Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ८. एकुदानियत्थेरगाथावण्णना

    8. Ekudāniyattheragāthāvaṇṇanā

    अधिचेतसो अप्पमज्‍जतोति आयस्मतो एकुदानियत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो अत्थदस्सिस्स भगवतो काले यक्खसेनापति हुत्वा निब्बत्तो सत्थरि परिनिब्बुते, ‘‘अलाभा वत मे, दुल्‍लद्धं वत मे, योहं सत्थुधरमानकाले दानादिपुञ्‍ञं कातुं नालत्थ’’न्ति परिदेवसोकमापन्‍नो अहोसि। अथ नं सागरो नाम सत्थु सावको सोकं विनोदेत्वा सत्थु थूपपूजायं नियोजेसि। सो पञ्‍च वस्सानि थूपं पूजेत्वा ततो चुतो तेन पुञ्‍ञेन देवमनुस्सेसु एव संसरन्तो कस्सपस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो कालेन कालं सत्थु सन्तिकं उपसङ्कमि। तस्मिञ्‍च समये सत्था ‘‘अधिचेतसो’’ति गाथाय सावके अभिण्हं ओवदि। सो तं सुत्वा सद्धाजातो पब्बजि। पब्बजित्वा च पन तमेव गाथं पुनप्पुनं परिवत्तेति। सो तत्थ वीसतिवस्ससहस्सानि समणधम्मं करोन्तो ञाणस्स अपरिपक्‍कत्ता विसेसं निब्बत्तेतु नासक्खि। ततो पन चुतो देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्‍नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्तो विञ्‍ञुतं पत्वा जेतवनपटिग्गहणसमये बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा कतपुब्बकिच्‍चो अरञ्‍ञे विहरन्तो सत्थु सन्तिकं अगमासि। तस्मिञ्‍च समये सत्था आयस्मन्तं सारिपुत्तं अत्तनो अविदूरे अधिचित्तमनुयुत्तं दिस्वा ‘‘अधिचेतसो’’ति इमं उदानं उदानेसि। तं सुत्वा अयं चिरकालं भावनाय अरञ्‍ञे विहरन्तोपि कालेन कालं तमेव गाथं उदानेति, तेनस्स एकुदानियोति समञ्‍ञा उदपादि। सो अथेकदिवसं चित्तेकग्गतं लभित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१२.७२-८१) –

    Adhicetasoappamajjatoti āyasmato ekudāniyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto atthadassissa bhagavato kāle yakkhasenāpati hutvā nibbatto satthari parinibbute, ‘‘alābhā vata me, dulladdhaṃ vata me, yohaṃ satthudharamānakāle dānādipuññaṃ kātuṃ nālattha’’nti paridevasokamāpanno ahosi. Atha naṃ sāgaro nāma satthu sāvako sokaṃ vinodetvā satthu thūpapūjāyaṃ niyojesi. So pañca vassāni thūpaṃ pūjetvā tato cuto tena puññena devamanussesu eva saṃsaranto kassapassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto kālena kālaṃ satthu santikaṃ upasaṅkami. Tasmiñca samaye satthā ‘‘adhicetaso’’ti gāthāya sāvake abhiṇhaṃ ovadi. So taṃ sutvā saddhājāto pabbaji. Pabbajitvā ca pana tameva gāthaṃ punappunaṃ parivatteti. So tattha vīsativassasahassāni samaṇadhammaṃ karonto ñāṇassa aparipakkattā visesaṃ nibbattetu nāsakkhi. Tato pana cuto devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampannassa brāhmaṇassa putto hutvā nibbatto viññutaṃ patvā jetavanapaṭiggahaṇasamaye buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā katapubbakicco araññe viharanto satthu santikaṃ agamāsi. Tasmiñca samaye satthā āyasmantaṃ sāriputtaṃ attano avidūre adhicittamanuyuttaṃ disvā ‘‘adhicetaso’’ti imaṃ udānaṃ udānesi. Taṃ sutvā ayaṃ cirakālaṃ bhāvanāya araññe viharantopi kālena kālaṃ tameva gāthaṃ udāneti, tenassa ekudāniyoti samaññā udapādi. So athekadivasaṃ cittekaggataṃ labhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.72-81) –

    ‘‘अत्थदस्सिम्हि सुगते, निब्बुते समनन्तरा।

    ‘‘Atthadassimhi sugate, nibbute samanantarā;

    यक्खयोनिं उपपज्‍जिं, यसं पत्तो चहं तदा॥

    Yakkhayoniṃ upapajjiṃ, yasaṃ patto cahaṃ tadā.

    ‘‘दुल्‍लद्धं वत मे आसि, दुप्पभातं दुरुट्ठितं।

    ‘‘Dulladdhaṃ vata me āsi, duppabhātaṃ duruṭṭhitaṃ;

    यं मे भोगे विज्‍जमाने, परिनिब्बायि चक्खुमा॥

    Yaṃ me bhoge vijjamāne, parinibbāyi cakkhumā.

    ‘‘मम सङ्कप्पमञ्‍ञाय, सागरो नाम सावको।

    ‘‘Mama saṅkappamaññāya, sāgaro nāma sāvako;

    ममुद्धरितुकामो सो, आगच्छि मम सन्तिकं॥

    Mamuddharitukāmo so, āgacchi mama santikaṃ.

    ‘‘किं नु सोचसि मा भायि, चर धम्मं सुमेधस।

    ‘‘Kiṃ nu socasi mā bhāyi, cara dhammaṃ sumedhasa;

    अनुप्पदिन्‍ना बुद्धेन, सब्बेसं बीजसम्पदा॥

    Anuppadinnā buddhena, sabbesaṃ bījasampadā.

    ‘‘यो चे पूरेय्य सम्बुद्धं, तिट्ठन्तं लोकनायकं।

    ‘‘Yo ce pūreyya sambuddhaṃ, tiṭṭhantaṃ lokanāyakaṃ;

    धातुं सासपमत्तम्पि, निब्बुतस्सापि पूजये॥

    Dhātuṃ sāsapamattampi, nibbutassāpi pūjaye.

    ‘‘समे चित्तप्पसादम्हि, समं पुञ्‍ञं महग्गतं।

    ‘‘Same cittappasādamhi, samaṃ puññaṃ mahaggataṃ;

    तस्मा थूपं करित्वान, पूजेहि जिनधातुयो॥

    Tasmā thūpaṃ karitvāna, pūjehi jinadhātuyo.

    ‘‘सागरस्स वचो सुत्वा, बुद्धथूपं अकासहं।

    ‘‘Sāgarassa vaco sutvā, buddhathūpaṃ akāsahaṃ;

    पञ्‍चवस्से परिचरिं, मुनिनो थूपमुत्तमं॥

    Pañcavasse paricariṃ, munino thūpamuttamaṃ.

    ‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ।

    ‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

    सम्पत्तिं अनुभोत्वान, अरहत्तमपापुणिं॥

    Sampattiṃ anubhotvāna, arahattamapāpuṇiṃ.

    ‘‘भूरिपञ्‍ञा च चत्तारो, सत्तकप्पसते इतो।

    ‘‘Bhūripaññā ca cattāro, sattakappasate ito;

    सत्तरतनसम्पन्‍ना, चक्‍कवत्ती महब्बला॥

    Sattaratanasampannā, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा विमुत्तिसुखेन विहरन्तो एकदिवसं आयस्मता धम्मभण्डागारिकेन पटिभानं वीमंसितुं, ‘‘आवुसो, मय्हं धम्मं भणाही’’ति अज्झिट्ठो चिरकालपरिचितत्ता –

    Arahattaṃ pana patvā vimuttisukhena viharanto ekadivasaṃ āyasmatā dhammabhaṇḍāgārikena paṭibhānaṃ vīmaṃsituṃ, ‘‘āvuso, mayhaṃ dhammaṃ bhaṇāhī’’ti ajjhiṭṭho cirakālaparicitattā –

    ६८.

    68.

    ‘‘अधिचेतसो अप्पमज्‍जतो, मुनिनो मोनपथेसु सिक्खतो।

    ‘‘Adhicetaso appamajjato, munino monapathesu sikkhato;

    सोका न भवन्ति तादिनो, उपसन्तस्स सदा सतीमतो’’ति॥ (उदा॰ ३७) –

    Sokā na bhavanti tādino, upasantassa sadā satīmato’’ti. (udā. 37) –

    इममेव गाथं अभासि।

    Imameva gāthaṃ abhāsi.

    तत्थ अधिचेतसोति अधिचित्तवतो, सब्बचित्तानं अधिकेन अरहत्तफलचित्तेन समन्‍नागतस्साति अत्थो। अप्पमज्‍जतोति नप्पमज्‍जतो, अप्पमादेन अनवज्‍जधम्मेसु सातच्‍चकिरियाय समन्‍नागतस्साति वुत्तं होति। मुनिनोति ‘‘यो मुनाति उभो लोके, मुनि तेन पवुच्‍चती’’ति (ध॰ प॰ २६९; महानि॰ १४९; चूळनि॰ मेत्तगूमाणवपुच्छानिद्देस २१) एवं उभयलोकमुननेन वा, मोनं वुच्‍चति ञाणं, तेन अरहत्तफलपञ्‍ञासङ्खातेन मोनेन समन्‍नागतताय वा खीणासवो मुनि नाम, तस्स मुनिनो। मोनपथेसु सिक्खतोति अरहत्तञाणसङ्खातस्स मोनस्स पथेसु उपायमग्गेसु सत्ततिंसबोधिपक्खियधम्मेसु, तीसु वा सिक्खासु सिक्खतो। इदञ्‍च पुब्बभागपटिपदं गहेत्वा वुत्तं। परिनिट्ठितसिक्खो हि अरहा, तस्मा एवं सिक्खतो, इमाय सिक्खाय मुनिभावं पत्तस्स मुनिनोति एवमेत्थ अत्थो दट्ठब्बो। यस्मा चेतदेवं तस्मा हेट्ठिममग्गफलचित्तानं वसेन अधिचेतसो, चतुसच्‍चसम्बोधिपटिपत्तियं अप्पमादवसेन अप्पमज्‍जतो, अग्गमग्गञाणसमन्‍नागमेन मुनिनोति एवमेतेसं पदानं अत्थो युज्‍जतियेव। अथ वा ‘‘अप्पमज्‍जतो सिक्खतो’’ पधानहेतू अक्खाताति दट्ठब्बा। तस्मा अप्पमज्‍जनहेतु सिक्खनहेतु च अधिचेतसोति अत्थो।

    Tattha adhicetasoti adhicittavato, sabbacittānaṃ adhikena arahattaphalacittena samannāgatassāti attho. Appamajjatoti nappamajjato, appamādena anavajjadhammesu sātaccakiriyāya samannāgatassāti vuttaṃ hoti. Muninoti ‘‘yo munāti ubho loke, muni tena pavuccatī’’ti (dha. pa. 269; mahāni. 149; cūḷani. mettagūmāṇavapucchāniddesa 21) evaṃ ubhayalokamunanena vā, monaṃ vuccati ñāṇaṃ, tena arahattaphalapaññāsaṅkhātena monena samannāgatatāya vā khīṇāsavo muni nāma, tassa munino. Monapathesu sikkhatoti arahattañāṇasaṅkhātassa monassa pathesu upāyamaggesu sattatiṃsabodhipakkhiyadhammesu, tīsu vā sikkhāsu sikkhato. Idañca pubbabhāgapaṭipadaṃ gahetvā vuttaṃ. Pariniṭṭhitasikkho hi arahā, tasmā evaṃ sikkhato, imāya sikkhāya munibhāvaṃ pattassa muninoti evamettha attho daṭṭhabbo. Yasmā cetadevaṃ tasmā heṭṭhimamaggaphalacittānaṃ vasena adhicetaso, catusaccasambodhipaṭipattiyaṃ appamādavasena appamajjato, aggamaggañāṇasamannāgamena muninoti evametesaṃ padānaṃ attho yujjatiyeva. Atha vā ‘‘appamajjato sikkhato’’ padhānahetū akkhātāti daṭṭhabbā. Tasmā appamajjanahetu sikkhanahetu ca adhicetasoti attho.

    सोका न भवन्ति तादिनोति तादिसस्स खीणासवमुनिनो अब्भन्तरे इट्ठवियोगादिवत्थुका सोका चित्तसन्तापा न होन्ति। अथ वा तादिलक्खणप्पत्तस्स असेक्खमुनिनो सोका न भवन्तीति। उपसन्तस्साति रागादीनं अच्‍चन्तूपसमेन उपसन्तस्स। सदा सतीमतोति सतिवेपुल्‍लप्पत्तिया निच्‍चकालं सतिया अविरहितस्स।

    Sokā na bhavanti tādinoti tādisassa khīṇāsavamunino abbhantare iṭṭhaviyogādivatthukā sokā cittasantāpā na honti. Atha vā tādilakkhaṇappattassa asekkhamunino sokā na bhavantīti. Upasantassāti rāgādīnaṃ accantūpasamena upasantassa. Sadā satīmatoti sativepullappattiyā niccakālaṃ satiyā avirahitassa.

    एत्थ च ‘‘अधिचेतसो’’ति इमिना अधिचित्तसिक्खा, ‘‘अप्पमज्‍जतो’’ति इमिना अधिसीलसिक्खा, ‘‘मुनिनो मोनपथेसु सिक्खतो’’ति एतेहि अधिपञ्‍ञासिक्खा। ‘‘मुनिनो’’ति वा एतेन अधिपञ्‍ञासिक्खा, ‘‘मोनपथेसु सिक्खतो’’ति एतेन तासं लोकुत्तरसिक्खानं पुब्बभागपटिपदा, ‘‘सोका न भवन्ती’’तिआदीहि सिक्खापारिपूरिया आनिसंसा पकासिताति वेदितब्बं अयमेव च थेरस्स अञ्‍ञाब्याकरणगाथा अहोसि।

    Ettha ca ‘‘adhicetaso’’ti iminā adhicittasikkhā, ‘‘appamajjato’’ti iminā adhisīlasikkhā, ‘‘munino monapathesu sikkhato’’ti etehi adhipaññāsikkhā. ‘‘Munino’’ti vā etena adhipaññāsikkhā, ‘‘monapathesu sikkhato’’ti etena tāsaṃ lokuttarasikkhānaṃ pubbabhāgapaṭipadā, ‘‘sokā na bhavantī’’tiādīhi sikkhāpāripūriyā ānisaṃsā pakāsitāti veditabbaṃ ayameva ca therassa aññābyākaraṇagāthā ahosi.

    एकुदानियत्थेरगाथावण्णना निट्ठिता।

    Ekudāniyattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ८. एकुदानियत्थेरगाथा • 8. Ekudāniyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact