Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ८. गवम्पतित्थेरगाथावण्णना

    8. Gavampatittheragāthāvaṇṇanā

    यो इद्धिया सरभुन्ति आयस्मतो गवम्पतित्थेरस्स गाथा। का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो इतो एकतिंसे कप्पे सिखिं भगवन्तं पस्सित्वा पसन्‍नमानसो पुप्फेहि पूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवलोके उप्पन्‍नो अपरापरं पुञ्‍ञानि करोन्तो कोणागमनस्स भगवतो चेतिये छत्तञ्‍च वेदिकञ्‍च कारेसि। कस्सपस्स पन भगवतो काले अञ्‍ञतरस्मिं कुलगेहे निब्बत्तो। तस्मिञ्‍च कुले बहुं गोमण्डलं अहोसि। तं गोपालका रक्खन्ति। अयं तत्थ अन्तरन्तरा युत्तप्पयुत्तं विचारेन्तो विचरति। सो एकं खीणासवत्थेरं गामे पिण्डाय चरित्वा बहिगामे देवसिकं एकस्मिं पदेसे भत्तकिच्‍चं करोन्तं दिस्वा ‘‘अय्यो सूरियातपेन किलमिस्सती’’ति चिन्तेत्वा चत्तारो सिरीसदण्डे उस्सापेत्वा तेसं उपरि सिरीससाखायो ठपेत्वा साखामण्डपं कत्वा अदासि। ‘‘मण्डपस्स समीपे सिरीसरुक्खं रोपेसी’’ति च वदन्ति। तस्स अनुकम्पाय देवसिकं थेरो तत्थ निसीदि। सो तेन पुञ्‍ञकम्मेन ततो चवित्वा चातुमहाराजिकेसु निब्बत्ति। तस्स पुरिमकम्मसंसूचकं विमानद्वारे महन्तं सिरीसवनं निब्बत्ति वण्णगन्धसम्पन्‍नेहि अञ्‍ञेहि पुप्फेहि सब्बकाले उपसोभयमानं, तेन तं विमानं ‘‘सेरीसक’’न्ति पञ्‍ञायित्थ। सो देवपुत्तो एकं बुद्धन्तरं देवेसु च मनुस्सेसु च संसरित्वा इमस्मिं बुद्धुप्पादे यसत्थेरस्स चतूसु गिहिसहायेसु गवम्पति नाम हुत्वा आयस्मतो यसस्स पब्बजितभावं सुत्वा अत्तनो सहायेहि सद्धिं भगवतो सन्तिकं अगमासि । सत्था तस्स धम्मं देसेसि। सो देसनावसाने सहायेहि सद्धिं अरहत्ते पतिट्ठासि। तेन वुत्तं अपदाने (अप॰ थेर २.५३.४२-४७) –

    Yoiddhiyā sarabhunti āyasmato gavampatittherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro ito ekatiṃse kappe sikhiṃ bhagavantaṃ passitvā pasannamānaso pupphehi pūjaṃ akāsi. So tena puññakammena devaloke uppanno aparāparaṃ puññāni karonto koṇāgamanassa bhagavato cetiye chattañca vedikañca kāresi. Kassapassa pana bhagavato kāle aññatarasmiṃ kulagehe nibbatto. Tasmiñca kule bahuṃ gomaṇḍalaṃ ahosi. Taṃ gopālakā rakkhanti. Ayaṃ tattha antarantarā yuttappayuttaṃ vicārento vicarati. So ekaṃ khīṇāsavattheraṃ gāme piṇḍāya caritvā bahigāme devasikaṃ ekasmiṃ padese bhattakiccaṃ karontaṃ disvā ‘‘ayyo sūriyātapena kilamissatī’’ti cintetvā cattāro sirīsadaṇḍe ussāpetvā tesaṃ upari sirīsasākhāyo ṭhapetvā sākhāmaṇḍapaṃ katvā adāsi. ‘‘Maṇḍapassa samīpe sirīsarukkhaṃ ropesī’’ti ca vadanti. Tassa anukampāya devasikaṃ thero tattha nisīdi. So tena puññakammena tato cavitvā cātumahārājikesu nibbatti. Tassa purimakammasaṃsūcakaṃ vimānadvāre mahantaṃ sirīsavanaṃ nibbatti vaṇṇagandhasampannehi aññehi pupphehi sabbakāle upasobhayamānaṃ, tena taṃ vimānaṃ ‘‘serīsaka’’nti paññāyittha. So devaputto ekaṃ buddhantaraṃ devesu ca manussesu ca saṃsaritvā imasmiṃ buddhuppāde yasattherassa catūsu gihisahāyesu gavampati nāma hutvā āyasmato yasassa pabbajitabhāvaṃ sutvā attano sahāyehi saddhiṃ bhagavato santikaṃ agamāsi . Satthā tassa dhammaṃ desesi. So desanāvasāne sahāyehi saddhiṃ arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.53.42-47) –

    ‘‘मिगलुद्दो पुरे आसिं, विपिने विचरं अहं।

    ‘‘Migaluddo pure āsiṃ, vipine vicaraṃ ahaṃ;

    अद्दसं विरजं बुद्धं, सब्बधम्मान पारगुं॥

    Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.

    ‘‘तस्मिं महाकारुणिके, सब्बसत्तहिते रते।

    ‘‘Tasmiṃ mahākāruṇike, sabbasattahite rate;

    पसन्‍नचित्तो सुमनो, नेलपुप्फं अपूजयिं॥

    Pasannacitto sumano, nelapupphaṃ apūjayiṃ.

    ‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिपूजयिं।

    ‘‘Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा थेरो विमुत्तिसुखं पटिसंवेदेन्तो साकेते विहरति अञ्‍जनवने। तेन च समयेन भगवा महता भिक्खुसङ्घेन सद्धिं साकेतं गन्त्वा अञ्‍जनवने विहासि। सेनासनं नप्पहोसि। सम्बहुला भिक्खू विहारसामन्ता सरभुया नदिया वालिकापुळिने सयिंसु। अथ अड्ढरत्तसमये नदिया उदकोघे आगच्छन्ते सामणेरादयो उच्‍चासद्दमहासद्दा अहेसुं। भगवा तं ञत्वा आयस्मन्तं गवम्पतिं आणापेसि – ‘‘गच्छ, गवम्पति, जलोघं विक्खम्भेत्वा भिक्खूनं फासुविहारं करोही’’ति। थेरो ‘‘साधु, भन्ते’’ति इद्धिबलेन नदीसोतं विक्खम्भि, तं दूरतोव पब्बतकूटं विय अट्ठासि। ततो पट्ठाय थेरस्स आनुभावो लोके पाकटो अहोसि। अथेकदिवसं सत्था महतिया देवपरिसाय मज्झे निसीदित्वा धम्मं देसेन्तं थेरं दिस्वा लोकानुकम्पाय तस्स गुणानं विभावनत्थं तं पसंसन्तो ‘‘यो इद्धिया सरभु’’न्ति गाथं अभासि।

    Arahattaṃ pana patvā thero vimuttisukhaṃ paṭisaṃvedento sākete viharati añjanavane. Tena ca samayena bhagavā mahatā bhikkhusaṅghena saddhiṃ sāketaṃ gantvā añjanavane vihāsi. Senāsanaṃ nappahosi. Sambahulā bhikkhū vihārasāmantā sarabhuyā nadiyā vālikāpuḷine sayiṃsu. Atha aḍḍharattasamaye nadiyā udakoghe āgacchante sāmaṇerādayo uccāsaddamahāsaddā ahesuṃ. Bhagavā taṃ ñatvā āyasmantaṃ gavampatiṃ āṇāpesi – ‘‘gaccha, gavampati, jaloghaṃ vikkhambhetvā bhikkhūnaṃ phāsuvihāraṃ karohī’’ti. Thero ‘‘sādhu, bhante’’ti iddhibalena nadīsotaṃ vikkhambhi, taṃ dūratova pabbatakūṭaṃ viya aṭṭhāsi. Tato paṭṭhāya therassa ānubhāvo loke pākaṭo ahosi. Athekadivasaṃ satthā mahatiyā devaparisāya majjhe nisīditvā dhammaṃ desentaṃ theraṃ disvā lokānukampāya tassa guṇānaṃ vibhāvanatthaṃ taṃ pasaṃsanto ‘‘yo iddhiyā sarabhu’’nti gāthaṃ abhāsi.

    ३८. तत्थ इद्धियाति अधिट्ठानिद्धिया। सरभुन्ति एवंनामिकं नदिं, यं लोके ‘‘सरभु’’न्ति वदन्ति। अट्ठपेसीति सन्दितुं अदेन्तो सोतं निवत्तेत्वा पब्बतकूटं विय महन्तं जलरासिं कत्वा ठपेसि। असितोति नसितो, तण्हादिट्ठिनिस्सयरहितो, बन्धनसङ्खातानं वा सब्बसंयोजनानं समुच्छिन्‍नत्ता केनचिपि बन्धनेन अबद्धो, ततो एव एजानं किलेसानं अभावतो अनेजो सो, गवम्पति, तं सब्बसङ्गातिगतं तादिसं सब्बेपि रागदोसमोहमानदिट्ठिसङ्गे अतिक्‍कमित्वा ठितत्ता सब्बसङ्गातिगतं, असेक्खमुनिभावतो महामुनिं, ततो एव कामकम्मभवादिभेदस्स सकलस्सपि भवस्स पारं निब्बानं गतत्ता भवस्स पारगुं। देवा नमस्सन्तीति देवापि इमस्सन्ति, पगेव इतरा पजाति।

    38. Tattha iddhiyāti adhiṭṭhāniddhiyā. Sarabhunti evaṃnāmikaṃ nadiṃ, yaṃ loke ‘‘sarabhu’’nti vadanti. Aṭṭhapesīti sandituṃ adento sotaṃ nivattetvā pabbatakūṭaṃ viya mahantaṃ jalarāsiṃ katvā ṭhapesi. Asitoti nasito, taṇhādiṭṭhinissayarahito, bandhanasaṅkhātānaṃ vā sabbasaṃyojanānaṃ samucchinnattā kenacipi bandhanena abaddho, tato eva ejānaṃ kilesānaṃ abhāvato anejo so, gavampati, taṃ sabbasaṅgātigataṃ tādisaṃ sabbepi rāgadosamohamānadiṭṭhisaṅge atikkamitvā ṭhitattā sabbasaṅgātigataṃ, asekkhamunibhāvato mahāmuniṃ, tato eva kāmakammabhavādibhedassa sakalassapi bhavassa pāraṃ nibbānaṃ gatattā bhavassa pāraguṃ. Devā namassantīti devāpi imassanti, pageva itarā pajāti.

    गाथापरियोसाने महतो जनकायस्स धम्माभिसमयो अहोसि। थेरो अञ्‍ञं ब्याकरोन्तो ‘‘सत्थारं पूजेस्सामी’’ति इममेव गाथं अभासीति।

    Gāthāpariyosāne mahato janakāyassa dhammābhisamayo ahosi. Thero aññaṃ byākaronto ‘‘satthāraṃ pūjessāmī’’ti imameva gāthaṃ abhāsīti.

    गवम्पतित्थेरगाथावण्णना निट्ठिता।

    Gavampatittheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ८. गवम्पतित्थेरगाथा • 8. Gavampatittheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact