Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ३. एरकत्थेरगाथावण्णना

    3. Erakattheragāthāvaṇṇanā

    दुक्खा कामा एरकाति आयस्मतो एरकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्‍नमानसो सत्थु किञ्‍चि दातब्बयुत्तकं अलभन्तो ‘‘हन्दाहं कायसारं पुञ्‍ञं करिस्सामी’’ति सत्थु गमनमग्गं सोधेत्वा समं अकासि। सत्था तेन तथाकतं मग्गं पटिपज्‍जि । सो तत्थ भगवन्तं दिस्वा पसन्‍नमानसो वन्दित्वा अञ्‍जलिं पग्गय्ह पसन्‍नचित्तो याव दस्सनुपचारसमतिक्‍कमा बुद्धारम्मणं पीतिं अविजहन्तो अट्ठासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्‍ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सम्भावनीयस्स कुटुम्बियस्स पुत्तो हुत्वा निब्बत्ति, एरकोतिस्स नामं अहोसि अभिरूपो दस्सनीयो पासादिको इतिकत्तब्बतासु परमेन वेय्यत्तियेन समन्‍नागतो। तस्स मातापितरो कुलेन रूपेन आचारेन वयेन कोसल्‍लेन च अनुच्छविकं दारिकं आनेत्वा विवाहकम्मं अकंसु । सो ताय सद्धिं संवासेन गेहे वसन्तो पच्छिमभविकत्ता केनचिदेव संवेगवत्थुना संसारे संविग्गमानसो सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजि, तस्स सत्था कम्मट्ठानं अदासि। सो कम्मट्ठानं गहेत्वा कतिपयदिवसातिक्‍कमेन उक्‍कण्ठाभिभूतो विहासि। अथ सत्था तस्स चित्तप्पवत्तिं ञत्वा ओवादवसेन ‘‘दुक्खा कामा एरका’’ति गाथं अभासि। सो तं सुत्वा ‘‘अयुत्तं मया कतं, योहं एवरूपस्स सत्थु सन्तिके कम्मट्ठानं गहेत्वा तं विस्सज्‍जेन्तो मिच्छावितक्‍कबहुलो विहासि’’न्ति संवेगजातो विपस्सनाय युत्तप्पयुत्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१५.३२-३६) –

    Dukkhā kāmā erakāti āyasmato erakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso satthu kiñci dātabbayuttakaṃ alabhanto ‘‘handāhaṃ kāyasāraṃ puññaṃ karissāmī’’ti satthu gamanamaggaṃ sodhetvā samaṃ akāsi. Satthā tena tathākataṃ maggaṃ paṭipajji . So tattha bhagavantaṃ disvā pasannamānaso vanditvā añjaliṃ paggayha pasannacitto yāva dassanupacārasamatikkamā buddhārammaṇaṃ pītiṃ avijahanto aṭṭhāsi. So tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ sambhāvanīyassa kuṭumbiyassa putto hutvā nibbatti, erakotissa nāmaṃ ahosi abhirūpo dassanīyo pāsādiko itikattabbatāsu paramena veyyattiyena samannāgato. Tassa mātāpitaro kulena rūpena ācārena vayena kosallena ca anucchavikaṃ dārikaṃ ānetvā vivāhakammaṃ akaṃsu . So tāya saddhiṃ saṃvāsena gehe vasanto pacchimabhavikattā kenacideva saṃvegavatthunā saṃsāre saṃviggamānaso satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbaji, tassa satthā kammaṭṭhānaṃ adāsi. So kammaṭṭhānaṃ gahetvā katipayadivasātikkamena ukkaṇṭhābhibhūto vihāsi. Atha satthā tassa cittappavattiṃ ñatvā ovādavasena ‘‘dukkhā kāmā erakā’’ti gāthaṃ abhāsi. So taṃ sutvā ‘‘ayuttaṃ mayā kataṃ, yohaṃ evarūpassa satthu santike kammaṭṭhānaṃ gahetvā taṃ vissajjento micchāvitakkabahulo vihāsi’’nti saṃvegajāto vipassanāya yuttappayutto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.32-36) –

    ‘‘उत्तरित्वान नदिकं, वनं गच्छति चक्खुमा।

    ‘‘Uttaritvāna nadikaṃ, vanaṃ gacchati cakkhumā;

    तमद्दसासिं सम्बुद्धं, सिद्धत्थं वरलक्खणं॥

    Tamaddasāsiṃ sambuddhaṃ, siddhatthaṃ varalakkhaṇaṃ.

    ‘‘कुदालपिटकमादाय , समं कत्वान तं पथं।

    ‘‘Kudālapiṭakamādāya , samaṃ katvāna taṃ pathaṃ;

    सत्थारं अभिवादेत्वा, सकं चित्तं पसादयिं॥

    Satthāraṃ abhivādetvā, sakaṃ cittaṃ pasādayiṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, यं कम्ममकरिं तदा।

    ‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

    दुग्गतिं नाभिजानामि, मग्गदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, maggadānassidaṃ phalaṃ.

    ‘‘सत्तपञ्‍ञासकप्पम्हि, एको आसिं जनाधिपो।

    ‘‘Sattapaññāsakappamhi, eko āsiṃ janādhipo;

    नामेन सुप्पबुद्धोति, नायको सो नरिस्सरो॥

    Nāmena suppabuddhoti, nāyako so narissaro.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहा पन हुत्वा अञ्‍ञं ब्याकरोन्तो –

    Arahā pana hutvā aññaṃ byākaronto –

    ९३.

    93.

    ‘‘दुक्खा कामा एरक, न सुखा कामा एरक।

    ‘‘Dukkhā kāmā eraka, na sukhā kāmā eraka;

    यो कामे कामयति, दुक्खं सो कामयति एरक।

    Yo kāme kāmayati, dukkhaṃ so kāmayati eraka;

    यो कामे न कामयति, दुक्खं सो न कामयति एरका’’ति॥ –

    Yo kāme na kāmayati, dukkhaṃ so na kāmayati erakā’’ti. –

    तमेव भगवता वुत्तगाथं पच्‍चुदाहासि।

    Tameva bhagavatā vuttagāthaṃ paccudāhāsi.

    तत्थ दुक्खा कामाति इमे वत्थुकामकिलेसकामा दुक्खवत्थुताय विपरिणामदुक्खसंसारदुक्खसभावतो च, दुक्खा दुक्खमा दुक्खनिब्बत्तिका। वुत्तञ्हेतं – ‘‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’’तिआदि (पाचि॰ ४१७; म॰ नि॰ १.२३४)। एरकाति पठमं ताव भगवा तं आलपति, पच्छा पन थेरो अत्तानं नामेन कथेसि। न सुखा कामाति कामा नामेते जानन्तस्स सुखा न होन्ति, अजानन्तस्स पन सुखतो उपट्ठहन्ति। यथाह – ‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्‍लतो’’तिआदि (सं॰ नि॰ ४.२५३; इतिवु॰ ५३; थेरगा॰ ९८६)। यो कामे कामयति, दुक्खं सो कामयतीति यो सत्तो किलेसकामेन वत्थुकामे कामयति, तस्स तं कामनं सम्पति सपरिळाहताय , आयतिं अपायदुक्खहेतुताय च वट्टदुक्खहेतुताय च दुक्खं। वत्थुकामा पन दुक्खस्स वत्थुभूता। इति सो दुक्खसभावं दुक्खनिमित्तं दुक्खवत्थुञ्‍च कामयतीति वुत्तो। इतरं पटिपक्खवसेन तमेवत्थं ञापेतुं वुत्तं, तस्मा तस्सत्थो वुत्तविपरियायेन वेदितब्बो।

    Tattha dukkhā kāmāti ime vatthukāmakilesakāmā dukkhavatthutāya vipariṇāmadukkhasaṃsāradukkhasabhāvato ca, dukkhā dukkhamā dukkhanibbattikā. Vuttañhetaṃ – ‘‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’’tiādi (pāci. 417; ma. ni. 1.234). Erakāti paṭhamaṃ tāva bhagavā taṃ ālapati, pacchā pana thero attānaṃ nāmena kathesi. Na sukhā kāmāti kāmā nāmete jānantassa sukhā na honti, ajānantassa pana sukhato upaṭṭhahanti. Yathāha – ‘‘yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato’’tiādi (saṃ. ni. 4.253; itivu. 53; theragā. 986). Yo kāme kāmayati, dukkhaṃ so kāmayatīti yo satto kilesakāmena vatthukāme kāmayati, tassa taṃ kāmanaṃ sampati sapariḷāhatāya , āyatiṃ apāyadukkhahetutāya ca vaṭṭadukkhahetutāya ca dukkhaṃ. Vatthukāmā pana dukkhassa vatthubhūtā. Iti so dukkhasabhāvaṃ dukkhanimittaṃ dukkhavatthuñca kāmayatīti vutto. Itaraṃ paṭipakkhavasena tamevatthaṃ ñāpetuṃ vuttaṃ, tasmā tassattho vuttavipariyāyena veditabbo.

    एरकत्थेरगाथावण्णना निट्ठिता।

    Erakattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ३. एरकत्थेरगाथा • 3. Erakattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact