Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi

    ༢. གཎབྷོཛནསིཀྑཱཔདཾ

    2. Gaṇabhojanasikkhāpadaṃ

    ༢༠༩. དུཏིཡེ པཧཱིནལཱབྷསཀྐཱརསྶ ཧེཏུཾ དསྶེནྟོ ཨཱཧ ‘‘སོ ཀིརཱ’’ཏིཨཱདི། སོཏི དེཝདཏྟོ། ‘‘ཨཧོསཱི’’ཏི ཙ ‘‘པཱཀཊོ ཛཱཏོ’’ཏི ཙ ཡོཛེཏབྦོ། ཨཛཱཏསཏྟུནཱཏི ཨཛཱཏསྶེཡེཝ པིཏུརཱཛསྶ སཏྟུབྷཱཝཏོ ཨཛཱཏསཏྟུནཱ, ‘‘མཱརཱཔེཏྭཱ’’ཏིཔདེ ཀཱརིཏཀམྨཾ། རཱཛཱནནྟི བིམྦིསཱརརཱཛཾ, ‘‘མཱརཱཔེཏྭཱ’’ཏིཔདེ དྷཱཏུཀམྨཾ། ཨབྷིམཱརེཏི ཨབྷིནིལཱིཡིཏྭཱ བྷགཝཏོ མཱརཎཏྠཱཡ པེསིཏེ དྷནུདྷརེ། གཱུལ༹ྷཔཊིཙྪནྣོཏི གུཧིཏོ ཧུཏྭཱ པཊིཙྪནྣོ། པརིཀཐཱཡཱཏི པརིགུཧནཱཡ ཀཐཱཡ། ‘‘རཱཛཱནམྤཱི’’ཏིཔདཾ ‘‘མཱརཱཔེསཱི’’ཏིཔདེ དྷཱཏུཀམྨཾ། པཝིཛ྄ཛྷཱིཏི པཝཊྚེསི། ཏཏོཏི ཏཏོ ཝུཏྟཏོ པརཾ ཨུཊྛཧིཾསཱུཏི སམྦནྡྷོ། ནགརེ ནིཝསནྟཱིཏི ནཱགརཱ། རཱཛཱཏི ཨཛཱཏསཏྟུརཱཛཱ། སཱསནཀཎྚཀནྟིསཱསནསྶ ཀཎྚཀསདིསཏྟཱ སཱསནཀཎྚཀཾ། ཏཏོཏི ནཱིཧརཏོ། ཨུཔཊྛཱནམྤཱིཏི ཨུཔཊྛཱནམྤི, ཨུཔཊྛཱནཏྠཱཡཔི ཝཱ། ཨཉྙེཔཱིཏི རཱཛཏོ ཨཉྙེཔི། ཨསྶཱཏི དེཝདཏྟསྶ། ཀིཉྩི ཁཱདནཱིཡབྷོཛནཱིཡཾ ‘‘དཱཏབྦ’’ནྟི ཨིམིནཱ ཡོཛེཏབྦཾ། ཀིཉྩི ཝཱ ཨབྷིཝཱདནཱདི ‘‘ཀཱཏབྦ’’ནྟི ཨིམིནཱ སམྦནྡྷོ། ཀུལེསུ ཝིཉྙཱཔེཏྭཱ བྷུཉྫནསྶ ཧེཏུཾ དསྶེནྟོ ཨཱཧ ‘‘མཱ མེ’’ཏིཨཱདི། པོསེནྟོ ཧུཏྭཱ བྷུཉྫཏཱིཏི སམྦནྡྷོ།

    209. Dutiye pahīnalābhasakkārassa hetuṃ dassento āha ‘‘so kirā’’tiādi. Soti devadatto. ‘‘Ahosī’’ti ca ‘‘pākaṭo jāto’’ti ca yojetabbo. Ajātasattunāti ajātasseyeva piturājassa sattubhāvato ajātasattunā, ‘‘mārāpetvā’’tipade kāritakammaṃ. Rājānanti bimbisārarājaṃ, ‘‘mārāpetvā’’tipade dhātukammaṃ. Abhimāreti abhinilīyitvā bhagavato māraṇatthāya pesite dhanudhare. Gūḷhapaṭicchannoti guhito hutvā paṭicchanno. Parikathāyāti pariguhanāya kathāya. ‘‘Rājānampī’’tipadaṃ ‘‘mārāpesī’’tipade dhātukammaṃ. Pavijjhīti pavaṭṭesi. Tatoti tato vuttato paraṃ uṭṭhahiṃsūti sambandho. Nagare nivasantīti nāgarā. Rājāti ajātasatturājā. Sāsanakaṇṭakantisāsanassa kaṇṭakasadisattā sāsanakaṇṭakaṃ. Tatoti nīharato. Upaṭṭhānampīti upaṭṭhānampi, upaṭṭhānatthāyapi vā. Aññepīti rājato aññepi. Assāti devadattassa. Kiñci khādanīyabhojanīyaṃ ‘‘dātabba’’nti iminā yojetabbaṃ. Kiñci vā abhivādanādi ‘‘kātabba’’nti iminā sambandho. Kulesu viññāpetvā bhuñjanassa hetuṃ dassento āha ‘‘mā me’’tiādi. Posento hutvā bhuñjatīti sambandho.

    ༢༡༡. བྷཏྟཾ ཨནདྷིཝཱསེནྟཱནཾ ཀསྨཱ ཙཱིཝརཾ པརིཏྟཾ ཨུཔྤཛྫཏཱིཏི ཨཱཧ ‘‘བྷཏྟཾ ཨགཎྷནྟཱན’’ནྟིཨཱདི།

    211. Bhattaṃ anadhivāsentānaṃ kasmā cīvaraṃ parittaṃ uppajjatīti āha ‘‘bhattaṃ agaṇhantāna’’ntiādi.

    ༢༡༢. ཙཱིཝརཀཱརཀེ བྷིཀྑཱུ བྷཏྟེན ཀསྨཱ ནིམནྟེནྟཱིཏི ཨཱཧ ‘‘གཱམེ’’ཏིཨཱདི།

    212. Cīvarakārake bhikkhū bhattena kasmā nimantentīti āha ‘‘gāme’’tiādi.

    ༢༡༥. ནཱནཱཝེརཛྫཀེཏི ཨེཏྠ རཉྙོ ཨིདཾ རཛྫཾ, ཝིསདིསཾ རཛྫཾ ཝིརཛྫཾ, ནཱནཔྤཀཱརཾ ཝིརཛྫཾ ནཱནཱཝིརཛྫཾ། ནཱནཱཝིརཛྫེཧི ཨཱགཏཱ ནཱནཱཝེརཛྫཀཱ། མཛ྄ཛྷེ ཝུདྡྷི ཧོཏཱིཏི ཨཱཧ ‘‘ནཱནཱཝིདྷེཧི ཨཉྙརཛྫེཧི ཨཱགཏེ’’ཏི། ཨཉྙརཛྫེཧཱིཏི རཱཛགཧཏོ ཨཉྙེཧི རཛྫེཧི། རཉྫིཏབྦནྟི རཉྫནྟི ཝུཏྟེ ནིགྒཧིཏསྶ ཨནཱསནཾ སནྡྷཱཡ ཝུཏྟཾ ‘‘ནཱནཱཝེརཉྫཀེཨིཏིཔི པཱཋོ’’ཏི།

    215.Nānāverajjaketi ettha rañño idaṃ rajjaṃ, visadisaṃ rajjaṃ virajjaṃ, nānappakāraṃ virajjaṃ nānāvirajjaṃ. Nānāvirajjehi āgatā nānāverajjakā. Majjhe vuddhi hotīti āha ‘‘nānāvidhehi aññarajjehi āgate’’ti. Aññarajjehīti rājagahato aññehi rajjehi. Rañjitabbanti rañjanti vutte niggahitassa anāsanaṃ sandhāya vuttaṃ ‘‘nānāverañjakeitipi pāṭho’’ti.

    ༢༡༨. གཎབྷོཛནེཏི གཎསྶ བྷོཛནཾ གཎབྷོཛནཾ, གཎབྷོཛནསྶ བྷོཛནཾ གཎབྷོཛནཾ, ཏསྨིཾ གཎབྷོཛནེ པཱཙིཏྟིཡནྟི ཨཏྠོ། ‘‘རཏྟཱུཔརཏོ’’ཏིཨཱདཱིསུ (དཱི॰ ནི॰ ༡.༡༠; མ॰ ནི॰ ༡.༢༩༣) ཝིཡ ཨེཀསྶ བྷོཛནསདྡསྶ ལོཔོ དཊྛབྦོ། ནནུ ཨུཔོསཐེ ཝིཡ དྭེ ཏཡོ གཎོ ནཱམཱཏི ཨཱཧ ‘‘ཨིདྷ གཎོ ནཱམ ཙཏྟཱརོ’’ཏིཨཱདི། ཏེན དྭེ ཏཡོ གཎོ ནཱམ ན ཧོནྟི, ཙཏྟཱརོ པན ཨཱདིཾ ཀཏྭཱ ཏདུཏྟརི གཎོ ནཱམཱཏི དསྶེཏི། ཏཾ པནེཏནྟི ཨེཏྠ ཨེཏསདྡོ ཝཙནཱལངྐཱརོ དྭཱིསུ སབྦནཱམེསུ པུབྦསྶེཝ ཡེབྷུཡྻེན པདྷཱནཏྟཱ། པསཝཏཱིཏི ཝཌྜྷཏི, ཛཱཡཏཱིཏི ཨཏྠོ། ཝེཝཙནེན ཝཱཏི ‘‘བྷཏྟེན ནིམནྟེམི, བྷོཛནེན ནིམནྟེམཱི’’ཏི པརིཡཱཡེན ཝཱ། བྷཱསནྟརེན ཝཱཏི མཱུལབྷཱསཱཏོ ཨཉྙཱཡ བྷཱསཱཡ ཝཱ། ཨེཀཏོ ནིམནྟིཏཱ བྷིཀྑཱུཏི སམྦནྡྷོ། ཧཱིཏི སཙྩཾ, ཡསྨཱ ཝཱ། པམཱཎནྟི ཀཱརཎཾ། ‘‘ཙཏྟཱརོ’’ཏི ལིངྒཝིཔལླཱསཾ ཀཏྭཱ ‘‘ཝིཧཱརེ’’ཏིཔདེན ཡོཛེཏབྦཾ། ཋིཏེསུཡེཝཱཏི པདཾ ནིདྡྷཱརཎསམུདཱཡོ། ཨེཀོ ནིམནྟིཏོཏི སམྦནྡྷོ།

    218.Gaṇabhojaneti gaṇassa bhojanaṃ gaṇabhojanaṃ, gaṇabhojanassa bhojanaṃ gaṇabhojanaṃ, tasmiṃ gaṇabhojane pācittiyanti attho. ‘‘Rattūparato’’tiādīsu (dī. ni. 1.10; ma. ni. 1.293) viya ekassa bhojanasaddassa lopo daṭṭhabbo. Nanu uposathe viya dve tayo gaṇo nāmāti āha ‘‘idha gaṇo nāma cattāro’’tiādi. Tena dve tayo gaṇo nāma na honti, cattāro pana ādiṃ katvā taduttari gaṇo nāmāti dasseti. Taṃ panetanti ettha etasaddo vacanālaṅkāro dvīsu sabbanāmesu pubbasseva yebhuyyena padhānattā. Pasavatīti vaḍḍhati, jāyatīti attho. Vevacanena vāti ‘‘bhattena nimantemi, bhojanena nimantemī’’ti pariyāyena vā. Bhāsantarena vāti mūlabhāsāto aññāya bhāsāya vā. Ekato nimantitā bhikkhūti sambandho. ti saccaṃ, yasmā vā. Pamāṇanti kāraṇaṃ. ‘‘Cattāro’’ti liṅgavipallāsaṃ katvā ‘‘vihāre’’tipadena yojetabbaṃ. Ṭhitesuyevāti padaṃ niddhāraṇasamudāyo. Eko nimantitoti sambandho.

    ཙཏྟཱརོ བྷིཀྑཱུ ཝིཉྙཱཔེཡྻུནྟི སམྦནྡྷོ། པཱཊེཀྐནྟི པཏིཨེཀསྶ བྷཱཝོ པཱཊེཀྐཾ, ཝིསུནྟི ཨཏྠོ། ཨེཀཏོ ཝཱ ནཱནཱཏོ ཝཱ ཝིཉྙཱཔེཡྻུནྟི སམྦནྡྷོ།

    Cattāro bhikkhū viññāpeyyunti sambandho. Pāṭekkanti patiekassa bhāvo pāṭekkaṃ, visunti attho. Ekato vā nānāto vā viññāpeyyunti sambandho.

    ཚཝིསངྑཱཏཏོ བཱཧིརཙམྨཏོ ཨབྦྷནྟརཙམྨསྶ ཐཱུལཏྟཱ ‘‘མཧཱཙམྨསྶཱ’’ཏི ཝུཏྟཾ། ཕཱལཾ ཨེཏེསཾ པཱདཱནཾ སཉྫཱཏནྟི ཕཱལིཏཱ, ཨུཔྤཱདེནྟཱིཏི སམྦནྡྷོ། པཧཊམཏྟེ སཏཱིཏི ཡོཛནཱ། ལེསེན ཀཔྤནྟི པཝཏྟཾ ཙིཏྟཾ ལེསཀཔྤིཡཾ

    Chavisaṅkhātato bāhiracammato abbhantaracammassa thūlattā ‘‘mahācammassā’’ti vuttaṃ. Phālaṃ etesaṃ pādānaṃ sañjātanti phālitā, uppādentīti sambandho. Pahaṭamatte satīti yojanā. Lesena kappanti pavattaṃ cittaṃ lesakappiyaṃ.

    སུཏྟཉྩཱཏི སཱུཙིཔཱསཔཝེསནསུཏྟཉྩ། ནནུ ཝིསུཾ ཙཱིཝརདཱནསམཡོ ཝིཡ ཙཱིཝརཀཱརསམཡོཔི ཨཏྠི, ཀསྨཱ ‘‘ཡདཱ ཏདཱ’’ཏི ཝུཏྟནྟི ཨཱཧ ‘‘ཝིསུཾ ཧཱི’’ཏིཨཱདི། ཧཱིཏི སཙྩཾ, ཡསྨཱ ཝཱ། ཝིསུཾ ཙཱིཝརདཱནསམཡོ ཝིཡ ཙཱིཝརཀཱརསམཡོ ནཱམ ཡསྨཱ ནཏྠི, ཏསྨཱ ‘‘ཡདཱ ཏདཱ’’ཏི མཡཱ ཝུཏྟནྟི ཨདྷིཔྤཱཡོ། ཏསྨཱ ཡོ བྷིཀྑུ ཀརོཏི, ཏེན བྷུཉྫིཏབྦནྟི ཡོཛནཱ། སཱུཙིཝེཋནཀོཏི སིབྦནཏྠཱཡ དྭེ པིལོཏིཀཁཎྜེ སམྦནྡྷིཏྭཱ སཱུཙིཡཱ ཝིཛ྄ཛྷནཀོ། ཝིཙཱརེཏཱིཏི པཉྩཁཎྜསཏྟཁཎྜཱདིཝསེན སཾཝིདཧཏི། ཚིནྡཏཱིཏི སཏྠཀེན ཝཱ ཧཏྠེན ཝཱ ཚིནྡཏི། མོགྷསུཏྟནྟི མུཡ྄ཧནཾ མོགྷོ, ཨཏྠཏོ གཧེཏབྦཚཊྚེཏབྦཊྛཱནེ མུཡ྄ཧནཙིཏྟཾ, ཏསྶ ཚིནྡནཾ སུཏྟནྟི མོགྷསུཏྟཾ། ཨཱགནྟུཀཔཊྚནྟི དུཔཊྚཙཱིཝརེ མཱུལཔཊྚསྶ ཨུཔརི ཋཔིཏཔཊྚཾ། པཙྩཱགཏནྟི པཊྚཙཱིཝརཱདཱིསུ ལབྦྷཏི། བནྡྷཏཱིཏི མཱུལཔཊྚེན ཨཱགནྟུཀཔཊྚཾ། བནྡྷཏི། ཨནུཝཱཏནྟི ཙཱིཝརཾ ཨནུཔརིཡཱཡིཏྭཱ ཝཱིཡཏི བནྡྷཱིཡཏཱིཏི ཨནུཝཱཏཾ, ཏཾ ཚིནྡཏི། གྷཊྚེཏཱིཏི དྭེ ཨནུཝཱཏནྟེ ཨཉྙམཉྙཾ སམྦཛ྄ཛྷཏི། ཨཱརོཔེཏཱིཏི ཙཱིཝརསྶ ཨུཔརི ཨཱརོཔེཏི། ཏཏྠཱཏི ཙཱིཝརེ། སུཏྟཾ ཀརོཏཱིཏི སཱུཙིཔཱསཔཝེསནསུཏྟཾ ཝཊྚེཏི། ཝལེཏཱིཏི ཝཊྚིཏྭཱ སུཏྟཝེཋནདཎྜཀེ ཨཱཝཊྚེཏི། པིཔྥལིཀནྟི སཏྠཀཾ། ཏཉྷི པིཡམྤི ཕཱལེཏཱིཏི པིཔྥལི, སཱཡེཝ པིཔྥལིཀནྟི ཀཏྭཱ པིཔྥལིཀནྟི ཝུཙྩཏི, ཏཾ ནིསེཏི ནིསཱནཾ ཀརོཏཱིཏི ཨཏྠོ། ཡོ པན ཀཐེཏི, ཨེཏཾ ཋཔེཏྭཱཏི ཡོཛནཱ།

    Suttañcāti sūcipāsapavesanasuttañca. Nanu visuṃ cīvaradānasamayo viya cīvarakārasamayopi atthi, kasmā ‘‘yadā tadā’’ti vuttanti āha ‘‘visuṃ hī’’tiādi. ti saccaṃ, yasmā vā. Visuṃ cīvaradānasamayo viya cīvarakārasamayo nāma yasmā natthi, tasmā ‘‘yadā tadā’’ti mayā vuttanti adhippāyo. Tasmā yo bhikkhu karoti, tena bhuñjitabbanti yojanā. Sūciveṭhanakoti sibbanatthāya dve pilotikakhaṇḍe sambandhitvā sūciyā vijjhanako. Vicāretīti pañcakhaṇḍasattakhaṇḍādivasena saṃvidahati. Chindatīti satthakena vā hatthena vā chindati. Moghasuttanti muyhanaṃ mogho, atthato gahetabbachaṭṭetabbaṭṭhāne muyhanacittaṃ, tassa chindanaṃ suttanti moghasuttaṃ. Āgantukapaṭṭanti dupaṭṭacīvare mūlapaṭṭassa upari ṭhapitapaṭṭaṃ. Paccāgatanti paṭṭacīvarādīsu labbhati. Bandhatīti mūlapaṭṭena āgantukapaṭṭaṃ. Bandhati. Anuvātanti cīvaraṃ anupariyāyitvā vīyati bandhīyatīti anuvātaṃ, taṃ chindati. Ghaṭṭetīti dve anuvātante aññamaññaṃ sambajjhati. Āropetīti cīvarassa upari āropeti. Tatthāti cīvare. Suttaṃ karotīti sūcipāsapavesanasuttaṃ vaṭṭeti. Valetīti vaṭṭitvā suttaveṭhanadaṇḍake āvaṭṭeti. Pipphalikanti satthakaṃ. Tañhi piyampi phāletīti pipphali, sāyeva pipphalikanti katvā pipphalikanti vuccati, taṃ niseti nisānaṃ karotīti attho. Yo pana katheti, etaṃ ṭhapetvāti yojanā.

    ཨདྡྷཱནམགྒསྶ དྭིགཱཝུཏཏྟཱ ‘‘ཨདྡྷཡོཛནབྦྷནྟརེ གཱཝུཏེ’’ཏི ཝུཏྟཾ། ཨབྷིརཱུལ༹ྷེན བྷུཉྫིཏབྦནྟི སམྦནྡྷོ། ཡཏྠཱཏི ཡསྨིཾ ཀཱལེ། ‘‘སནྣིཔཏནྟཱི’’ཏི བཧུཀཏྟུཝསེན ཝུཏྟཾ། ཨཀུསལཾ པརིཝཛྫེཏཱིཏི པརིབྦཱཛཀོ , པབྦཛྫཝེསཾ ཝཱ པརིགྒཧེཏྭཱ ཝཛཏི གཙྪཏི པཝཏྟཏཱིཏི པརིབྦཱཛཀོ། ཝིནཱ བྷཱཝཔཙྩཡེན བྷཱཝཏྠསྶ ཉཱཏབྦཏོ པརིབྦཱཛཀབྷཱཝོ པརིབྦཱཛཀོ, ཏཾ སམཱཔནྣོཏི པརིབྦཱཛཀསམཱཔནྣོ། ཨཐ ཝཱ པརིབྦཱཛཀེསུ སམཱཔནྣོ པརིཡཱཔནྣོཏི པརིབྦཱཛཀསམཱཔནྣོ། ‘‘ཨེཏེས’’ནྟིཔདཾ ‘‘ཡེན ཀེནཙཱི’’ཏིཔདེ ནིདྡྷཱརཎསམུདཱཡོ།

    Addhānamaggassa dvigāvutattā ‘‘addhayojanabbhantare gāvute’’ti vuttaṃ. Abhirūḷhena bhuñjitabbanti sambandho. Yatthāti yasmiṃ kāle. ‘‘Sannipatantī’’ti bahukattuvasena vuttaṃ. Akusalaṃ parivajjetīti paribbājako, pabbajjavesaṃ vā pariggahetvā vajati gacchati pavattatīti paribbājako. Vinā bhāvapaccayena bhāvatthassa ñātabbato paribbājakabhāvo paribbājako, taṃ samāpannoti paribbājakasamāpanno. Atha vā paribbājakesu samāpanno pariyāpannoti paribbājakasamāpanno. ‘‘Etesa’’ntipadaṃ ‘‘yena kenacī’’tipade niddhāraṇasamudāyo.

    ༢༢༠. ཡེཔི བྷིཀྑཱུ བྷུཉྫནྟཱིཏི སམྦནྡྷོ། ཏཏྠཱཏི ‘‘དྭེ ཏཡོ ཨེཀཏོ’’ཏིཝཙནེ། ཨནིམནྟིཏོ ཙཏུཏྠོ ཡསྶ ཙཏུཀྐསྶཱཏི ཨནིམནྟིཏཙཏུཏྠཾ, ཨནིམནྟིཏེན ཝཱ ཙཏུཏྠཾ ཨནིམནྟིཏཙཏུཏྠཾ། ཨེསེཝ ནཡོ ཨཉྙེསུཔི ཙཏུཏྠེསུ། ཨིདྷཱཏི ཨིམསྨིཾ སཱསནེ། ནིམནྟེཏཱིཏི ཨཀཔྤིཡནིམནྟནེན ནིམནྟེཏི། ཏེསཱུཏི ཙཏཱུསུ བྷིཀྑཱུསུ། སོཏི ཨུཔཱསཀོ། ཨཉྙནྟི ནཱགཏབྷིཀྑུཏོ ཨཉྙཾ, ནིམནྟིཏབྷིཀྑུཏོ ཝཱ། ཏངྑཎཔྤཏྟནྟི ཏསྨིཾ པུཙྪནཀཐནཀྑཎེ པཏྟཾ། ཧཱིཏི ཝིཏྠཱརོ། ཏཏྠཱཏི ཏསྨིཾ ཋཱནེ, གེཧེ ཝཱ། ཏེཧཱིཏི ཀརཎབྷཱུཏེཧི བྷིཀྑཱུཧི།

    220. Yepi bhikkhū bhuñjantīti sambandho. Tatthāti ‘‘dve tayo ekato’’tivacane. Animantito catuttho yassa catukkassāti animantitacatutthaṃ, animantitena vā catutthaṃ animantitacatutthaṃ. Eseva nayo aññesupi catutthesu. Idhāti imasmiṃ sāsane. Nimantetīti akappiyanimantanena nimanteti. Tesūti catūsu bhikkhūsu. Soti upāsako. Aññanti nāgatabhikkhuto aññaṃ, nimantitabhikkhuto vā. Taṅkhaṇappattanti tasmiṃ pucchanakathanakkhaṇe pattaṃ. ti vitthāro. Tatthāti tasmiṃ ṭhāne, gehe vā. Tehīti karaṇabhūtehi bhikkhūhi.

    སོཏི པིཎྜཔཱཏིཀོ། ཨནཱགཙྪནྟམྤཱིཏི སཡཾ ན ཨཱགཙྪནྟམྤི། ལཙྪཐཱཏི ལབྷིསྶཐ།

    Soti piṇḍapātiko. Anāgacchantampīti sayaṃ na āgacchantampi. Lacchathāti labhissatha.

    སོཔཱིཏི སཱམཎེརོཔི, ན པིཎྜཔཱཏིཀོཡེཝཱཏི ཨཏྠོ།

    Sopīti sāmaṇeropi, na piṇḍapātikoyevāti attho.

    ཏཏྠཱཏི གིལཱནཙཏུཏྠེ, ཏེསུ ཙཏཱུསུ ཝཱ། གིལཱནོ ཨིཏརེསཾ པན གཎཔཱུརཀོ ཧོཏཱིཏི ཡོཛནཱ།

    Tatthāti gilānacatutthe, tesu catūsu vā. Gilāno itaresaṃ pana gaṇapūrako hotīti yojanā.

    གཎཔཱུརཀཏྟཱཏི སམཡལདྡྷསྶ གཎཔཱུརཀཏྟཱ། ཙཏུཀྐཱནཱིཏི ཙཱིཝརདཱནཙཏུཏྠཾ ཙཱིཝརཀཱརཙཏུཏྠཾ ཨདྡྷཱནགམནཙཏུཏྠཾ ནཱཝཱབྷིརུཧནཙཏུཏྠཾ མཧཱསམཡཙཏུཏྠཾ, སམཎབྷཏྟཙཏུཏྠནྟི ཚ ཙཏུཀྐཱནི། པུརིམེཧི མིསྶེཏྭཱ ཨེཀཱདས ཙཏུཀྐཱནི ཝེདིཏབྦཱནི། ཨེཀོ པཎྜིཏོ བྷིཀྑུ ནིསིནྣོ ཧོཏཱིཏི སམྦནྡྷོ། ཏེསཱུཏི ཏཱིསུ བྷིཀྑཱུསུ, གཏེསུ གཙྪཏཱིཏི ཡོཛནཱ། བྷུཏྭཱ ཨཱགནྟྭཱ ཋིཏེསུཔི ཨནཱཔཏྟིཡེཝ། ཀསྨཱ སབྦེསཾ ཨནཱཔཏྟི, ནནུ ཙཏྟཱརོ བྷིཀྑཱུ ཨེཀཏོ གཎྷནྟཱིཏི ཨཱཧ ‘‘པཉྩནྣཾ ཧཱི’’ཏིཨཱདི། ཧཱིཏི སཙྩཾ, ཡསྨཱ ཝཱ། བྷོཛནཱནཾཡེཝཱཏི ན ཡཱགུཁཛྫཀཕལཱཕལཱདཱིནཾ། ཏཱནི ཙཱཏི ཡེཧི བྷོཛནེཧི ཝིསངྐེཏཾ ནཏྠི, ཏཱནི ཙ བྷོཛནཱནི། ཏེཧཱིཏི ཙཏཱུཧི བྷིཀྑཱུཧི ། ཏཱནཱིཏི ཡཱགུཨཱདཱིནི། ཨིཏཱིཏི ཏསྨཱ ཨནཱཔཏྟིནྟི ཡོཛནཱ།

    Gaṇapūrakattāti samayaladdhassa gaṇapūrakattā. Catukkānīti cīvaradānacatutthaṃ cīvarakāracatutthaṃ addhānagamanacatutthaṃ nāvābhiruhanacatutthaṃ mahāsamayacatutthaṃ, samaṇabhattacatutthanti cha catukkāni. Purimehi missetvā ekādasa catukkāni veditabbāni. Eko paṇḍito bhikkhu nisinno hotīti sambandho. Tesūti tīsu bhikkhūsu, gatesu gacchatīti yojanā. Bhutvā āgantvā ṭhitesupi anāpattiyeva. Kasmā sabbesaṃ anāpatti, nanu cattāro bhikkhū ekato gaṇhantīti āha ‘‘pañcannaṃ hī’’tiādi. ti saccaṃ, yasmā vā. Bhojanānaṃyevāti na yāgukhajjakaphalāphalādīnaṃ. Tāni cāti yehi bhojanehi visaṅketaṃ natthi, tāni ca bhojanāni. Tehīti catūhi bhikkhūhi . Tānīti yāguādīni. Itīti tasmā anāpattinti yojanā.

    ཀོཙི པེསིཏོ ཨཔཎྜིཏམནུསྶོ ཝདཏཱིཏི ཡོཛནཱ། ཀཏྟུཀཱམེན པེསིཏོཏི སམྦནྡྷོ། བྷཏྟཾ གཎྷཐཱཏི ཝཱཏི ཝཱསདྡོ ‘‘ཨོདནཾ གཎྷཐ, བྷོཛནཾ གཎྷཐ, ཨནྣཾ གཎྷཐ, ཀུརཾ གཎྷཐཱ’’ཏི ཝཙནཱནིཔི སངྒཎྷཱཏི། ནིམནྟནཾ སཱདིཡནྟཱིཏི ནེམནྟནིཀཱ། པིཎྜཔཱཏེ དྷུཏངྒེ ནིཡུཏྟཱཏི པིཎྜཔཱཏིཀཱ། པུནདིཝསེ བྷནྟེཏི ཝུཏྟེཏི ཡོཛནཱ། ཧརིཏྭཱཏི ཨཔནེཏྭཱ། ཏཏོཏི ཏཏོ ཝདནཏོ པརནྟི སམྦནྡྷོ། ཝིཀྑེཔནྟི ཝིཝིདྷཾ ཁེཔཾ། ཏེཏི ཨསུཀཱ ཙ ཨསུཀཱ ཙ གཱམིཀཱ། བྷནྟེཏི ཝུཏྟེཏི ཡོཛནཱ། སོཔཱིཏི ཨཔཎྜིཏམནུསྶོཔི, ན གཱམིཀཱཡེཝཱཏི ཨཏྠོ། ཀསྨཱ ན ལབྷཱམི བྷནྟེཏི ཝུཏྟེཏི ཡོཛནཱ། ཨེཝཾ ‘‘ཀཐཾ ནིམནྟེསུཾ བྷནྟེ’’ཏི ཨེཏྠཱཔི། ཏཏོཏི ཏསྨཱ ཀཱརཎཱ། ཨེསཱཏི ཨེསོ གཱམོ། ནྟི བྷཱུམཏྠེ ཙེཏཾ ཨུཔཡོགཝཙནཾ, ཏསྨིཾ གཱམེ ཙརཐཱཏི ཧི ཨཏྠོ། ཀིཾ ཨེཏེནཱཏི ཨེཏེན པུཙྪནེན ཀིཾ པཡོཛནཾ། ཨེཏྠཱཏི པུཙྪནེ། མཱ པམཛྫིཏྠཱཏི ཝདཏཱིཏི སམྦནྡྷོ། དུཏིཡདིཝསེཏི ནིམནྟནདིཝསཏོ དུཏིཡདིཝསེ། དྷུརགཱམེཏི པདྷཱནགཱམེ, ཨནྟིཀགཱམེ ཝཱ། བྷཱཝོ ནཱམ ཀིརིཡཏྟཱ ཨེཀོཡེཝ ཧོཏི, ཏསྨཱ ཀཏྟཱརཾ ཝཱ ཀམྨཾ ཝཱ སམྦནྡྷཾ ཝཱ ཨཔེཀྑིཏྭཱ བཧུཝཙནེན ན བྷཝིཏབྦཾ, ཏེན ཝུཏྟཾ ‘‘ན དུབྦཙེཧི བྷཝིཏབྦ’’ནྟི། ཏེསཱུཏི གཱམིཀེསུ བྷོཛེནྟེསཱུཏི སམྦནྡྷོ། ཨསནསཱལཱཡནྟི བྷོཛནསཱལཱཡཾ། སཱ ཧི ཨསཏི བྷུཉྫཏི ཨེཏྠཱཏི ཨསནཱ, སལནྟི པཝིསནྟི ཨསྶནྟི སཱལཱ, ཨསནཱ ཙ སཱ སཱལཱཙེཏི ཨསནསཱལཱཏི ཨཏྠེན ‘‘ཨསནསཱལཱ’’ཏི ཝུཙྩཏི།

    Koci pesito apaṇḍitamanusso vadatīti yojanā. Kattukāmena pesitoti sambandho. Bhattaṃ gaṇhathāti vāti vāsaddo ‘‘odanaṃ gaṇhatha, bhojanaṃ gaṇhatha, annaṃ gaṇhatha, kuraṃ gaṇhathā’’ti vacanānipi saṅgaṇhāti. Nimantanaṃ sādiyantīti nemantanikā. Piṇḍapāte dhutaṅge niyuttāti piṇḍapātikā. Punadivase bhanteti vutteti yojanā. Haritvāti apanetvā. Tatoti tato vadanato paranti sambandho. Vikkhepanti vividhaṃ khepaṃ. Teti asukā ca asukā ca gāmikā. Bhanteti vutteti yojanā. Sopīti apaṇḍitamanussopi, na gāmikāyevāti attho. Kasmā na labhāmi bhanteti vutteti yojanā. Evaṃ ‘‘kathaṃ nimantesuṃ bhante’’ti etthāpi. Tatoti tasmā kāraṇā. Esāti eso gāmo. Tanti bhūmatthe cetaṃ upayogavacanaṃ, tasmiṃ gāme carathāti hi attho. Kiṃ etenāti etena pucchanena kiṃ payojanaṃ. Etthāti pucchane. Mā pamajjitthāti vadatīti sambandho. Dutiyadivaseti nimantanadivasato dutiyadivase. Dhuragāmeti padhānagāme, antikagāme vā. Bhāvo nāma kiriyattā ekoyeva hoti, tasmā kattāraṃ vā kammaṃ vā sambandhaṃ vā apekkhitvā bahuvacanena na bhavitabbaṃ, tena vuttaṃ ‘‘na dubbacehi bhavitabba’’nti. Tesūti gāmikesu bhojentesūti sambandho. Asanasālāyanti bhojanasālāyaṃ. Sā hi asati bhuñjati etthāti asanā, salanti pavisanti assanti sālā, asanā ca sā sālāceti asanasālāti atthena ‘‘asanasālā’’ti vuccati.

    ཨཐ པནཱཏི ཏཏོ ཨཉྙཐཱ པན། ཨཔཱདཱནཏྠོ ཧི ཨཐསདྡོ། ཏཏྠ ཏཏྠཱཏི ཏསྨིཾ ཏསྨིཾ ཋཱནེ ཨནྟརཝཱིཐིཨཱདཱིསཱུཏི ཨཏྠོ། པཊིཀཙྩེཝཱཏི པཋམཾ ཀཏྭཱ ཨེཝ། བྷིཀྑཱུསུ གཱམཏོ ཨནིཀྑནྟེསུ པགེཝཱཏི ཝུཏྟཾ ཧོཏི། ན ཝཊྚཏཱིཏི ‘‘བྷཏྟཾ གཎྷཐཱ’’ཏི པཧིཎཏྟཱ ན ཝཊྚཏི། ཡེ པན མནུསྶཱ བྷོཛེནྟཱིཏི སམྦནྡྷོ། ནིཝཏྟཐཱཏི ཝུཏྟཔདེཏི ‘‘ནིཝཏྟཐཱ’’ཏི ཝུཏྟེ ཀིརིཡཱཔདེ། ཡསྶ ཀསྶཙི ཧོཏཱིཏི ཡསྶ ཀསྶཙི ཨཏྠཱཡ ཧོཏཱིཏི ཡོཛནཱ། ནིཝཏྟིཏུཾ ཝཊྚཏཱིཏི ‘‘བྷཏྟཾ གཎྷཐཱ’’ཏི ཨཝུཏྟཏྟཱ ནིཝཏྟིཏུཾ ཝཊྚཏི། སམྦནྡྷཾ ཀཏྭཱཏི ‘‘ནིཝཏྟཐ བྷནྟེ’’ཏི བྷནྟེསདྡེན ཨབྱཝཧིཏཾ ཀཏྭཱ། ནིསཱིདཐ བྷནྟེ, བྷཏྟཾ གཎྷཐཱཏི བྷནྟེསདྡེན བྱཝཧིཏཾ ཀཏྭཱ ཝུཏྟེ ‘‘ནིསཱིདཐཱ’’ཏིཔདེ ནིསཱིདིཏུཾ ཝཊྚཏི། ཨཐ བྷནྟེསདྡེན བྱཝཧིཏཾ ཨཀཏྭཱ ‘‘ནིསཱིདཐ, བྷཏྟཾ གཎྷཐཱ’’ཏི སམྦནྡྷཾ ཀཏྭཱ ཝུཏྟེ ནིསཱིདིཏུཾ ཝཊྚཏི། ཨིཙྩེཏཾ ནཡཾ ཨཏིདིསཏི ‘‘ཨེསེཝ ནཡོ’’ཏིཨིམིནཱཏི། དུཏིཡཾ།

    Atha panāti tato aññathā pana. Apādānattho hi athasaddo. Tattha tatthāti tasmiṃ tasmiṃ ṭhāne antaravīthiādīsūti attho. Paṭikaccevāti paṭhamaṃ katvā eva. Bhikkhūsu gāmato anikkhantesu pagevāti vuttaṃ hoti. Na vaṭṭatīti ‘‘bhattaṃ gaṇhathā’’ti pahiṇattā na vaṭṭati. Ye pana manussā bhojentīti sambandho. Nivattathāti vuttapadeti ‘‘nivattathā’’ti vutte kiriyāpade. Yassakassacihotīti yassa kassaci atthāya hotīti yojanā. Nivattituṃ vaṭṭatīti ‘‘bhattaṃ gaṇhathā’’ti avuttattā nivattituṃ vaṭṭati. Sambandhaṃ katvāti ‘‘nivattatha bhante’’ti bhantesaddena abyavahitaṃ katvā. Nisīdatha bhante, bhattaṃ gaṇhathāti bhantesaddena byavahitaṃ katvā vutte ‘‘nisīdathā’’tipade nisīdituṃ vaṭṭati. Atha bhantesaddena byavahitaṃ akatvā ‘‘nisīdatha, bhattaṃ gaṇhathā’’ti sambandhaṃ katvā vutte nisīdituṃ vaṭṭati. Iccetaṃ nayaṃ atidisati ‘‘eseva nayo’’tiimināti. Dutiyaṃ.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / མཧཱཝིབྷངྒ • Mahāvibhaṅga / ༤. བྷོཛནཝགྒོ • 4. Bhojanavaggo

    ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / མཧཱཝིབྷངྒ-ཨཊྛཀཐཱ • Mahāvibhaṅga-aṭṭhakathā / ༢. གཎབྷོཛནསིཀྑཱཔདཝཎྞནཱ • 2. Gaṇabhojanasikkhāpadavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / ༢. གཎབྷོཛནསིཀྑཱཔདཝཎྞནཱ • 2. Gaṇabhojanasikkhāpadavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / ༢. གཎབྷོཛནསིཀྑཱཔདཝཎྞནཱ • 2. Gaṇabhojanasikkhāpadavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / ༢. གཎབྷོཛནསིཀྑཱཔདཝཎྞནཱ • 2. Gaṇabhojanasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact