Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya |
༢. གདྲབྷསུཏྟཾ
2. Gadrabhasuttaṃ
༨༣. ‘‘སེཡྻཐཱཔི, བྷིཀྑཝེ, གདྲབྷོ གོགཎཾ པིཊྛིཏོ པིཊྛིཏོ ཨནུབནྡྷོ ཧོཏི – ‘ཨཧམྤི དམྨོ, ཨཧམྤི དམྨོ’ཏི 1། ཏསྶ ན ཏཱདིསོ ཝཎྞོ ཧོཏི སེཡྻཐཱཔི གུནྣཾ, ན ཏཱདིསོ སརོ ཧོཏི སེཡྻཐཱཔི གུནྣཾ, ན ཏཱདིསཾ པདཾ ཧོཏི སེཡྻཐཱཔི གུནྣཾ། སོ གོགཎཾཡེཝ པིཊྛིཏོ པིཊྛིཏོ ཨནུབནྡྷོ ཧོཏི – ‘ཨཧམྤི དམྨོ, ཨཧམྤི དམྨོ’’’ཏི།
83. ‘‘Seyyathāpi, bhikkhave, gadrabho gogaṇaṃ piṭṭhito piṭṭhito anubandho hoti – ‘ahampi dammo, ahampi dammo’ti 2. Tassa na tādiso vaṇṇo hoti seyyathāpi gunnaṃ, na tādiso saro hoti seyyathāpi gunnaṃ, na tādisaṃ padaṃ hoti seyyathāpi gunnaṃ. So gogaṇaṃyeva piṭṭhito piṭṭhito anubandho hoti – ‘ahampi dammo, ahampi dammo’’’ti.
‘‘ཨེཝམེཝཾ ཁོ, བྷིཀྑཝེ, ཨིདྷེཀཙྩོ བྷིཀྑུ བྷིཀྑུསངྒྷཾ པིཊྛིཏོ པིཊྛིཏོ ཨནུབནྡྷོ ཧོཏི – ‘ཨཧམྤི བྷིཀྑུ, ཨཧམྤི བྷིཀྑཱུ’ཏི། ཏསྶ ན ཏཱདིསོ ཚནྡོ ཧོཏི ཨདྷིསཱིལསིཀྑཱསམཱདཱནེ སེཡྻཐཱཔི ཨཉྙེསཾ བྷིཀྑཱུནཾ, ན ཏཱདིསོ ཚནྡོ ཧོཏི ཨདྷིཙིཏྟསིཀྑཱསམཱདཱནེ སེཡྻཐཱཔི ཨཉྙེསཾ བྷིཀྑཱུནཾ, ན ཏཱདིསོ ཚནྡོ ཧོཏི ཨདྷིཔཉྙཱསིཀྑཱསམཱདཱནེ སེཡྻཐཱཔི ཨཉྙེསཾ བྷིཀྑཱུནཾ། སོ བྷིཀྑུསངྒྷཾཡེཝ པིཊྛིཏོ པིཊྛིཏོ ཨནུབནྡྷོ ཧོཏི – ‘ཨཧམྤི བྷིཀྑུ, ཨཧམྤི བྷིཀྑཱུ’’’ཏི།
‘‘Evamevaṃ kho, bhikkhave, idhekacco bhikkhu bhikkhusaṅghaṃ piṭṭhito piṭṭhito anubandho hoti – ‘ahampi bhikkhu, ahampi bhikkhū’ti. Tassa na tādiso chando hoti adhisīlasikkhāsamādāne seyyathāpi aññesaṃ bhikkhūnaṃ, na tādiso chando hoti adhicittasikkhāsamādāne seyyathāpi aññesaṃ bhikkhūnaṃ, na tādiso chando hoti adhipaññāsikkhāsamādāne seyyathāpi aññesaṃ bhikkhūnaṃ. So bhikkhusaṅghaṃyeva piṭṭhito piṭṭhito anubandho hoti – ‘ahampi bhikkhu, ahampi bhikkhū’’’ti.
‘‘ཏསྨཱཏིཧ , བྷིཀྑཝེ, ཨེཝཾ སིཀྑིཏབྦཾ – ‘ཏིབྦོ ནོ ཚནྡོ བྷཝིསྶཏི ཨདྷིསཱིལསིཀྑཱསམཱདཱནེ, ཏིབྦོ ནོ ཚནྡོ བྷཝིསྶཏི ཨདྷིཙིཏྟསིཀྑཱསམཱདཱནེ, ཏིབྦོ ནོ ཚནྡོ བྷཝིསྶཏི ཨདྷིཔཉྙཱསིཀྑཱསམཱདཱནེ’ཏི། ཨེཝཉྷི ཝོ, བྷིཀྑཝེ, སིཀྑིཏབྦ’’ནྟི། དུཏིཡཾ།
‘‘Tasmātiha , bhikkhave, evaṃ sikkhitabbaṃ – ‘tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo no chando bhavissati adhicittasikkhāsamādāne, tibbo no chando bhavissati adhipaññāsikkhāsamādāne’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Dutiyaṃ.
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༢. གདྲབྷསུཏྟཝཎྞནཱ • 2. Gadrabhasuttavaṇṇanā
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༡-༥. སམཎསུཏྟཱདིཝཎྞནཱ • 1-5. Samaṇasuttādivaṇṇanā