhayattha santo abhinibbutattā, sukhe ca dukkhe ca bhavanti tulyā’’ti.

    ཏཏྠ ཁནྟཱིཏི ཨདྷིཝཱསནཁནྟི། ཏཔོཏི ཏཔཙརཎཾ། སམྤཏྠིཏཱཏི ཨིཙྪིཏཱ ཨབྷིཀངྑིཏཱ ། དུབྦྷིསེནཱཏི ཏཾ ནཱམེནཱལཔཏི། ཏཾདཱནི ལདྡྷཱནཱཏི ཏཾ པཏྠནཾ ཨིདཱནཱཧཾ ལབྷིཏྭཱ། ཛཧེཏི ཀེན ཀཱརཎེན ཨཧཾ ཛཧེཡྻཾ། ཡསྶ ཧི དུཀྑཾ ཝཱ དོམནསྶཾ ཝཱ ཧོཏི, སོ ཏཾ ཛཧེཡྻཱཏི དཱིཔེཏི།

    Tattha khantīti adhivāsanakhanti. Tapoti tapacaraṇaṃ. Sampatthitāti icchitā abhikaṅkhitā . Dubbhisenāti taṃ nāmenālapati. Taṃdāni laddhānāti taṃ patthanaṃ idānāhaṃ labhitvā. Jaheti kena kāraṇena ahaṃ jaheyyaṃ. Yassa hi dukkhaṃ vā domanassaṃ vā hoti, so taṃ jaheyyāti dīpeti.

    ‘‘སབྦཱ ཀིརེཝཾ པརིནིཊྛིཏཱནཱི’’ཏི ཨནུསྶཝཝསེན ཨཏྟནོ སམྤཏྟིཾ དསྶེནྟོ ཨཱཧ ། ཨིདཾ ཝུཏྟཾ ཧོཏི – སབྦཱནེཝ མམ ཀཏྟབྦཀིཙྩཱནི དཱནསཱིལབྷཱཝནཱཨུཔོསཐཀམྨཱནི པུབྦེཝ ནིཊྛིཏཱནཱིཏི། ཡསསྶིནཾ པཉྙཝནྟཾ ཝིསཡ྄ཧཱཏི པརིཝཱརསམྤཏྟིཡཱ ཡསསྶི, པཉྙཱསམྤདཱཡ པཉྙཝནྟ, ཨསཡ྄ཧསཱཧིཏཱཡ ཝིསཡ྄ཧ། ཨེཝཾ ཏཱིཎིཔེཏཱནི ཨཱལཔནཱནེཝ། ནྟི པནེཏྠ ནིཔཱཏོ ། བྱཉྫནསིལིཊྛཏཱཝསེནནྟཀཱརསྶ སཱནུནཱསིཀཏཱ ཀཏཱཏི པཙྩེཏབྦཱ། ཡསོ ཙཱཏི ཡསཉྩ, ཨཡམེཝ ཝཱ པཱཋོ། ལདྡྷཱ པུརིམནྟི ལབྷིཏྭཱ པུརིམཾ པུབྦེ ཨལདྡྷཔུབྦཾ། ཨུལཱ༹རནྟི མཧནྟཾ། ཀིལེསཝིཀྑམྦྷནམེཏྟཱབྷཱཝནཱཛྷཱནུཔྤཏྟིཡོ སནྡྷཱཡེཝམཱཧ། ནཔྤཛྫཧེཏི ཨེཝརཱུཔཾ ཡསཾ ལདྡྷཱ ཀིཾཀཱརཎཱ པུརཱཎཝཎྞབལཾ ཛཧིསྶཱམཱིཏི ཨཏྠོ།

    ‘‘Sabbā kirevaṃ pariniṭṭhitānī’’ti anussavavasena attano sampattiṃ dassento āha . Idaṃ vuttaṃ hoti – sabbāneva mama kattabbakiccāni dānasīlabhāvanāuposathakammāni pubbeva niṭṭhitānīti. Yasassinaṃ paññavantaṃ visayhāti parivārasampattiyā yasassi, paññāsampadāya paññavanta, asayhasāhitāya visayha. Evaṃ tīṇipetāni ālapanāneva. Nanti panettha nipāto . Byañjanasiliṭṭhatāvasenantakārassa sānunāsikatā katāti paccetabbā. Yaso cāti yasañca, ayameva vā pāṭho. Laddhā purimanti labhitvā purimaṃ pubbe aladdhapubbaṃ. Uḷāranti mahantaṃ. Kilesavikkhambhanamettābhāvanājhānuppattiyo sandhāyevamāha. Nappajjaheti evarūpaṃ yasaṃ laddhā kiṃkāraṇā purāṇavaṇṇabalaṃ jahissāmīti attho.

    དུཀྑེནཱཏི ཏཡཱ ཨུཔྤཱདིཏེན ནརཀམྷི ཁིཔནདུཀྑེན མམ རཛྫསུཁཾ པནུདིཏྭཱ། སུཁེན ཝཱ དུཀྑནྟི ཛྷཱནསུཁེན ཝཱ ཏཾ དུཀྑཾ པནུདིཏྭཱ། ཨུབྷཡཏྠ སནྟོཏི ཡེ སནྟོ ཧོནྟི མཱདིསཱ, ཏེ དྭཱིསུཔི ཨེཏེསུ ཀོཊྛཱསེསུ ཨབྷིནིབྦུཏསབྷཱཝཱ མཛ྄ཛྷཏྟཱ སུཁེ ཙ དུཀྑེ ཙ བྷཝནྟི ཏུལྱཱ, ཨེཀསདིསཱ ནིབྦིཀཱརཱཝ ཧོནྟཱིཏི།

    Dukkhenāti tayā uppāditena narakamhi khipanadukkhena mama rajjasukhaṃ panuditvā. Sukhena vā dukkhanti jhānasukhena vā taṃ dukkhaṃ panuditvā. Ubhayattha santoti ye santo honti mādisā, te dvīsupi etesu koṭṭhāsesu abhinibbutasabhāvā majjhattā sukhe ca dukkhe ca bhavanti tulyā, ekasadisā nibbikārāva hontīti.

    ཨིདཾ སུཏྭཱ དུབྦྷིསེནོ བོདྷིསཏྟཾ ཁམཱཔེཏྭཱ ‘‘ཏུམྷཱཀཾ རཛྫཾ ཏུམྷེཝ ཀཱརེཐ, ཨཧཾ ཝོ ཙོརེ པཊིབཱཧིསྶཱམཱི’’ཏི ཝཏྭཱ ཏསྶ དུཊྛཱམཙྩསྶ རཱཛཱཎཾ ཀཱརེཏྭཱ པཀྐཱམི། བོདྷིསཏྟོཔི རཛྫཾ ཨམཙྩཱནཾ ནིཡྻཱདེཏྭཱ ཨིསིཔབྦཛྫཾ པབྦཛིཏྭཱ བྲཧྨལོཀཔརཱཡཎོ ཨཧོསི།

    Idaṃ sutvā dubbhiseno bodhisattaṃ khamāpetvā ‘‘tumhākaṃ rajjaṃ tumheva kāretha, ahaṃ vo core paṭibāhissāmī’’ti vatvā tassa duṭṭhāmaccassa rājāṇaṃ kāretvā pakkāmi. Bodhisattopi rajjaṃ amaccānaṃ niyyādetvā isipabbajjaṃ pabbajitvā brahmalokaparāyaṇo ahosi.

    སཏྠཱ ཨིམཾ དྷམྨདེསནཾ ཨཱཧརིཏྭཱ ཛཱཏཀཾ སམོདྷཱནེསི – ‘‘ཏདཱ དུབྦྷིསེནོ ཨཱནནྡོ ཨཧོསི, བཱརཱཎསིརཱཛཱ པན ཨཧམེཝ ཨཧོསི’’ནྟི།

    Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā dubbhiseno ānando ahosi, bārāṇasirājā pana ahameva ahosi’’nti.

    ཨེཀརཱཛཛཱཏཀཝཎྞནཱ ཏཏིཡཱ།

    Ekarājajātakavaṇṇanā tatiyā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཁུདྡཀནིཀཱཡ • Khuddakanikāya / ཛཱཏཀཔཱལི༹ • Jātakapāḷi / ༣༠༣. ཨེཀརཱཛཛཱཏཀཾ • 303. Ekarājajātakaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact