Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ७. गणकमोग्गल्‍लानसुत्तवण्णना

    7. Gaṇakamoggallānasuttavaṇṇanā

    ७४. यथा हेट्ठिमसोपानफलकं ओरोहन्तस्स पच्छिमं नाम होति, एवं आरोहन्तस्स पठमं नाम होतीति वुत्तं – ‘‘याव पच्छिमसोपानकळेवराति याव पठमसोपानफलका’’ति। वत्थुं सोधेत्वाति वत्थुविज्‍जाचरियेन वुत्तविधिना पासादवत्थुनो सोधनविधिं कत्वा। एत्थाति पासादकरणे। सत्तधा भिन्‍नस्स वालग्गस्स अंसुकोटिवेधको वालवेधि नाम। ठानसम्पादनन्ति वेसाखमण्डलादीनं सम्पादनं। मुट्ठिकरणादीहीति उसुमुट्ठिकरणजियागाहजियाविज्झादीहि। एवं गणापेमाति एकं नाम एकमेव, द्वे दुका चत्तारि, तीणि तिकानि नव, चत्तारि चतुक्‍कानि सोळसातिआदिना एवं गणनं सिक्खापेम।

    74. Yathā heṭṭhimasopānaphalakaṃ orohantassa pacchimaṃ nāma hoti, evaṃ ārohantassa paṭhamaṃ nāma hotīti vuttaṃ – ‘‘yāva pacchimasopānakaḷevarāti yāva paṭhamasopānaphalakā’’ti. Vatthuṃ sodhetvāti vatthuvijjācariyena vuttavidhinā pāsādavatthuno sodhanavidhiṃ katvā. Etthāti pāsādakaraṇe. Sattadhā bhinnassa vālaggassa aṃsukoṭivedhako vālavedhi nāma. Ṭhānasampādananti vesākhamaṇḍalādīnaṃ sampādanaṃ. Muṭṭhikaraṇādīhīti usumuṭṭhikaraṇajiyāgāhajiyāvijjhādīhi. Evaṃ gaṇāpemāti ekaṃ nāma ekameva, dve dukā cattāri, tīṇi tikāni nava, cattāri catukkāni soḷasātiādinā evaṃ gaṇanaṃ sikkhāpema.

    ७५. केराटिका होन्तीति समयस्स अनुपक्‍किलिट्ठकरणमायासाठेय्येन समन्‍नागता होन्ति। तं दमनं जीवितहेतुपि नातिक्‍कमति, अयमस्स जातिदोसाभावो।

    75.Kerāṭikā hontīti samayassa anupakkiliṭṭhakaraṇamāyāsāṭheyyena samannāgatā honti. Taṃ damanaṃ jīvitahetupi nātikkamati, ayamassa jātidosābhāvo.

    ७६. सतिसम्पजञ्‍ञाहि समङ्गिभावत्थायाति सततविहारिभावसाधनेहि सतिसम्पजञ्‍ञेहि समन्‍नागमत्थाय। ननु च खीणासवा सतिवेपुल्‍लप्पत्ता पञ्‍ञावेपुल्‍लप्पत्ता च, कथं तस्स सतिसम्पजञ्‍ञं पयोगसाधनीयं पवत्तन्ति आह ‘‘द्वे ही’’तिआदि। सततविहारीति सततं समापत्तिविहारिबहुला, तस्मा ते इच्छितिच्छितक्खणे फलसमापत्तिं समापज्‍जन्ति। वुत्तविपरियायेन नोसततविहारिनो दट्ठब्बा। तेनाह ‘‘तत्था’’तिआदि। अप्पेतुं न सक्‍कोति अनाचिण्णभावतो।

    76.Satisampajaññāhi samaṅgibhāvatthāyāti satatavihāribhāvasādhanehi satisampajaññehi samannāgamatthāya. Nanu ca khīṇāsavā sativepullappattā paññāvepullappattā ca, kathaṃ tassa satisampajaññaṃ payogasādhanīyaṃ pavattanti āha ‘‘dve hī’’tiādi. Satatavihārīti satataṃ samāpattivihāribahulā, tasmā te icchiticchitakkhaṇe phalasamāpattiṃ samāpajjanti. Vuttavipariyāyena nosatatavihārino daṭṭhabbā. Tenāha ‘‘tatthā’’tiādi. Appetuṃ na sakkoti anāciṇṇabhāvato.

    तं वितक्‍केन्तोति ‘‘सामणेरस्स सेनासनं नत्थि, अरञ्‍ञञ्‍च सीहादीहि सपरिस्सयं, किं नु खो तस्स भविस्सती’’ति तं वितक्‍केन्तो। एवरूपोति एदिसो यथावुत्तसामणेरसदिसो खीणासवो। इमे धम्मेति इमस्मिं सुत्ते आगते सीलादिधम्मे। आवज्‍जित्वावाति अत्तनो परिसुद्धसीलतादिआवज्‍जनहेतु एव समापज्‍जितुं सक्खिस्सति।

    Taṃ vitakkentoti ‘‘sāmaṇerassa senāsanaṃ natthi, araññañca sīhādīhi saparissayaṃ, kiṃ nu kho tassa bhavissatī’’ti taṃ vitakkento. Evarūpoti ediso yathāvuttasāmaṇerasadiso khīṇāsavo. Ime dhammeti imasmiṃ sutte āgate sīlādidhamme. Āvajjitvāvāti attano parisuddhasīlatādiāvajjanahetu eva samāpajjituṃ sakkhissati.

    ७८. ‘‘येमे, भो गोतमा’’ति वचनस्स सम्बन्धं दस्सेतुं, ‘‘तथागते किरा’’तिआदि वुत्तं। एवन्ति ‘‘येमे, भो गोतमा’’तिआदिआकारेहि वत्तुमारद्धो।

    78.‘‘Yeme, bho gotamā’’ti vacanassa sambandhaṃ dassetuṃ, ‘‘tathāgate kirā’’tiādi vuttaṃ. Evanti ‘‘yeme, bho gotamā’’tiādiākārehi vattumāraddho.

    अज्‍जधम्मेसूति अपुरातनधम्मेसु। तक्‍कनमत्तानि हि तेहि कप्पेत्वा सयंपटिभानं विरचितानि। पुरातनताय परिपुण्णताय एकन्तनिय्यानिकताय च परमो उत्तमो। तेनाह – ‘‘तेसु…पे॰… उत्तमोति अत्थो’’ति। सेसं सुविञ्‍ञेय्यमेव।

    Ajjadhammesūti apurātanadhammesu. Takkanamattāni hi tehi kappetvā sayaṃpaṭibhānaṃ viracitāni. Purātanatāya paripuṇṇatāya ekantaniyyānikatāya ca paramo uttamo. Tenāha – ‘‘tesu…pe… uttamoti attho’’ti. Sesaṃ suviññeyyameva.

    गणकमोग्गल्‍लानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Gaṇakamoggallānasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ७. गणकमोग्गल्‍लानसुत्तं • 7. Gaṇakamoggallānasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ७. गणकमोग्गल्‍लानसुत्तवण्णना • 7. Gaṇakamoggallānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact