Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ४. गङ्गातीरियत्थेरगाथावण्णना

    4. Gaṅgātīriyattheragāthāvaṇṇanā

    तिण्णं मे तालपत्तानन्तिआदिका आयस्मतो गङ्गातीरियत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो सासने अभिप्पसन्‍नो हुत्वा भिक्खुसङ्घस्स पानीयमदासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्‍ञतरस्स गहपतिस्स पुत्तो हुत्वा निब्बत्ति, ‘‘दत्तो’’तिस्स नामं अहोसि। सो वयप्पत्तो घरावासं वसन्तो अगमनीयट्ठानभावं अजानित्वा वीतिक्‍कमं कत्वा पुन अगमनीयट्ठानभावं ञत्वा संवेगजातो पब्बजित्वा तं कम्मं जिगुच्छित्वा लूखपटिपत्तिं अनुतिट्ठन्तो पंसुकूलचीवरं छवसित्तसदिसं मत्तिकापत्तञ्‍च गहेत्वा गङ्गातीरे तीहि तालपत्तेहि कुटिकं कत्वा विहासि, तेनेवस्स गङ्गातीरियोति समञ्‍ञा अहोसि। सो ‘‘अरहत्तं अप्पत्वा न केनचि सल्‍लपिस्सामी’’ति चित्तं अधिट्ठाय पठमं संवच्छरं तुण्हीभूतो वचीभेदं अकरोन्तोव विहासि। दुतिये संवच्छरे गोचरगामे अञ्‍ञतराय इत्थिया ‘‘मूगो नु खो नो’’ति वीमंसितुकामाय पत्ते खीरं आसिञ्‍चन्तिया हत्थविहारे कतेपि ओकिरिते, ‘‘अलं, भगिनी’’ति वाचं निच्छरि। ततिये पन संवच्छरे अन्तरवस्सेव घटयन्तो वायमन्तो अरहत्तं पापुणि, तेन वुत्तं अपदाने (अप॰ थेर २.५०.५१-५६) –

    Tiṇṇaṃ me tālapattānantiādikā āyasmato gaṅgātīriyattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane abhippasanno hutvā bhikkhusaṅghassa pānīyamadāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa gahapatissa putto hutvā nibbatti, ‘‘datto’’tissa nāmaṃ ahosi. So vayappatto gharāvāsaṃ vasanto agamanīyaṭṭhānabhāvaṃ ajānitvā vītikkamaṃ katvā puna agamanīyaṭṭhānabhāvaṃ ñatvā saṃvegajāto pabbajitvā taṃ kammaṃ jigucchitvā lūkhapaṭipattiṃ anutiṭṭhanto paṃsukūlacīvaraṃ chavasittasadisaṃ mattikāpattañca gahetvā gaṅgātīre tīhi tālapattehi kuṭikaṃ katvā vihāsi, tenevassa gaṅgātīriyoti samaññā ahosi. So ‘‘arahattaṃ appatvā na kenaci sallapissāmī’’ti cittaṃ adhiṭṭhāya paṭhamaṃ saṃvaccharaṃ tuṇhībhūto vacībhedaṃ akarontova vihāsi. Dutiye saṃvacchare gocaragāme aññatarāya itthiyā ‘‘mūgo nu kho no’’ti vīmaṃsitukāmāya patte khīraṃ āsiñcantiyā hatthavihāre katepi okirite, ‘‘alaṃ, bhaginī’’ti vācaṃ nicchari. Tatiye pana saṃvacchare antaravasseva ghaṭayanto vāyamanto arahattaṃ pāpuṇi, tena vuttaṃ apadāne (apa. thera 2.50.51-56) –

    ‘‘पदुमुत्तरबुद्धस्स , भिक्खुसङ्घे अनुत्तरे।

    ‘‘Padumuttarabuddhassa , bhikkhusaṅghe anuttare;

    पसन्‍नचित्तो सुमनो, पानीघटमपूरयिं॥

    Pasannacitto sumano, pānīghaṭamapūrayiṃ.

    ‘‘पब्बतग्गे दुमग्गे वा, आकासे वाथ भूमियं।

    ‘‘Pabbatagge dumagge vā, ākāse vātha bhūmiyaṃ;

    यदा पानीयमिच्छामि, खिप्पं निब्बत्तते मम॥

    Yadā pānīyamicchāmi, khippaṃ nibbattate mama.

    ‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा।

    ‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, दकदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहा पन हुत्वा अत्तनो पुब्बभागपटिपत्तिया विभावनमुखेन अञ्‍ञं ब्याकरोन्तो –

    Arahā pana hutvā attano pubbabhāgapaṭipattiyā vibhāvanamukhena aññaṃ byākaronto –

    १२७.

    127.

    ‘‘तिण्णं मे तालपत्तानं, गङ्गातीरे कुटी कता।

    ‘‘Tiṇṇaṃ me tālapattānaṃ, gaṅgātīre kuṭī katā;

    छवसित्तोव मे पत्तो, पंसुकूलञ्‍च चीवरं॥

    Chavasittova me patto, paṃsukūlañca cīvaraṃ.

    १२८.

    128.

    ‘‘द्विन्‍नं अन्तरवस्सानं, एका वाचा मे भासिता।

    ‘‘Dvinnaṃ antaravassānaṃ, ekā vācā me bhāsitā;

    ततिये अन्तरवस्सम्हि, तमोखन्धो पदालितो’’ति॥ – गाथाद्वयं अभासि।

    Tatiye antaravassamhi, tamokhandho padālito’’ti. – gāthādvayaṃ abhāsi;

    तत्थ तिण्णं मे तालपत्तानं, गङ्गातीरे कुटी कताति तालरुक्खतो पहितेहि तीहि तालपण्णेहि मय्हं वस्सनपरिहरणत्थं गङ्गाय नदिया तीरे कुटिका कता। तेन अत्तनो सेनासनसन्तोसं दस्सेति। वुत्तञ्हि धम्मसेनापतिना –

    Tattha tiṇṇaṃ me tālapattānaṃ, gaṅgātīre kuṭī katāti tālarukkhato pahitehi tīhi tālapaṇṇehi mayhaṃ vassanapariharaṇatthaṃ gaṅgāya nadiyā tīre kuṭikā katā. Tena attano senāsanasantosaṃ dasseti. Vuttañhi dhammasenāpatinā –

    ‘‘पल्‍लङ्केन निसिन्‍नस्स, जण्णुके नाभिवस्सति।

    ‘‘Pallaṅkena nisinnassa, jaṇṇuke nābhivassati;

    अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति॥ (थेरगा॰ ९८५; मि॰ प॰ ६.१.१)।

    Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 985; mi. pa. 6.1.1);

    ‘‘तालपत्तीन’’न्तिपि पाठो, सो एवत्थो। छवसित्तोव मे पत्तोति मय्हं पत्तो छवसित्तसदिसो, मतानं खीरसेचनकुण्डसदिसोति अत्थो । पंसुकूलञ्‍च चीवरन्ति चीवरञ्‍च मे अन्तरमग्गसुसानादीसु छड्डितनन्तकेहि कतं पंसुकूलं। पदद्वयेन परिक्खारसन्तोसं दस्सेति।

    ‘‘Tālapattīna’’ntipi pāṭho, so evattho. Chavasittova me pattoti mayhaṃ patto chavasittasadiso, matānaṃ khīrasecanakuṇḍasadisoti attho . Paṃsukūlañca cīvaranti cīvarañca me antaramaggasusānādīsu chaḍḍitanantakehi kataṃ paṃsukūlaṃ. Padadvayena parikkhārasantosaṃ dasseti.

    द्विन्‍नं अन्तरवस्सानन्ति द्वीसु अन्तरवस्सेसु पब्बजिततो अरहत्तमप्पत्तसंवच्छरेसु। एका वाचा मे भासिताति एका, ‘‘अलं, भगिनी’’ति खीरपटिक्खेपवाचा एव मया वुत्ता, अञ्‍ञो तत्थ वचीभेदो नाहोसि। तेन उक्‍कंसगतं कायवचीसंयमं दस्सेति। ततिये अन्तरवस्सम्हीति ततियस्स संवच्छरस्स अब्भन्तरे, तस्मिं अपरिपुण्णेयेव। तमोखन्धो पदालितोति अग्गमग्गेन तमोखन्धो भिन्‍नो, अविज्‍जानुसयो समुच्छिन्‍नोति अत्थो। तेन तदेकट्ठताय सब्बकिलेसानं अनवसेसप्पहानं वदति।

    Dvinnaṃantaravassānanti dvīsu antaravassesu pabbajitato arahattamappattasaṃvaccharesu. Ekā vācā me bhāsitāti ekā, ‘‘alaṃ, bhaginī’’ti khīrapaṭikkhepavācā eva mayā vuttā, añño tattha vacībhedo nāhosi. Tena ukkaṃsagataṃ kāyavacīsaṃyamaṃ dasseti. Tatiye antaravassamhīti tatiyassa saṃvaccharassa abbhantare, tasmiṃ aparipuṇṇeyeva. Tamokhandho padālitoti aggamaggena tamokhandho bhinno, avijjānusayo samucchinnoti attho. Tena tadekaṭṭhatāya sabbakilesānaṃ anavasesappahānaṃ vadati.

    गङ्गातीरियत्थेरगाथावण्णना निट्ठिता।

    Gaṅgātīriyattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ४. गङ्गातीरियत्थेरगाथा • 4. Gaṅgātīriyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact