Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. एकविहारियत्थेरगाथावण्णना

    2. Ekavihāriyattheragāthāvaṇṇanā

    पुरतो पच्छतो वातिआदिका आयस्मतो एकविहारियत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो कस्सपदसबलस्स काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा अरञ्‍ञं पविसित्वा विवेकवासं वसि।

    Puratopacchato vātiādikā āyasmato ekavihāriyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto kassapadasabalassa kāle kulagehe nibbattitvā viññutaṃ patto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā araññaṃ pavisitvā vivekavāsaṃ vasi.

    सो तेन पुञ्‍ञकम्मेन एकं बुद्धन्तरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे भगवति परिनिब्बुते धम्मासोकरञ्‍ञो कनिट्ठभाता हुत्वा निब्बत्ति। असोकमहाराजा किर सत्थु परिनिब्बानतो द्विन्‍नं वस्ससतानं उपरि अट्ठारसमे वस्से सकलजम्बुदीपे एकरज्‍जाभिसेकं पत्वा अत्तनो कनिट्ठं तिस्सकुमारं ओपरज्‍जे ठपेत्वा एकेन उपायेन तं सासने अभिप्पसन्‍नं अकासि। सो एकदिवसं मिगवं गतो अरञ्‍ञे योनकमहाधम्मरक्खितत्थेरं हत्थिनागेन सालसाखं गहेत्वा बीजियमानं निसिन्‍नं दिस्वा सञ्‍जातपसादो ‘‘अहो वताहम्पि अयं महाथेरो विय पब्बजित्वा अरञ्‍ञे विहरेय्य’’न्ति चिन्तेसि। थेरो तस्स चित्ताचारं ञत्वा तस्स पस्सन्तस्सेव आकासं अब्भुग्गन्त्वा असोकारामे पोक्खरणिया अभिज्‍जमाने उदके ठत्वा चीवरञ्‍च उत्तरासङ्गञ्‍च आकासे ओलग्गेत्वा न्हायितुं आरभि। कुमारो थेरस्स आनुभावं दिस्वा अभिप्पसन्‍नो अरञ्‍ञतो निवत्तित्वा राजगेहं गन्त्वा ‘‘पब्बजिस्सामी’’ति रञ्‍ञो आरोचेसि। राजा तं अनेकप्पकारं याचित्वा पब्बज्‍जाधिप्पायं निवत्तेतुं नासक्खि। सो उपासको हुत्वा पब्बज्‍जासुखं पत्थेन्तो –

    So tena puññakammena ekaṃ buddhantaraṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde bhagavati parinibbute dhammāsokarañño kaniṭṭhabhātā hutvā nibbatti. Asokamahārājā kira satthu parinibbānato dvinnaṃ vassasatānaṃ upari aṭṭhārasame vasse sakalajambudīpe ekarajjābhisekaṃ patvā attano kaniṭṭhaṃ tissakumāraṃ oparajje ṭhapetvā ekena upāyena taṃ sāsane abhippasannaṃ akāsi. So ekadivasaṃ migavaṃ gato araññe yonakamahādhammarakkhitattheraṃ hatthināgena sālasākhaṃ gahetvā bījiyamānaṃ nisinnaṃ disvā sañjātapasādo ‘‘aho vatāhampi ayaṃ mahāthero viya pabbajitvā araññe vihareyya’’nti cintesi. Thero tassa cittācāraṃ ñatvā tassa passantasseva ākāsaṃ abbhuggantvā asokārāme pokkharaṇiyā abhijjamāne udake ṭhatvā cīvarañca uttarāsaṅgañca ākāse olaggetvā nhāyituṃ ārabhi. Kumāro therassa ānubhāvaṃ disvā abhippasanno araññato nivattitvā rājagehaṃ gantvā ‘‘pabbajissāmī’’ti rañño ārocesi. Rājā taṃ anekappakāraṃ yācitvā pabbajjādhippāyaṃ nivattetuṃ nāsakkhi. So upāsako hutvā pabbajjāsukhaṃ patthento –

    ५३७.

    537.

    ‘‘पुरतो पच्छतो वापि, अपरो चे न विज्‍जति।

    ‘‘Purato pacchato vāpi, aparo ce na vijjati;

    अतीव फासु भवति, एकस्स वसतो वने॥

    Atīva phāsu bhavati, ekassa vasato vane.

    ५३८.

    538.

    ‘‘हन्द एको गमिस्सामि, अरञ्‍ञं बुद्धवण्णितं।

    ‘‘Handa eko gamissāmi, araññaṃ buddhavaṇṇitaṃ;

    फासु एकविहारिस्स, पहितत्तस्स भिक्खुनो॥

    Phāsu ekavihārissa, pahitattassa bhikkhuno.

    ५३९.

    539.

    ‘‘योगी-पीतिकरं रम्मं, मत्तकुञ्‍जरसेवितं।

    ‘‘Yogī-pītikaraṃ rammaṃ, mattakuñjarasevitaṃ;

    एको अत्थवसी खिप्पं, पविसिस्सामि काननं॥

    Eko atthavasī khippaṃ, pavisissāmi kānanaṃ.

    ५४०.

    540.

    ‘‘सुपुप्फिते सीतवने, सीतले गिरिकन्दरे।

    ‘‘Supupphite sītavane, sītale girikandare;

    गत्तानि परिसिञ्‍चित्वा, चङ्कमिस्सामि एकको॥

    Gattāni parisiñcitvā, caṅkamissāmi ekako.

    ५४१.

    541.

    ‘‘एकाकियो अदुतियो, रमणीये महावने।

    ‘‘Ekākiyo adutiyo, ramaṇīye mahāvane;

    कदाहं विहरिस्सामि, कतकिच्‍चो अनासवो॥

    Kadāhaṃ viharissāmi, katakicco anāsavo.

    ५४२.

    542.

    ‘‘एवं मे कत्तुकामस्स, अधिप्पायो समिज्झतु।

    ‘‘Evaṃ me kattukāmassa, adhippāyo samijjhatu;

    साधयिस्सामहंयेव, नाञ्‍ञो अञ्‍ञस्स कारको’’ति॥ –

    Sādhayissāmahaṃyeva, nāñño aññassa kārako’’ti. –

    इमा छ गाथा अभासि।

    Imā cha gāthā abhāsi.

    तत्थ पुरतो पच्छतो वाति अत्तनो पुरतो वा पच्छतो वा, वा-सद्दस्स विकप्पत्थत्ता पस्सतो वा अपरो अञ्‍ञो जनो न विज्‍जति चे, अतीव अतिविय फासु चित्तसुखं भवति। एकविहारीभावेन एकस्स असहायस्स। वने वसतोति चिरपरिचितेन विवेकज्झासयेन आकड्ढियमानहदयो सो रत्तिन्दिवं महाजनपरिवुतस्स वसतो सङ्गणिकविहारं निब्बिन्दन्तो विवेकसुखञ्‍च बहुं मञ्‍ञन्तो वदति।

    Tattha purato pacchato vāti attano purato vā pacchato vā, -saddassa vikappatthattā passato vā aparo añño jano na vijjati ce, atīva ativiya phāsu cittasukhaṃ bhavati. Ekavihārībhāvena ekassa asahāyassa. Vane vasatoti ciraparicitena vivekajjhāsayena ākaḍḍhiyamānahadayo so rattindivaṃ mahājanaparivutassa vasato saṅgaṇikavihāraṃ nibbindanto vivekasukhañca bahuṃ maññanto vadati.

    हन्दाति वोस्सग्गत्थे निपातो, तेन इदानि करीयमानस्स अरञ्‍ञगमनस्स निच्छितभावमाह। एको गमिस्सामीति ‘‘सुञ्‍ञागारे खो, गहपति, तथागता अभिरमन्ती’’तिआदिवचनतो (चूळव॰ ३०६) बुद्धेहि वण्णितं पसट्ठं अरञ्‍ञं एको असहायो गमिस्सामि वासाधिप्पायेन उपगच्छामि। यस्मा एकविहारिस्स ठानादीसु असहायभावेन एकविहारिस्स निब्बानं पटिपेसितचित्तताय पहितत्तस्स अधिसीलसिक्खादिका तिस्सो सिक्खा सिक्खतो भिक्खुनो अरञ्‍ञं फासु इट्ठं सुखावहन्ति अत्थो।

    Handāti vossaggatthe nipāto, tena idāni karīyamānassa araññagamanassa nicchitabhāvamāha. Eko gamissāmīti ‘‘suññāgāre kho, gahapati, tathāgatā abhiramantī’’tiādivacanato (cūḷava. 306) buddhehi vaṇṇitaṃ pasaṭṭhaṃ araññaṃ eko asahāyo gamissāmi vāsādhippāyena upagacchāmi. Yasmā ekavihārissa ṭhānādīsu asahāyabhāvena ekavihārissa nibbānaṃ paṭipesitacittatāya pahitattassa adhisīlasikkhādikā tisso sikkhā sikkhato bhikkhuno araññaṃ phāsu iṭṭhaṃ sukhāvahanti attho.

    योगी-पीतिकरन्ति योगीनं भावनाय युत्तप्पयुत्तानं अप्पसद्दादिभावेन झानविपस्सनादिपीतिं आवहनतो योगी-पीतिकरं। विसभागारम्मणाभावेन पटिसल्‍लानसारुप्पताय रम्मं। मत्तकुञ्‍जरसेवितन्ति मत्तवरवारणविचरितं, इमिनापि ब्रहारञ्‍ञभावेन जनविवेकंयेव दस्सेति। अत्थवसीति इध अत्थोति समणधम्मो अधिप्पेतो। ‘‘कथं नु खो सो मे भवेय्या’’ति तस्स वसं गतो।

    Yogī-pītikaranti yogīnaṃ bhāvanāya yuttappayuttānaṃ appasaddādibhāvena jhānavipassanādipītiṃ āvahanato yogī-pītikaraṃ. Visabhāgārammaṇābhāvena paṭisallānasāruppatāya rammaṃ. Mattakuñjarasevitanti mattavaravāraṇavicaritaṃ, imināpi brahāraññabhāvena janavivekaṃyeva dasseti. Atthavasīti idha atthoti samaṇadhammo adhippeto. ‘‘Kathaṃ nu kho so me bhaveyyā’’ti tassa vasaṃ gato.

    सुपुप्फितेति सुट्ठु पुप्फिते। सीतवनेति छायूदकसम्पत्तिया सीते वने। उभयेनपि तस्स रमणीयतंयेव विभावेति। गिरिकन्दरेति गिरीनं अब्भन्तरे कन्दरे। कन्ति हि उदकं, तेन दारितं निन्‍नट्ठानं कन्दरं नाम। तादिसे सीतले गिरिकन्दरे घम्मपरितापं विनोदेत्वा अत्तनो गत्तानि परिसिञ्‍चित्वा न्हायित्वा चङ्कमिस्सामि एककोति कत्थचि अनायत्तवुत्तितं दस्सेति।

    Supupphiteti suṭṭhu pupphite. Sītavaneti chāyūdakasampattiyā sīte vane. Ubhayenapi tassa ramaṇīyataṃyeva vibhāveti. Girikandareti girīnaṃ abbhantare kandare. Kanti hi udakaṃ, tena dāritaṃ ninnaṭṭhānaṃ kandaraṃ nāma. Tādise sītale girikandare ghammaparitāpaṃ vinodetvā attano gattāni parisiñcitvā nhāyitvā caṅkamissāmi ekakoti katthaci anāyattavuttitaṃ dasseti.

    एकाकियोति एकाकी असहायो। अदुतियोति तण्हासङ्खातदुतियाभावेन अदुतियो। तण्हा हि पुरिसस्स सब्बदा अविजहनट्ठेन दुतिया नाम। तेनाह भगवा – ‘‘तण्हादुतियो पुरिसो, दीघमद्धान संसर’’न्ति (इतिवु॰ १५, १०५)।

    Ekākiyoti ekākī asahāyo. Adutiyoti taṇhāsaṅkhātadutiyābhāvena adutiyo. Taṇhā hi purisassa sabbadā avijahanaṭṭhena dutiyā nāma. Tenāha bhagavā – ‘‘taṇhādutiyo puriso, dīghamaddhāna saṃsara’’nti (itivu. 15, 105).

    एवं मे कत्तुकामस्साति ‘‘हन्द एको गमिस्सामी’’तिआदिना वुत्तविधिना अरञ्‍ञं गन्त्वा भावनाभियोगं कत्तुकामस्स मे। अधिप्पायो समिज्झतूति ‘‘कदाहं विहरिस्सामि, कतकिच्‍चो अनासवो’’ति एवं पवत्तो मनोरथो इज्झतु सिद्धिं पापुणातु। अरहत्तप्पत्ति च यस्मा न आयाचनमत्तेन सिज्झति, नापि अञ्‍ञेन साधेतब्बा, तस्मा आह ‘‘साधयिस्सामहंयेव, नाञ्‍ञो अञ्‍ञस्स कारको’’ति।

    Evaṃ me kattukāmassāti ‘‘handa eko gamissāmī’’tiādinā vuttavidhinā araññaṃ gantvā bhāvanābhiyogaṃ kattukāmassa me. Adhippāyo samijjhatūti ‘‘kadāhaṃ viharissāmi, katakicco anāsavo’’ti evaṃ pavatto manoratho ijjhatu siddhiṃ pāpuṇātu. Arahattappatti ca yasmā na āyācanamattena sijjhati, nāpi aññena sādhetabbā, tasmā āha ‘‘sādhayissāmahaṃyeva, nāñño aññassa kārako’’ti.

    एवं उपराजस्स पब्बज्‍जाय दळ्हनिच्छयतं ञत्वा राजा असोकारामगमनीयं मग्गं अलङ्कारापेत्वा कुमारं सब्बालङ्कारविभूसितं महतिया सेनाय महच्‍चराजानुभावेन विहारं नेसि। कुमारो पधानघरं गन्त्वा महाधम्मरक्खितत्थेरस्स सन्तिके पब्बजि, अनेकसता मनुस्सा तं अनुपब्बजिंसु। रञ्‍ञो भागिनेय्यो सङ्घमित्ताय सामिको अग्गिब्रह्मापि तमेव अनुपब्बजि। सो पब्बजित्वा हट्ठतुट्ठो अत्तना कातब्बं पकासेन्तो –

    Evaṃ uparājassa pabbajjāya daḷhanicchayataṃ ñatvā rājā asokārāmagamanīyaṃ maggaṃ alaṅkārāpetvā kumāraṃ sabbālaṅkāravibhūsitaṃ mahatiyā senāya mahaccarājānubhāvena vihāraṃ nesi. Kumāro padhānagharaṃ gantvā mahādhammarakkhitattherassa santike pabbaji, anekasatā manussā taṃ anupabbajiṃsu. Rañño bhāgineyyo saṅghamittāya sāmiko aggibrahmāpi tameva anupabbaji. So pabbajitvā haṭṭhatuṭṭho attanā kātabbaṃ pakāsento –

    ५४३.

    543.

    ‘‘एस बन्धामि सन्‍नाहं, पविसिस्सामि काननं।

    ‘‘Esa bandhāmi sannāhaṃ, pavisissāmi kānanaṃ;

    न ततो निक्खमिस्सामि, अप्पत्तो आसवक्खयं॥

    Na tato nikkhamissāmi, appatto āsavakkhayaṃ.

    ५४४.

    544.

    ‘‘मालुते उपवायन्ते, सीते सुरभिगन्धिके।

    ‘‘Mālute upavāyante, sīte surabhigandhike;

    अविज्‍जं दालयिस्सामि, निसिन्‍नो नगमुद्धनि॥

    Avijjaṃ dālayissāmi, nisinno nagamuddhani.

    ५४५.

    545.

    ‘‘वने कुसुमसञ्छन्‍ने, पब्भारे नून सीतले।

    ‘‘Vane kusumasañchanne, pabbhāre nūna sītale;

    विमुत्तिसुखेन सुखितो, रमिस्सामि गिरिब्बजे’’ति॥ –

    Vimuttisukhena sukhito, ramissāmi giribbaje’’ti. –

    तिस्सो गाथा अभासि।

    Tisso gāthā abhāsi.

    तत्थ एस बन्धामि सन्‍नाहन्ति एसाहं वीरियसङ्खातं सन्‍नाहं बन्धामि, काये च जीविते च निरपेक्खो वीरियसन्‍नाहेन सन्‍नय्हामि। इदं वुत्तं होति – यथा नाम सूरो पुरिसो पच्‍चत्थिके पच्‍चुपट्ठिते तं जेतुकामो अञ्‍ञं किच्‍चं पहाय कवचपटिमुच्‍चनादिना युद्धाय सन्‍नय्हति, युद्धभूमिञ्‍च गन्त्वा पच्‍चत्थिके अजेत्वा ततो न निवत्तति, एवमहम्पि किलेसपच्‍चत्थिके जेतुं आदित्तम्पि सीसं चेलञ्‍च अज्झुपेक्खित्वा चतुब्बिधसम्मप्पधानवीरियसन्‍नाहं सन्‍नय्हामि, किलेसे अजेत्वा किलेसविजययोग्गं विवेकट्ठानं न विस्सज्‍जेमीति। तेन वुत्तं ‘‘पविसिस्सामि काननं न ततो निक्खमिस्सामि, अप्पत्तो आसवक्खय’’न्ति।

    Tattha esa bandhāmi sannāhanti esāhaṃ vīriyasaṅkhātaṃ sannāhaṃ bandhāmi, kāye ca jīvite ca nirapekkho vīriyasannāhena sannayhāmi. Idaṃ vuttaṃ hoti – yathā nāma sūro puriso paccatthike paccupaṭṭhite taṃ jetukāmo aññaṃ kiccaṃ pahāya kavacapaṭimuccanādinā yuddhāya sannayhati, yuddhabhūmiñca gantvā paccatthike ajetvā tato na nivattati, evamahampi kilesapaccatthike jetuṃ ādittampi sīsaṃ celañca ajjhupekkhitvā catubbidhasammappadhānavīriyasannāhaṃ sannayhāmi, kilese ajetvā kilesavijayayoggaṃ vivekaṭṭhānaṃ na vissajjemīti. Tena vuttaṃ ‘‘pavisissāmi kānanaṃ na tato nikkhamissāmi, appatto āsavakkhaya’’nti.

    ‘‘मालुते उपवायन्ते’’तिआदिना अरञ्‍ञट्ठानस्स कम्मट्ठानभावनायोग्यतं वदति, रमिस्सामि नून गिरिब्बजेति योजना। पब्बतपरिक्खेपे अभिरमिस्सामि मञ्‍ञेति अनागतत्थं परिकप्पेन्तो वदति। सेसं सुविञ्‍ञेय्यमेव।

    ‘‘Mālute upavāyante’’tiādinā araññaṭṭhānassa kammaṭṭhānabhāvanāyogyataṃ vadati, ramissāmi nūna giribbajeti yojanā. Pabbataparikkhepe abhiramissāmi maññeti anāgatatthaṃ parikappento vadati. Sesaṃ suviññeyyameva.

    एवं वत्वा थेरो अरञ्‍ञं पविसित्वा समणधम्मं करोन्तो उपज्झायेन सद्धिं कलिङ्गरट्ठं अगमासि। तत्थस्स पादे चम्मिकाबाधो उप्पज्‍जि, तं दिस्वा एको वेज्‍जो ‘‘सप्पिं, भन्ते, परियेसथ, तिकिच्छिस्सामि न’’न्ति आह। थेरो सप्पिपरियेसनं अकत्वा विपस्सनाय एव कम्मं करोति, रोगो वड्ढति, वेज्‍जो थेरस्स तत्थ अप्पोस्सुक्‍कतं दिस्वा सयमेव सप्पिं परियेसित्वा थेरं अरोगं अकासि। सो अरोगो हुत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४४.१-१२) –

    Evaṃ vatvā thero araññaṃ pavisitvā samaṇadhammaṃ karonto upajjhāyena saddhiṃ kaliṅgaraṭṭhaṃ agamāsi. Tatthassa pāde cammikābādho uppajji, taṃ disvā eko vejjo ‘‘sappiṃ, bhante, pariyesatha, tikicchissāmi na’’nti āha. Thero sappipariyesanaṃ akatvā vipassanāya eva kammaṃ karoti, rogo vaḍḍhati, vejjo therassa tattha appossukkataṃ disvā sayameva sappiṃ pariyesitvā theraṃ arogaṃ akāsi. So arogo hutvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.44.1-12) –

    ‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो।

    ‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

    कस्सपो नाम गोत्तेन, उप्पज्‍जि वदतं वरो॥

    Kassapo nāma gottena, uppajji vadataṃ varo.

    ‘‘निप्पपञ्‍चो निरालम्बो, आकाससममानसो।

    ‘‘Nippapañco nirālambo, ākāsasamamānaso;

    सुञ्‍ञताबहुलो तादी, अनिमित्तरतो वसी॥

    Suññatābahulo tādī, animittarato vasī.

    ‘‘असङ्गचित्तो निक्‍लेसो, असंसट्ठो कुले गणे।

    ‘‘Asaṅgacitto nikleso, asaṃsaṭṭho kule gaṇe;

    महाकारुणिको वीरो, विनयोपायकोविदो॥

    Mahākāruṇiko vīro, vinayopāyakovido.

    ‘‘उय्युत्तो परकिच्‍चेसु, विनयन्तो सदेवके।

    ‘‘Uyyutto parakiccesu, vinayanto sadevake;

    निब्बानगमनं मग्गं, गतिं पङ्कविसोसनं॥

    Nibbānagamanaṃ maggaṃ, gatiṃ paṅkavisosanaṃ.

    ‘‘अमतं परमस्सादं, जरामच्‍चुनिवारणं।

    ‘‘Amataṃ paramassādaṃ, jarāmaccunivāraṇaṃ;

    महापरिसमज्झे सो, निसिन्‍नो लोकतारको॥

    Mahāparisamajjhe so, nisinno lokatārako.

    ‘‘करवीकरुतो नाथो, ब्रह्मघोसो तथागतो।

    ‘‘Karavīkaruto nātho, brahmaghoso tathāgato;

    उद्धरन्तो महादुग्गा, विप्पनट्ठे अनायके॥

    Uddharanto mahāduggā, vippanaṭṭhe anāyake.

    ‘‘देसेन्तो विरजं धम्मं, दिट्ठो मे लोकनायको।

    ‘‘Desento virajaṃ dhammaṃ, diṭṭho me lokanāyako;

    तस्स धम्मं सुणित्वान, पब्बजिं अनगारियं॥

    Tassa dhammaṃ suṇitvāna, pabbajiṃ anagāriyaṃ.

    ‘‘पब्बजित्वा तदापाहं, चिन्तेन्तो जिनसासनं।

    ‘‘Pabbajitvā tadāpāhaṃ, cintento jinasāsanaṃ;

    एककोव वने रम्मे, वसिं संसग्गपीळितो॥

    Ekakova vane ramme, vasiṃ saṃsaggapīḷito.

    ‘‘सक्‍कायवूपकासो मे, हेतुभूतो ममाभवी।

    ‘‘Sakkāyavūpakāso me, hetubhūto mamābhavī;

    मनसो वूपकासस्स, संसग्गभयदस्सिनो॥

    Manaso vūpakāsassa, saṃsaggabhayadassino.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा थेरे तत्थ विहरन्ते राजा कोटिधनपरिच्‍चागेन भोजकगिरिविहारं नाम कारेत्वा थेरं तत्थ वासेसि। सो तत्थ विहरन्तो परिनिब्बानकाले –

    Arahattaṃ pana patvā there tattha viharante rājā koṭidhanapariccāgena bhojakagirivihāraṃ nāma kāretvā theraṃ tattha vāsesi. So tattha viharanto parinibbānakāle –

    ५४६.

    546.

    ‘‘सोहं परिपुण्णसङ्कप्पो, चन्दो पन्‍नरसो यथा।

    ‘‘Sohaṃ paripuṇṇasaṅkappo, cando pannaraso yathā;

    सब्बासवपरिक्खीणो, नत्थि दानि पुनब्भवो’’ति॥ –

    Sabbāsavaparikkhīṇo, natthi dāni punabbhavo’’ti. –

    ओसानगाथमाह। सा उत्तानत्थाव। तदेव च थेरस्स अञ्‍ञाब्याकरणं अहोसीति।

    Osānagāthamāha. Sā uttānatthāva. Tadeva ca therassa aññābyākaraṇaṃ ahosīti.

    एकविहारियत्थेरगाथावण्णना निट्ठिता।

    Ekavihāriyattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. एकविहारियत्थेरगाथा • 2. Ekavihāriyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact