Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ४. राजवग्गो

    4. Rājavaggo

    १. घटिकारसुत्तं

    1. Ghaṭikārasuttaṃ

    २८२. एवं मे सुतं – एकं समयं भगवा कोसलेसु चारिकं चरति महता भिक्खुसङ्घेन सद्धिं। अथ खो भगवा मग्गा ओक्‍कम्म अञ्‍ञतरस्मिं पदेसे सितं पात्वाकासि। अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘को नु खो हेतु, को पच्‍चयो भगवतो सितस्स पातुकम्माय? न अकारणेन 1 तथागता सितं पातुकरोन्ती’’ति। अथ खो आयस्मा आनन्दो एकंसं चीवरं 2 कत्वा येन भगवा तेनञ्‍जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्‍चयो भगवतो सितस्स पातुकम्माय? न अकारणेन तथागता सितं पातुकरोन्ती’’ति। ‘‘भूतपुब्बं, आनन्द, इमस्मिं पदेसे वेगळिङ्गं 3 नाम गामनिगमो अहोसि इद्धो चेव फीतो च बहुजनो आकिण्णमनुस्सो। वेगळिङ्गं खो, आनन्द, गामनिगमं कस्सपो भगवा अरहं सम्मासम्बुद्धो उपनिस्साय विहासि। इध सुदं, आनन्द, कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स आरामो अहोसि। इध सुदं, आनन्द, कस्सपो भगवा अरहं सम्मासम्बुद्धो निसिन्‍नको भिक्खुसङ्घं ओवदती’’ति। अथ खो आयस्मा आनन्दो चतुग्गुणं सङ्घाटिं पञ्‍ञपेत्वा भगवन्तं एतदवोच – ‘‘तेन हि, भन्ते, भगवा निसीदतु एत्थ। अयं भूमिपदेसो द्वीहि अरहन्तेहि सम्मासम्बुद्धेहि परिभुत्तो भविस्सती’’ति। निसीदि भगवा पञ्‍ञत्ते आसने। निसज्‍ज खो भगवा आयस्मन्तं आनन्दं आमन्तेसि –

    282. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Atha kho bhagavā maggā okkamma aññatarasmiṃ padese sitaṃ pātvākāsi. Atha kho āyasmato ānandassa etadahosi – ‘‘ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena 4 tathāgatā sitaṃ pātukarontī’’ti. Atha kho āyasmā ānando ekaṃsaṃ cīvaraṃ 5 katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī’’ti. ‘‘Bhūtapubbaṃ, ānanda, imasmiṃ padese vegaḷiṅgaṃ 6 nāma gāmanigamo ahosi iddho ceva phīto ca bahujano ākiṇṇamanusso. Vegaḷiṅgaṃ kho, ānanda, gāmanigamaṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Idha sudaṃ, ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi. Idha sudaṃ, ānanda, kassapo bhagavā arahaṃ sammāsambuddho nisinnako bhikkhusaṅghaṃ ovadatī’’ti. Atha kho āyasmā ānando catugguṇaṃ saṅghāṭiṃ paññapetvā bhagavantaṃ etadavoca – ‘‘tena hi, bhante, bhagavā nisīdatu ettha. Ayaṃ bhūmipadeso dvīhi arahantehi sammāsambuddhehi paribhutto bhavissatī’’ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi –

    ‘‘भूतपुब्बं, आनन्द, इमस्मिं पदेसे वेगळिङ्गं नाम गामनिगमो अहोसि इद्धो चेव फीतो च बहुजनो आकिण्णमनुस्सो। वेगळिङ्गं खो, आनन्द, गामनिगमं कस्सपो भगवा अरहं सम्मासम्बुद्धो उपनिस्साय विहासि। इध सुदं, आनन्द, कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स आरामो अहोसि। इध सुदं, आनन्द, कस्सपो भगवा अरहं सम्मासम्बुद्धो निसिन्‍नको भिक्खुसङ्घं ओवदति।

    ‘‘Bhūtapubbaṃ, ānanda, imasmiṃ padese vegaḷiṅgaṃ nāma gāmanigamo ahosi iddho ceva phīto ca bahujano ākiṇṇamanusso. Vegaḷiṅgaṃ kho, ānanda, gāmanigamaṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Idha sudaṃ, ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi. Idha sudaṃ, ānanda, kassapo bhagavā arahaṃ sammāsambuddho nisinnako bhikkhusaṅghaṃ ovadati.

    २८३. ‘‘वेगळिङ्गे खो, आनन्द, गामनिगमे घटिकारो 7 नाम कुम्भकारो कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स उपट्ठाको अहोसि अग्गुपट्ठाको। घटिकारस्स खो, आनन्द, कुम्भकारस्स जोतिपालो नाम माणवो सहायो अहोसि पियसहायो। अथ खो, आनन्द, घटिकारो कुम्भकारो जोतिपालं माणवं आमन्तेसि – ‘आयाम, सम्म जोतिपाल, कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं दस्सनाय उपसङ्कमिस्साम। साधुसम्मतञ्हि मे तस्स भगवतो दस्सनं अरहतो सम्मासम्बुद्धस्सा’ति। एवं वुत्ते, आनन्द, जोतिपालो माणवो घटिकारं कुम्भकारं एतदवोच – ‘अलं, सम्म घटिकार। किं पन तेन मुण्डकेन समणकेन दिट्ठेना’ति? दुतियम्पि खो, आनन्द…पे॰… ततियम्पि खो, आनन्द, घटिकारो कुम्भकारो जोतिपालं माणवं एतदवोच – ‘आयाम, सम्म जोतिपाल, कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं दस्सनाय उपसङ्कमिस्साम। साधुसम्मतञ्हि मे तस्स भगवतो दस्सनं अरहतो सम्मासम्बुद्धस्सा’ति। ततियम्पि खो, आनन्द, जोतिपालो माणवो घटिकारं कुम्भकारं एतदवोच – ‘अलं, सम्म घटिकार। किं पन तेन मुण्डकेन समणकेन दिट्ठेना’ति? ‘तेन हि, सम्म जोतिपाल, सोत्तिसिनानिं 8 आदाय 9 नदिं गमिस्साम सिनायितु’न्ति। ‘एवं सम्मा’ति खो, आनन्द, जोतिपालो माणवो घटिकारस्स कुम्भकारस्स पच्‍चस्सोसि। अथ खो, आनन्द, घटिकारो च कुम्भकारो जोतिपालो च माणवो सोत्तिसिनानिं आदाय नदिं अगमंसु सिनायितुं’।

    283. ‘‘Vegaḷiṅge kho, ānanda, gāmanigame ghaṭikāro 10 nāma kumbhakāro kassapassa bhagavato arahato sammāsambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko. Ghaṭikārassa kho, ānanda, kumbhakārassa jotipālo nāma māṇavo sahāyo ahosi piyasahāyo. Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi – ‘āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Evaṃ vutte, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – ‘alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti? Dutiyampi kho, ānanda…pe… tatiyampi kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca – ‘āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Tatiyampi kho, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – ‘alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti? ‘Tena hi, samma jotipāla, sottisināniṃ 11 ādāya 12 nadiṃ gamissāma sināyitu’nti. ‘Evaṃ sammā’ti kho, ānanda, jotipālo māṇavo ghaṭikārassa kumbhakārassa paccassosi. Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo sottisināniṃ ādāya nadiṃ agamaṃsu sināyituṃ’.

    २८४. ‘‘अथ खो, आनन्द, घटिकारो कुम्भकारो जोतिपालं माणवं आमन्तेसि – ‘अयं, सम्म जोतिपाल, कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स अविदूरे आरामो। आयाम, सम्म जोतिपाल, कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं दस्सनाय उपसङ्कमिस्साम। साधुसम्मतञ्हि मे तस्स भगवतो दस्सनं अरहतो सम्मासम्बुद्धस्सा’ति। एवं वुत्ते, आनन्द, जोतिपालो माणवो घटिकारं कुम्भकारं एतदवोच – ‘अलं, सम्म घटिकार। किं पन तेन मुण्डकेन समणकेन दिट्ठेना’ति? दुतियम्पि खो, आनन्द…पे॰… ततियम्पि खो, आनन्द, घटिकारो कुम्भकारो जोतिपालं माणवं एतदवोच – ‘अयं, सम्म जोतिपाल, कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स अविदूरे आरामो। आयाम, सम्म जोतिपाल, कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं दस्सनाय उपसङ्कमिस्साम। साधुसम्मतञ्हि मे तस्स भगवतो दस्सनं अरहतो सम्मासम्बुद्धस्सा’ति। ततियम्पि खो, आनन्द, जोतिपालो माणवो घटिकारं कुम्भकारं एतदवोच – ‘अलं, सम्म घटिकार। किं पन तेन मुण्डकेन समणकेन दिट्ठेना’ति? अथ खो, आनन्द, घटिकारो कुम्भकारो जोतिपालं माणवं ओवट्टिकायं परामसित्वा एतदवोच – ‘अयं, सम्म जोतिपाल, कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स अविदूरे आरामो। आयाम, सम्म जोतिपाल, कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं दस्सनाय उपसङ्कमिस्साम। साधुसम्मतञ्हि मे तस्स भगवतो दस्सनं अरहतो सम्मासम्बुद्धस्सा’ति। अथ खो, आनन्द, जोतिपालो माणवो ओवट्टिकं विनिवट्टेत्वा 13 घटिकारं कुम्भकारं एतदवोच – ‘अलं, सम्म घटिकार। किं पन तेन मुण्डकेन समणकेन दिट्ठेना’ति? अथ खो, आनन्द, घटिकारो कुम्भकारो जोतिपालं माणवं सीसंन्हातं 14 केसेसु परामसित्वा एतदवोच – ‘अयं, सम्म जोतिपाल, कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स अविदूरे आरामो। आयाम, सम्म जोतिपाल, कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं दस्सनाय उपसङ्कमिस्साम । साधुसम्मतञ्हि मे तस्स भगवतो दस्सनं अरहतो सम्मासम्बुद्धस्सा’ति। अथ खो, आनन्द, जोतिपालस्स माणवस्स एतदहोसि – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! यत्र हि नामायं घटिकारो कुम्भकारो इत्तरजच्‍चो समानो अम्हाकं सीसंन्हातानं केसेसु परामसितब्बं मञ्‍ञिस्सति; न वतिदं किर ओरकं मञ्‍ञे भविस्सती’ति; घटिकारं कुम्भकारं एतदवोच – ‘यावतादोहिपि 15, सम्म घटिकारा’ति? ‘यावतादोहिपि, सम्म जोतिपाल। तथा हि पन मे साधुसम्मतं तस्स भगवतो दस्सनं अरहतो सम्मासम्बुद्धस्सा’ति। ‘तेन हि, सम्म घटिकार, मुञ्‍च; गमिस्सामा’ति।

    284. ‘‘Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi – ‘ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Evaṃ vutte, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – ‘alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti? Dutiyampi kho, ānanda…pe… tatiyampi kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca – ‘ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Tatiyampi kho, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – ‘alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti? Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ ovaṭṭikāyaṃ parāmasitvā etadavoca – ‘ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Atha kho, ānanda, jotipālo māṇavo ovaṭṭikaṃ vinivaṭṭetvā 16 ghaṭikāraṃ kumbhakāraṃ etadavoca – ‘alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti? Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ sīsaṃnhātaṃ 17 kesesu parāmasitvā etadavoca – ‘ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma . Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Atha kho, ānanda, jotipālassa māṇavassa etadahosi – ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Yatra hi nāmāyaṃ ghaṭikāro kumbhakāro ittarajacco samāno amhākaṃ sīsaṃnhātānaṃ kesesu parāmasitabbaṃ maññissati; na vatidaṃ kira orakaṃ maññe bhavissatī’ti; ghaṭikāraṃ kumbhakāraṃ etadavoca – ‘yāvatādohipi 18, samma ghaṭikārā’ti? ‘Yāvatādohipi, samma jotipāla. Tathā hi pana me sādhusammataṃ tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. ‘Tena hi, samma ghaṭikāra, muñca; gamissāmā’ti.

    २८५. ‘‘अथ खो, आनन्द, घटिकारो च कुम्भकारो जोतिपालो च माणवो येन कस्सपो भगवा अरहं सम्मासम्बुद्धो तेनुपसङ्कमिंसु; उपसङ्कमित्वा घटिकारो कुम्भकारो कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं अभिवादेत्वा एकमन्तं निसीदि। जोतिपालो पन माणवो कस्सपेन भगवता अरहता सम्मासम्बुद्धेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो, आनन्द, घटिकारो कुम्भकारो कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोच – ‘अयं मे, भन्ते, जोतिपालो माणवो सहायो पियसहायो। इमस्स भगवा धम्मं देसेतू’ति। अथ खो, आनन्द, कस्सपो भगवा अरहं सम्मासम्बुद्धो घटिकारञ्‍च कुम्भकारं जोतिपालञ्‍च माणवं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि। अथ खो, आनन्द, घटिकारो च कुम्भकारो जोतिपालो च माणवो कस्सपेन भगवता अरहता सम्मासम्बुद्धेन धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं अभिवादेत्वा पदक्खिणं कत्वा पक्‍कमिंसु।

    285. ‘‘Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu; upasaṅkamitvā ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi. Jotipālo pana māṇavo kassapena bhagavatā arahatā sammāsambuddhena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, ānanda, ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – ‘ayaṃ me, bhante, jotipālo māṇavo sahāyo piyasahāyo. Imassa bhagavā dhammaṃ desetū’ti. Atha kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho ghaṭikārañca kumbhakāraṃ jotipālañca māṇavaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā kassapassa bhagavato arahato sammāsambuddhassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

    २८६. ‘‘अथ खो, आनन्द, जोतिपालो माणवो घटिकारं कुम्भकारं एतदवोच – ‘इमं नु त्वं, सम्म घटिकार, धम्मं सुणन्तो अथ च पन अगारस्मा अनगारियं न पब्बजिस्ससी’ति? ‘ननु मं, सम्म जोतिपाल, जानासि, अन्धे जिण्णे मातापितरो पोसेमी’ति? ‘तेन हि, सम्म घटिकार, अहं अगारस्मा अनगारियं पब्बजिस्सामी’ति। अथ खो, आनन्द, घटिकारो च कुम्भकारो जोतिपालो च माणवो येन कस्सपो भगवा अरहं सम्मासम्बुद्धो तेनुपसङ्कमिंसु ; उपसङ्कमित्वा कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍नो खो, आनन्द, घटिकारो कुम्भकारो कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोच – ‘अयं मे, भन्ते, जोतिपालो माणवो सहायो पियसहायो। इमं भगवा पब्बाजेतू’ति। अलत्थ खो, आनन्द, जोतिपालो माणवो कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स सन्तिके पब्बज्‍जं, अलत्थ उपसम्पदं।

    286. ‘‘Atha kho, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – ‘imaṃ nu tvaṃ, samma ghaṭikāra, dhammaṃ suṇanto atha ca pana agārasmā anagāriyaṃ na pabbajissasī’ti? ‘Nanu maṃ, samma jotipāla, jānāsi, andhe jiṇṇe mātāpitaro posemī’ti? ‘Tena hi, samma ghaṭikāra, ahaṃ agārasmā anagāriyaṃ pabbajissāmī’ti. Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu ; upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho, ānanda, ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – ‘ayaṃ me, bhante, jotipālo māṇavo sahāyo piyasahāyo. Imaṃ bhagavā pabbājetū’ti. Alattha kho, ānanda, jotipālo māṇavo kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alattha upasampadaṃ.

    २८७. ‘‘अथ खो, आनन्द, कस्सपो भगवा अरहं सम्मासम्बुद्धो अचिरूपसम्पन्‍ने जोतिपाले माणवे अड्ढमासुपसम्पन्‍ने वेगळिङ्गे यथाभिरन्तं विहरित्वा येन बाराणसी तेन चारिकं पक्‍कामि। अनुपुब्बेन चारिकं चरमानो येन बाराणसी तदवसरि। तत्र सुदं, आनन्द, कस्सपो भगवा अरहं सम्मासम्बुद्धो बाराणसियं विहरति इसिपतने मिगदाये । अस्सोसि खो, आनन्द, किकी कासिराजा – ‘कस्सपो किर भगवा अरहं सम्मासम्बुद्धो बाराणसिं अनुप्पत्तो बाराणसियं विहरति इसिपतने मिगदाये’ति। अथ खो, आनन्द, किकी कासिराजा भद्रानि भद्रानि यानानि योजापेत्वा भद्रं 19 यानं अभिरुहित्वा भद्रेहि भद्रेहि यानेहि बाराणसिया निय्यासि महच्‍चराजानुभावेन 20 कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं दस्सनाय। यावतिका यानस्स भूमि यानेन गन्त्वा याना पच्‍चोरोहित्वा पत्तिकोव येन कस्सपो भगवा अरहं सम्मासम्बुद्धो तेनुपसङ्कमि; उपसङ्कमित्वा कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नं खो, आनन्द, किकिं कासिराजानं कस्सपो भगवा अरहं सम्मासम्बुद्धो धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि। अथ खो, आनन्द, किकी कासिराजा कस्सपेन भगवता अरहता सम्मासम्बुद्धेन धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोच – ‘अधिवासेतु मे, भन्ते, भगवा स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’ति। अधिवासेसि खो, आनन्द, कस्सपो भगवा अरहं सम्मासम्बुद्धो तुण्हीभावेन। अथ खो, आनन्द, किकी कासिराजा कस्सपस्स भगवतो सम्मासम्बुद्धस्स अधिवासनं विदित्वा उट्ठायासना कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं अभिवादेत्वा पदक्खिणं कत्वा पक्‍कामि। अथ खो, आनन्द, किकी कासिराजा तस्सा रत्तिया अच्‍चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा पण्डुपुटकस्स 21 सालिनो विगतकाळकं अनेकसूपं अनेकब्यञ्‍जनं, कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स कालं आरोचापेसि – ‘कालो, भन्ते, निट्ठितं भत्त’न्ति।

    287. ‘‘Atha kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho acirūpasampanne jotipāle māṇave aḍḍhamāsupasampanne vegaḷiṅge yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari. Tatra sudaṃ, ānanda, kassapo bhagavā arahaṃ sammāsambuddho bārāṇasiyaṃ viharati isipatane migadāye . Assosi kho, ānanda, kikī kāsirājā – ‘kassapo kira bhagavā arahaṃ sammāsambuddho bārāṇasiṃ anuppatto bārāṇasiyaṃ viharati isipatane migadāye’ti. Atha kho, ānanda, kikī kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ 22 yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi bārāṇasiyā niyyāsi mahaccarājānubhāvena 23 kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkami; upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho, ānanda, kikiṃ kāsirājānaṃ kassapo bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho, ānanda, kikī kāsirājā kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – ‘adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’ti. Adhivāsesi kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho tuṇhībhāvena. Atha kho, ānanda, kikī kāsirājā kassapassa bhagavato sammāsambuddhassa adhivāsanaṃ viditvā uṭṭhāyāsanā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho, ānanda, kikī kāsirājā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā paṇḍupuṭakassa 24 sālino vigatakāḷakaṃ anekasūpaṃ anekabyañjanaṃ, kassapassa bhagavato arahato sammāsambuddhassa kālaṃ ārocāpesi – ‘kālo, bhante, niṭṭhitaṃ bhatta’nti.

    २८८. ‘‘अथ खो, आनन्द, कस्सपो भगवा अरहं सम्मासम्बुद्धो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन किकिस्स कासिरञ्‍ञो निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्‍ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन। अथ खो, आनन्द, किकी कासिराजा बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि। अथ खो, आनन्द, किकी कासिराजा कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं भुत्ताविं ओनीतपत्तपाणिं अञ्‍ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो, आनन्द, किकी कासिराजा कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोच – ‘अधिवासेतु मे, भन्ते, भगवा बाराणसियं वस्सावासं; एवरूपं सङ्घस्स उपट्ठानं भविस्सती’ति। ‘अलं, महाराज। अधिवुत्थो मे वस्सावासो’ति। दुतियम्पि खो, आनन्द… ततियम्पि खो, आनन्द, किकी कासिराजा कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोच – ‘अधिवासेतु मे, भन्ते, भगवा बाराणसियं वस्सावासं; एवरूपं सङ्घस्स उपट्ठानं भविस्सती’ति। ‘अलं, महाराज। अधिवुत्थो मे वस्सावासो’ति। अथ खो, आनन्द, किकिस्स कासिरञ्‍ञो ‘न मे कस्सपो भगवा अरहं सम्मासम्बुद्धो अधिवासेति बाराणसियं वस्सावास’न्ति अहुदेव अञ्‍ञथत्तं , अहु दोमनस्सं। अथ खो, आनन्द, किकी कासिराजा कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोच – ‘अत्थि नु खो, भन्ते, अञ्‍ञो कोचि मया उपट्ठाकतरो’ति?

    288. ‘‘Atha kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kikissa kāsirañño nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho, ānanda, kikī kāsirājā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – ‘adhivāsetu me, bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ; evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī’ti. ‘Alaṃ, mahārāja. Adhivuttho me vassāvāso’ti. Dutiyampi kho, ānanda… tatiyampi kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – ‘adhivāsetu me, bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ; evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī’ti. ‘Alaṃ, mahārāja. Adhivuttho me vassāvāso’ti. Atha kho, ānanda, kikissa kāsirañño ‘na me kassapo bhagavā arahaṃ sammāsambuddho adhivāseti bārāṇasiyaṃ vassāvāsa’nti ahudeva aññathattaṃ , ahu domanassaṃ. Atha kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – ‘atthi nu kho, bhante, añño koci mayā upaṭṭhākataro’ti?

    ‘‘‘अत्थि, महाराज, वेगळिङ्गं नाम गामनिगमो। तत्थ घटिकारो नाम कुम्भकारो; सो मे उपट्ठाको अग्गुपट्ठाको। तुय्हं खो पन, महाराज, न मे कस्सपो भगवा अरहं सम्मासम्बुद्धो अधिवासेति बाराणसियं वस्सावासन्ति अत्थेव 25 अञ्‍ञथत्तं, अत्थि दोमनस्सं। तयिदं घटिकारस्स कुम्भकारस्स 26 नत्थि च न च भविस्सति। घटिकारो खो, महाराज, कुम्भकारो बुद्धं सरणं गतो, धम्मं सरणं गतो, सङ्घं सरणं गतो। घटिकारो खो, महाराज, कुम्भकारो पाणातिपाता पटिविरतो, अदिन्‍नादाना पटिविरतो, कामेसुमिच्छाचारा पटिविरतो, मुसावादा पटिविरतो, सुरामेरयमज्‍जपमादट्ठाना पटिविरतो। घटिकारो खो, महाराज, कुम्भकारो बुद्धे अवेच्‍चप्पसादेन समन्‍नागतो, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, सङ्घे अवेच्‍चप्पसादेन समन्‍नागतो, अरियकन्तेहि सीलेहि समन्‍नागतो। घटिकारो खो, महाराज, कुम्भकारो दुक्खे निक्‍कङ्खो, दुक्खसमुदये निक्‍कङ्खो, दुक्खनिरोधे निक्‍कङ्खो, दुक्खनिरोधगामिनिया पटिपदाय निक्‍कङ्खो। घटिकारो खो, महाराज, कुम्भकारो एकभत्तिको ब्रह्मचारी सीलवा कल्याणधम्मो। घटिकारो खो, महाराज, कुम्भकारो निक्खित्तमणिसुवण्णो अपेतजातरूपरजतो । घटिकारो खो, महाराज, कुम्भकारो पन्‍नमुसलो न सहत्था पथविं खणति 27। यं होति कूलपलुग्गं वा मूसिकुक्‍करो 28 वा तं काजेन आहरित्वा भाजनं करित्वा एवमाह – ‘‘एत्थ यो इच्छति तण्डुलपटिभस्तानि 29 वा मुग्गपटिभस्तानि वा कळायपटिभस्तानि वा निक्खिपित्वा यं इच्छति तं हरतू’’ति। घटिकारो खो, महाराज, कुम्भकारो अन्धे जिण्णे मातापितरो पोसेति। घटिकारो खो, महाराज, कुम्भकारो पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका।

    ‘‘‘Atthi, mahārāja, vegaḷiṅgaṃ nāma gāmanigamo. Tattha ghaṭikāro nāma kumbhakāro; so me upaṭṭhāko aggupaṭṭhāko. Tuyhaṃ kho pana, mahārāja, na me kassapo bhagavā arahaṃ sammāsambuddho adhivāseti bārāṇasiyaṃ vassāvāsanti attheva 30 aññathattaṃ, atthi domanassaṃ. Tayidaṃ ghaṭikārassa kumbhakārassa 31 natthi ca na ca bhavissati. Ghaṭikāro kho, mahārāja, kumbhakāro buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato. Ghaṭikāro kho, mahārāja, kumbhakāro pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato. Ghaṭikāro kho, mahārāja, kumbhakāro buddhe aveccappasādena samannāgato, dhamme aveccappasādena samannāgato, saṅghe aveccappasādena samannāgato, ariyakantehi sīlehi samannāgato. Ghaṭikāro kho, mahārāja, kumbhakāro dukkhe nikkaṅkho, dukkhasamudaye nikkaṅkho, dukkhanirodhe nikkaṅkho, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho. Ghaṭikāro kho, mahārāja, kumbhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo. Ghaṭikāro kho, mahārāja, kumbhakāro nikkhittamaṇisuvaṇṇo apetajātarūparajato . Ghaṭikāro kho, mahārāja, kumbhakāro pannamusalo na sahatthā pathaviṃ khaṇati 32. Yaṃ hoti kūlapaluggaṃ vā mūsikukkaro 33 vā taṃ kājena āharitvā bhājanaṃ karitvā evamāha – ‘‘ettha yo icchati taṇḍulapaṭibhastāni 34 vā muggapaṭibhastāni vā kaḷāyapaṭibhastāni vā nikkhipitvā yaṃ icchati taṃ haratū’’ti. Ghaṭikāro kho, mahārāja, kumbhakāro andhe jiṇṇe mātāpitaro poseti. Ghaṭikāro kho, mahārāja, kumbhakāro pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.

    २८९. ‘‘‘एकमिदाहं , महाराज, समयं वेगळिङ्गे नाम गामनिगमे विहरामि। अथ ख्वाहं, महाराज, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन घटिकारस्स कुम्भकारस्स मातापितरो तेनुपसङ्कमिं; उपसङ्कमित्वा घटिकारस्स कुम्भकारस्स मातापितरो एतदवोचं – ‘‘हन्द, को नु खो अयं भग्गवो गतो’’ति? ‘‘निक्खन्तो खो ते, भन्ते, उपट्ठाको अन्तोकुम्भिया ओदनं गहेत्वा परियोगा सूपं गहेत्वा परिभुञ्‍जा’’ति। अथ ख्वाहं, महाराज, कुम्भिया ओदनं गहेत्वा परियोगा सूपं गहेत्वा परिभुञ्‍जित्वा उट्ठायासना पक्‍कमिं 35। अथ खो, महाराज, घटिकारो कुम्भकारो येन मातापितरो तेनुपसङ्कमि; उपसङ्कमित्वा मातापितरो एतदवोच – ‘‘को कुम्भिया ओदनं गहेत्वा परियोगा सूपं गहेत्वा परिभुञ्‍जित्वा उट्ठायासना पक्‍कन्तो’’ति? ‘‘कस्सपो, तात, भगवा अरहं सम्मासम्बुद्धो कुम्भिया ओदनं गहेत्वा परियोगा सूपं गहेत्वा परिभुञ्‍जित्वा उट्ठायासना पक्‍कन्तो’’ति? अथ खो, महाराज, घटिकारस्स कुम्भकारस्स एतदहोसि – ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे कस्सपो भगवा अरहं सम्मासम्बुद्धो एवं अभिविस्सत्थो’’ति। अथ खो, महाराज, घटिकारं कुम्भकारं अड्ढमासं पीतिसुखं न विजहति 36, सत्ताहं मातापितूनं।

    289. ‘‘‘Ekamidāhaṃ , mahārāja, samayaṃ vegaḷiṅge nāma gāmanigame viharāmi. Atha khvāhaṃ, mahārāja, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena ghaṭikārassa kumbhakārassa mātāpitaro tenupasaṅkamiṃ; upasaṅkamitvā ghaṭikārassa kumbhakārassa mātāpitaro etadavocaṃ – ‘‘handa, ko nu kho ayaṃ bhaggavo gato’’ti? ‘‘Nikkhanto kho te, bhante, upaṭṭhāko antokumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjā’’ti. Atha khvāhaṃ, mahārāja, kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiṃ 37. Atha kho, mahārāja, ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca – ‘‘ko kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto’’ti? ‘‘Kassapo, tāta, bhagavā arahaṃ sammāsambuddho kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto’’ti? Atha kho, mahārāja, ghaṭikārassa kumbhakārassa etadahosi – ‘‘lābhā vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho’’ti. Atha kho, mahārāja, ghaṭikāraṃ kumbhakāraṃ aḍḍhamāsaṃ pītisukhaṃ na vijahati 38, sattāhaṃ mātāpitūnaṃ.

    २९०. ‘‘‘एकमिदाहं, महाराज, समयं तत्थेव वेगळिङ्गे नाम गामनिगमे विहरामि। अथ ख्वाहं, महाराज, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन घटिकारस्स कुम्भकारस्स मातापितरो तेनुपसङ्कमिं; उपसङ्कमित्वा घटिकारस्स कुम्भकारस्स मातापितरो एतदवोचं – ‘‘हन्द, को नु खो अयं भग्गवो गतो’’ति? ‘‘निक्खन्तो खो ते, भन्ते, उपट्ठाको अन्तो कळोपिया कुम्मासं गहेत्वा परियोगा सूपं गहेत्वा परिभुञ्‍जा’’ति। अथ ख्वाहं, महाराज, कळोपिया कुम्मासं गहेत्वा परियोगा सूपं गहेत्वा परिभुञ्‍जित्वा उट्ठायासना पक्‍कमिं। अथ खो, महाराज, घटिकारो कुम्भकारो येन मातापितरो तेनुपसङ्कमि; उपसङ्कमित्वा मातापितरो एतदवोच – ‘‘को कळोपिया कुम्मासं गहेत्वा परियोगा सूपं गहेत्वा परिभुञ्‍जित्वा उट्ठायासना पक्‍कन्तो’’ति? ‘‘कस्सपो, तात, भगवा अरहं सम्मासम्बुद्धो कळोपिया कुम्मासं गहेत्वा परियोगा सूपं गहेत्वा परिभुञ्‍जित्वा उट्ठायासना पक्‍कन्तो’’ति। अथ खो, महाराज, घटिकारस्स कुम्भकारस्स एतदहोसि – ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे कस्सपो भगवा अरहं सम्मासम्बुद्धो एवं अभिविस्सत्थो’’ति। अथ खो, महाराज, घटिकारं कुम्भकारं अड्ढमासं पीतिसुखं न विजहति, सत्ताहं मातापितूनं।

    290. ‘‘‘Ekamidāhaṃ, mahārāja, samayaṃ tattheva vegaḷiṅge nāma gāmanigame viharāmi. Atha khvāhaṃ, mahārāja, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena ghaṭikārassa kumbhakārassa mātāpitaro tenupasaṅkamiṃ; upasaṅkamitvā ghaṭikārassa kumbhakārassa mātāpitaro etadavocaṃ – ‘‘handa, ko nu kho ayaṃ bhaggavo gato’’ti? ‘‘Nikkhanto kho te, bhante, upaṭṭhāko anto kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjā’’ti. Atha khvāhaṃ, mahārāja, kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiṃ. Atha kho, mahārāja, ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca – ‘‘ko kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto’’ti? ‘‘Kassapo, tāta, bhagavā arahaṃ sammāsambuddho kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto’’ti. Atha kho, mahārāja, ghaṭikārassa kumbhakārassa etadahosi – ‘‘lābhā vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho’’ti. Atha kho, mahārāja, ghaṭikāraṃ kumbhakāraṃ aḍḍhamāsaṃ pītisukhaṃ na vijahati, sattāhaṃ mātāpitūnaṃ.

    २९१. ‘‘‘एकमिदाहं, महाराज, समयं तत्थेव वेगळिङ्गे नाम गामनिगमे विहरामि। तेन खो पन समयेन कुटि 39 ओवस्सति। अथ ख्वाहं, महाराज, भिक्खू आमन्तेसिं – ‘‘गच्छथ, भिक्खवे, घटिकारस्स कुम्भकारस्स निवेसने तिणं जानाथा’’ति। एवं वुत्ते, महाराज, ते भिक्खू मं एतदवोचुं – ‘‘नत्थि खो, भन्ते, घटिकारस्स कुम्भकारस्स निवेसने तिणं, अत्थि च ख्वास्स आवेसने 40 तिणच्छदन’’ 41 न्ति। ‘‘गच्छथ, भिक्खवे, घटिकारस्स कुम्भकारस्स आवेसनं उत्तिणं करोथा’’ति। अथ खो ते, महाराज, भिक्खू घटिकारस्स कुम्भकारस्स आवेसनं उत्तिणमकंसु। अथ खो, महाराज, घटिकारस्स कुम्भकारस्स मातापितरो ते भिक्खू एतदवोचुं – ‘‘के आवेसनं उत्तिणं करोन्ती’’ति? ‘‘भिक्खू, भगिनि, कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स कुटि ओवस्सती’’ति। ‘‘हरथ, भन्ते, हरथ, भद्रमुखा’’ति। अथ खो, महाराज, घटिकारो कुम्भकारो येन मातापितरो तेनुपसङ्कमि; उपसङ्कमित्वा मातापितरो एतदवोच – ‘‘के आवेसनं उत्तिणमकंसू’’ति? ‘‘भिक्खू, तात, कस्सपस्स किर भगवतो अरहतो सम्मासम्बुद्धस्स कुटि ओवस्सती’’ति। अथ खो, महाराज, घटिकारस्स कुम्भकारस्स एतदहोसि – ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे कस्सपो भगवा अरहं सम्मासम्बुद्धो एवं अभिविस्सत्थो’’ति। अथ खो, महाराज घटिकारं कुम्भकारं अड्ढमासं पीतिसुखं न विजहति, सत्ताहं मातापितूनं। अथ खो, महाराज, आवेसनं सब्बन्तं तेमासं आकासच्छदनं अट्ठासि, न देवोतिवस्सि 42। एवरूपो च, महाराज, घटिकारो कुम्भकारो’ति। ‘लाभा, भन्ते, घटिकारस्स कुम्भकारस्स, सुलद्धा, भन्ते, घटिकारस्स कुम्भकारस्स यस्स भगवा एवं अभिविस्सत्थो’’’ति।

    291. ‘‘‘Ekamidāhaṃ, mahārāja, samayaṃ tattheva vegaḷiṅge nāma gāmanigame viharāmi. Tena kho pana samayena kuṭi 43 ovassati. Atha khvāhaṃ, mahārāja, bhikkhū āmantesiṃ – ‘‘gacchatha, bhikkhave, ghaṭikārassa kumbhakārassa nivesane tiṇaṃ jānāthā’’ti. Evaṃ vutte, mahārāja, te bhikkhū maṃ etadavocuṃ – ‘‘natthi kho, bhante, ghaṭikārassa kumbhakārassa nivesane tiṇaṃ, atthi ca khvāssa āvesane 44 tiṇacchadana’’ 45 nti. ‘‘Gacchatha, bhikkhave, ghaṭikārassa kumbhakārassa āvesanaṃ uttiṇaṃ karothā’’ti. Atha kho te, mahārāja, bhikkhū ghaṭikārassa kumbhakārassa āvesanaṃ uttiṇamakaṃsu. Atha kho, mahārāja, ghaṭikārassa kumbhakārassa mātāpitaro te bhikkhū etadavocuṃ – ‘‘ke āvesanaṃ uttiṇaṃ karontī’’ti? ‘‘Bhikkhū, bhagini, kassapassa bhagavato arahato sammāsambuddhassa kuṭi ovassatī’’ti. ‘‘Haratha, bhante, haratha, bhadramukhā’’ti. Atha kho, mahārāja, ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca – ‘‘ke āvesanaṃ uttiṇamakaṃsū’’ti? ‘‘Bhikkhū, tāta, kassapassa kira bhagavato arahato sammāsambuddhassa kuṭi ovassatī’’ti. Atha kho, mahārāja, ghaṭikārassa kumbhakārassa etadahosi – ‘‘lābhā vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho’’ti. Atha kho, mahārāja ghaṭikāraṃ kumbhakāraṃ aḍḍhamāsaṃ pītisukhaṃ na vijahati, sattāhaṃ mātāpitūnaṃ. Atha kho, mahārāja, āvesanaṃ sabbantaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi, na devotivassi 46. Evarūpo ca, mahārāja, ghaṭikāro kumbhakāro’ti. ‘Lābhā, bhante, ghaṭikārassa kumbhakārassa, suladdhā, bhante, ghaṭikārassa kumbhakārassa yassa bhagavā evaṃ abhivissattho’’’ti.

    २९२. ‘‘अथ खो, आनन्द, किकी कासिराजा घटिकारस्स कुम्भकारस्स पञ्‍चमत्तानि तण्डुलवाहसतानि पाहेसि पण्डुपुटकस्स सालिनो तदुपियञ्‍च सूपेय्यं। अथ खो ते, आनन्द, राजपुरिसा घटिकारं कुम्भकारं उपसङ्कमित्वा एतदवोचुं – ‘इमानि खो, भन्ते, पञ्‍चमत्तानि तण्डुलवाहसतानि किकिना कासिराजेन पहितानि पण्डुपुटकस्स सालिनो तदुपियञ्‍च सूपेय्यं। तानि, भन्ते, पटिग्गण्हथा’ति 47। ‘राजा खो बहुकिच्‍चो बहुकरणीयो। अलं मे! रञ्‍ञोव होतू’ति। सिया खो पन ते, आनन्द, एवमस्स – ‘अञ्‍ञो नून तेन समयेन जोतिपालो माणवो अहोसी’ति। न खो पनेतं, आनन्द, एवं दट्ठब्बं। अहं तेन समयेन जोतिपालो माणवो अहोसि’’न्ति।

    292. ‘‘Atha kho, ānanda, kikī kāsirājā ghaṭikārassa kumbhakārassa pañcamattāni taṇḍulavāhasatāni pāhesi paṇḍupuṭakassa sālino tadupiyañca sūpeyyaṃ. Atha kho te, ānanda, rājapurisā ghaṭikāraṃ kumbhakāraṃ upasaṅkamitvā etadavocuṃ – ‘imāni kho, bhante, pañcamattāni taṇḍulavāhasatāni kikinā kāsirājena pahitāni paṇḍupuṭakassa sālino tadupiyañca sūpeyyaṃ. Tāni, bhante, paṭiggaṇhathā’ti 48. ‘Rājā kho bahukicco bahukaraṇīyo. Alaṃ me! Raññova hotū’ti. Siyā kho pana te, ānanda, evamassa – ‘añño nūna tena samayena jotipālo māṇavo ahosī’ti. Na kho panetaṃ, ānanda, evaṃ daṭṭhabbaṃ. Ahaṃ tena samayena jotipālo māṇavo ahosi’’nti.

    इदमवोच भगवा। अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति।

    Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

    घटिकारसुत्तं निट्ठितं पठमं।

    Ghaṭikārasuttaṃ niṭṭhitaṃ paṭhamaṃ.







    Footnotes:
    1. न अकारणे (सी॰)
    2. उत्तरासङ्ग (स्या॰ कं॰)
    3. वेहलिङ्गं (सी॰), वेभलिगं (स्या॰ कं॰), वेभलिङ्गं (पी॰)
    4. na akāraṇe (sī.)
    5. uttarāsaṅga (syā. kaṃ.)
    6. vehaliṅgaṃ (sī.), vebhaligaṃ (syā. kaṃ.), vebhaliṅgaṃ (pī.)
    7. घटीकारो (सी॰ पी॰)
    8. सोत्तिं सिनानिं (सी॰ पी॰), सोत्तिसिनानं (स्या॰ कं॰ क॰)
    9. आहर (क॰)
    10. ghaṭīkāro (sī. pī.)
    11. sottiṃ sināniṃ (sī. pī.), sottisinānaṃ (syā. kaṃ. ka.)
    12. āhara (ka.)
    13. विनिवेठेत्वा (सी॰ स्या॰ कं॰ पी॰)
    14. ससीसं नहातं (सी॰), सीसन्हातं (स्या॰ कं॰)
    15. यावेतदोहिपि (सी॰ स्या॰ कं॰ पी॰)
    16. viniveṭhetvā (sī. syā. kaṃ. pī.)
    17. sasīsaṃ nahātaṃ (sī.), sīsanhātaṃ (syā. kaṃ.)
    18. yāvetadohipi (sī. syā. kaṃ. pī.)
    19. भद्रं भद्रं (क॰)
    20. महच्‍चा राजानुभावेन (सी॰), महता राजानुभावेन (पी॰)
    21. पण्डुमुटीकस्स (सी॰ पी॰), पण्डुमुदिकस्स (स्या॰ कं॰)
    22. bhadraṃ bhadraṃ (ka.)
    23. mahaccā rājānubhāvena (sī.), mahatā rājānubhāvena (pī.)
    24. paṇḍumuṭīkassa (sī. pī.), paṇḍumudikassa (syā. kaṃ.)
    25. अत्थि (सी॰ पी॰)
    26. घटिकारे कुम्भकारे (सी॰ स्या॰ कं॰ पी॰)
    27. कुम्भकारो न मुसलेन न सहत्था पठविं खणति (स्या॰ कं॰ पी॰), कुम्भकारो न मुसलेन सहत्था पथविञ्‍च खणति (क॰)
    28. मूसिकुक्‍कुरो (सी॰ स्या॰ कं॰ पी॰)
    29. तण्डुल पभिवत्तानि (सी॰ पी॰)
    30. atthi (sī. pī.)
    31. ghaṭikāre kumbhakāre (sī. syā. kaṃ. pī.)
    32. kumbhakāro na musalena na sahatthā paṭhaviṃ khaṇati (syā. kaṃ. pī.), kumbhakāro na musalena sahatthā pathaviñca khaṇati (ka.)
    33. mūsikukkuro (sī. syā. kaṃ. pī.)
    34. taṇḍula pabhivattāni (sī. pī.)
    35. पक्‍कामिं (स्या॰ कं॰ पी॰)
    36. न विजहि (सी॰ स्या॰ कं॰ पी॰)
    37. pakkāmiṃ (syā. kaṃ. pī.)
    38. na vijahi (sī. syā. kaṃ. pī.)
    39. गन्धकुटि (सी॰)
    40. आवेसनं (सी॰ स्या॰ कं॰ पी॰)
    41. नवच्छदनं (सी॰)
    42. न चातिवस्सि (सी॰ स्या॰ कं॰ पी॰)
    43. gandhakuṭi (sī.)
    44. āvesanaṃ (sī. syā. kaṃ. pī.)
    45. navacchadanaṃ (sī.)
    46. na cātivassi (sī. syā. kaṃ. pī.)
    47. पतिग्गण्हातूति (सी॰ पी॰), पटिग्गण्हातूति (स्या॰ कं॰)
    48. patiggaṇhātūti (sī. pī.), paṭiggaṇhātūti (syā. kaṃ.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १. घटिकारसुत्तवण्णना • 1. Ghaṭikārasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १. घटिकारसुत्तवण्णना • 1. Ghaṭikārasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact