Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ४. चतुत्थवग्गो

    4. Catutthavaggo

    १. गह्वरतीरियत्थेरगाथावण्णना

    1. Gahvaratīriyattheragāthāvaṇṇanā

    फुट्ठो डंसेहीति आयस्मतो गह्वरतीरियत्थेरस्स गाथा। का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो इतो एकतिंसे कप्पे सिखिस्स भगवतो काले मिगलुद्दो हुत्वा अरञ्‍ञे विचरन्तो अद्दस सिखिं भगवन्तं अञ्‍ञतरस्मिं रुक्खमूले देवनागयक्खानं धम्मं देसेन्तं, दिस्वा पन पसन्‍नमानसो ‘‘धम्मो एस वुच्‍चती’’ति सरे निमित्तं अग्गहेसि। सो तेन चित्तप्पसादेन देवलोके उप्पन्‍नो पुन अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा ‘‘अग्गिदत्तो’’ति लद्धनामो वयप्पत्तो भगवतो यमकपाटिहारियं दिस्वा सञ्‍जातप्पसादो सासने पब्बजित्वा कम्मट्ठानं गहेत्वा गह्वरतीरे नाम अरञ्‍ञट्ठाने वसति। तेनस्स गह्वरतीरयोति समञ्‍ञा अहोसि। सो विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५२.४४-५०) –

    Phuṭṭhoḍaṃsehīti āyasmato gahvaratīriyattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro ito ekatiṃse kappe sikhissa bhagavato kāle migaluddo hutvā araññe vicaranto addasa sikhiṃ bhagavantaṃ aññatarasmiṃ rukkhamūle devanāgayakkhānaṃ dhammaṃ desentaṃ, disvā pana pasannamānaso ‘‘dhammo esa vuccatī’’ti sare nimittaṃ aggahesi. So tena cittappasādena devaloke uppanno puna aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā ‘‘aggidatto’’ti laddhanāmo vayappatto bhagavato yamakapāṭihāriyaṃ disvā sañjātappasādo sāsane pabbajitvā kammaṭṭhānaṃ gahetvā gahvaratīre nāma araññaṭṭhāne vasati. Tenassa gahvaratīrayoti samaññā ahosi. So vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.44-50) –

    ‘‘मिगलुद्दो पुरे आसि, अरञ्‍ञे विपिने अहं।

    ‘‘Migaluddo pure āsi, araññe vipine ahaṃ;

    अद्दसं विरजं बुद्धं, देवसङ्घपुरक्खतं॥

    Addasaṃ virajaṃ buddhaṃ, devasaṅghapurakkhataṃ.

    ‘‘चतुसच्‍चं पकासेन्तं, देसेन्तं, अमतं पदं।

    ‘‘Catusaccaṃ pakāsentaṃ, desentaṃ, amataṃ padaṃ;

    अस्सोसिं मधुरं धम्मं, सिखिनो लोकबन्धुनो॥

    Assosiṃ madhuraṃ dhammaṃ, sikhino lokabandhuno.

    ‘‘घोसे चित्तं पसादेसिं, असमप्पटिपुग्गले।

    ‘‘Ghose cittaṃ pasādesiṃ, asamappaṭipuggale;

    तत्थ चित्तं पसादेत्वा, उत्तरिं दुत्तरं भवं॥

    Tattha cittaṃ pasādetvā, uttariṃ duttaraṃ bhavaṃ.

    ‘‘एकतिंसे इतो कप्पे, यं सञ्‍ञमलभिं तदा।

    ‘‘Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

    दुग्गतिं नाभिजानामि, घोससञ्‍ञायिदं फलं॥

    Duggatiṃ nābhijānāmi, ghosasaññāyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा भगवन्तं वन्दित्वा सावत्थियं अगमासि। तस्स आगतभावं सुत्वा ञातका उपगन्त्वा महादानं पवत्तेसुं। सो कतिपयदिवसे वसित्वा अरञ्‍ञमेव गन्तुकामो अहोसि। तं ञातका, ‘‘भन्ते, अरञ्‍ञं नाम डंसमकसादिवसेन बहुपरिस्सयं, इधेव वसथा’’ति आहंसु। तं सुत्वा थेरो ‘‘अरञ्‍ञवासोयेव मय्हं रुच्‍चती’’ति विवेकाभिरतिकित्तनमुखेन अञ्‍ञं ब्याकरोन्तो ‘‘फुट्ठो डंसेही’’ति गाथं अभासि।

    Arahattaṃ pana patvā bhagavantaṃ vanditvā sāvatthiyaṃ agamāsi. Tassa āgatabhāvaṃ sutvā ñātakā upagantvā mahādānaṃ pavattesuṃ. So katipayadivase vasitvā araññameva gantukāmo ahosi. Taṃ ñātakā, ‘‘bhante, araññaṃ nāma ḍaṃsamakasādivasena bahuparissayaṃ, idheva vasathā’’ti āhaṃsu. Taṃ sutvā thero ‘‘araññavāsoyeva mayhaṃ ruccatī’’ti vivekābhiratikittanamukhena aññaṃ byākaronto ‘‘phuṭṭho ḍaṃsehī’’ti gāthaṃ abhāsi.

    ३१. तत्थ फुट्ठो डंसेहि मकसेहीति डंसनसीलताय ‘‘डंसा’’ति लद्धनामाहि अन्धकमक्खिकाहि, मकसनञ्‍ञितेहि च सूचिमुखपाणेहि फुस्सितो दट्ठोति अत्थो। अरञ्‍ञस्मिन्ति ‘‘पञ्‍चधनुसतिकं पच्छिम’’न्ति (पारा॰ ६५४) वुत्तअरञ्‍ञलक्खणयोगतो अरञ्‍ञे। ब्रहावनेति महारुक्खगच्छगहनताय महावने अरञ्‍ञानियं। नागो सङ्गामसीसेवाति सङ्गामावचरो हत्थिनागो विय सङ्गाममुद्धनि परसेनासम्पहारं। ‘‘अरञ्‍ञवासो नाम बुद्धादीहि वण्णितो थोमितो’’ति उस्साहजातो सतो सतिमा हुत्वा तत्र तस्मिं अरञ्‍ञे, तस्मिं वा डंसादिसम्फस्से उपट्ठिते अधिवासये अधिवासेय्य सहेय्य, ‘‘डंसादयो मं आबाधेन्ती’’ति अरञ्‍ञवासं न जहेय्याति अत्थो।

    31. Tattha phuṭṭho ḍaṃsehi makasehīti ḍaṃsanasīlatāya ‘‘ḍaṃsā’’ti laddhanāmāhi andhakamakkhikāhi, makasanaññitehi ca sūcimukhapāṇehi phussito daṭṭhoti attho. Araññasminti ‘‘pañcadhanusatikaṃ pacchima’’nti (pārā. 654) vuttaaraññalakkhaṇayogato araññe. Brahāvaneti mahārukkhagacchagahanatāya mahāvane araññāniyaṃ. Nāgo saṅgāmasīsevāti saṅgāmāvacaro hatthināgo viya saṅgāmamuddhani parasenāsampahāraṃ. ‘‘Araññavāso nāma buddhādīhi vaṇṇito thomito’’ti ussāhajāto sato satimā hutvā tatra tasmiṃ araññe, tasmiṃ vā ḍaṃsādisamphasse upaṭṭhite adhivāsaye adhivāseyya saheyya, ‘‘ḍaṃsādayo maṃ ābādhentī’’ti araññavāsaṃ na jaheyyāti attho.

    गह्वरतीरियत्थेरगाथावण्णना निट्ठिता।

    Gahvaratīriyattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. गह्वरतीरियत्थेरगाथा • 1. Gahvaratīriyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact