Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ३. गिरिमानन्दत्थेरगाथावण्णना

    3. Girimānandattheragāthāvaṇṇanā

    वस्सति देवोतिआदिका आयस्मतो गिरिमानन्दत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तित्वा वयप्पत्तो घरावासं वसन्तो अत्तनो भरियाय पुत्ते च कालङ्कते सोकसल्‍लसमप्पितो अरञ्‍ञं पविट्ठो सत्थारा तत्थ गन्त्वा धम्मं कथेत्वा सोकसल्‍ले अब्बूळ्हे पसन्‍नमानसो सुगन्धपुप्फेहि पूजेत्वा पञ्‍चपतिट्ठितेन वन्दित्वा सिरसि अञ्‍जलिं कत्वा अभित्थवि।

    Vassatidevotiādikā āyasmato girimānandattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā vayappatto gharāvāsaṃ vasanto attano bhariyāya putte ca kālaṅkate sokasallasamappito araññaṃ paviṭṭho satthārā tattha gantvā dhammaṃ kathetvā sokasalle abbūḷhe pasannamānaso sugandhapupphehi pūjetvā pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā abhitthavi.

    सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे बिम्बिसाररञ्‍ञो पुरोहितस्स पुत्तो हुत्वा निब्बत्ति, गिरिमानन्दोतिस्स नामं अहोसि। सो विञ्‍ञुतं पत्तो सत्थु राजगहगमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोन्तो कतिपयं दिवसं गामकावासे वसित्वा सत्थारं वन्दितुं राजगहं अगमासि। बिम्बिसारमहाराजा तस्स आगमनं सुत्वा उपसङ्कमित्वा ‘‘इधेव, भन्ते, वसथ, अहं चतूहि पच्‍चयेहि उपट्ठहामी’’ति सम्पवारेत्वा गतो बहुकिच्‍चताय न सरि। ‘‘थेरो अब्भोकासे वसती’’ति देवता थेरस्स तेमनभयेन वस्सं वारेसुं। राजा अवस्सनकारणं सल्‍लक्खेत्वा थेरस्स कुटिकं कारापेसि। थेरो कुटिकायं वसन्तो सेनासनसप्पायलाभेन समाधानं लभित्वा वीरियसमतं योजेत्वा विपस्सनं उस्सुक्‍कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.४०.४१९-४४८) –

    So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe bimbisārarañño purohitassa putto hutvā nibbatti, girimānandotissa nāmaṃ ahosi. So viññutaṃ patto satthu rājagahagamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto katipayaṃ divasaṃ gāmakāvāse vasitvā satthāraṃ vandituṃ rājagahaṃ agamāsi. Bimbisāramahārājā tassa āgamanaṃ sutvā upasaṅkamitvā ‘‘idheva, bhante, vasatha, ahaṃ catūhi paccayehi upaṭṭhahāmī’’ti sampavāretvā gato bahukiccatāya na sari. ‘‘Thero abbhokāse vasatī’’ti devatā therassa temanabhayena vassaṃ vāresuṃ. Rājā avassanakāraṇaṃ sallakkhetvā therassa kuṭikaṃ kārāpesi. Thero kuṭikāyaṃ vasanto senāsanasappāyalābhena samādhānaṃ labhitvā vīriyasamataṃ yojetvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.40.419-448) –

    ‘‘भरिया मे कालङ्कता, पुत्तो सिवथिकं गतो।

    ‘‘Bhariyā me kālaṅkatā, putto sivathikaṃ gato;

    माता पिता मता भाता, एकचितम्हि डय्हरे॥

    Mātā pitā matā bhātā, ekacitamhi ḍayhare.

    ‘‘तेन सोकेन सन्तत्तो, किसो पण्डु अहोसहं।

    ‘‘Tena sokena santatto, kiso paṇḍu ahosahaṃ;

    चित्तक्खेपो च मे आसि, तेन सोकेन अट्टितो॥

    Cittakkhepo ca me āsi, tena sokena aṭṭito.

    ‘‘सोकसल्‍लपरेतोहं, वनन्तमुपसङ्कमिं।

    ‘‘Sokasallaparetohaṃ, vanantamupasaṅkamiṃ;

    पवत्तफलं भुञ्‍जित्वा, रुक्खमूले वसामहं॥

    Pavattaphalaṃ bhuñjitvā, rukkhamūle vasāmahaṃ.

    ‘‘सुमेधो नाम सम्बुद्धो, दुक्खस्सन्तकरो जिनो।

    ‘‘Sumedho nāma sambuddho, dukkhassantakaro jino;

    ममुद्धरितुकामो सो, आगञ्छि मम सन्तिकं॥

    Mamuddharitukāmo so, āgañchi mama santikaṃ.

    ‘‘पदसद्दं सुणित्वान, सुमेधस्स महेसिनो।

    ‘‘Padasaddaṃ suṇitvāna, sumedhassa mahesino;

    पग्गहेत्वानहं सीसं, उल्‍लोकेसिं महामुनिं॥

    Paggahetvānahaṃ sīsaṃ, ullokesiṃ mahāmuniṃ.

    ‘‘उपागते महावीरे, पीति मे उदपज्‍जथ।

    ‘‘Upāgate mahāvīre, pīti me udapajjatha;

    तदासिमेकग्गमनो, दिस्वा तं लोकनायकं॥

    Tadāsimekaggamano, disvā taṃ lokanāyakaṃ.

    ‘‘सतिं पटिलभित्वान, पण्णमुट्ठिमदासहं।

    ‘‘Satiṃ paṭilabhitvāna, paṇṇamuṭṭhimadāsahaṃ;

    निसीदि भगवा तत्थ, अनुकम्पाय चक्खुमा॥

    Nisīdi bhagavā tattha, anukampāya cakkhumā.

    ‘‘निसज्‍ज तत्थ भगवा, सुमेधो लोकनायको।

    ‘‘Nisajja tattha bhagavā, sumedho lokanāyako;

    धम्मं मे कथयी बुद्धो, सोकसल्‍लविनोदनं॥

    Dhammaṃ me kathayī buddho, sokasallavinodanaṃ.

    ‘‘अनव्हिता ततो आगुं, अननुञ्‍ञाता इतो गता।

    ‘‘Anavhitā tato āguṃ, ananuññātā ito gatā;

    यथागता तथा गता, तत्थ का परिदेवना॥

    Yathāgatā tathā gatā, tattha kā paridevanā.

    ‘‘यथापि पथिका सत्ता, वस्समानाय वुट्ठिया।

    ‘‘Yathāpi pathikā sattā, vassamānāya vuṭṭhiyā;

    सभण्डा उपगच्छन्ति, वस्सस्सापतनाय ते॥

    Sabhaṇḍā upagacchanti, vassassāpatanāya te.

    ‘‘वस्से च ते ओरमिते, सम्पयन्ति यदिच्छकं।

    ‘‘Vasse ca te oramite, sampayanti yadicchakaṃ;

    एवं माता पिता तुय्हं, तत्थ का परिदेवना॥

    Evaṃ mātā pitā tuyhaṃ, tattha kā paridevanā.

    ‘‘आगन्तुका पाहुनका, चलितेरितकम्पिता।

    ‘‘Āgantukā pāhunakā, caliteritakampitā;

    एवं माता पिता तुय्हं, तत्थ का परिदेवना॥

    Evaṃ mātā pitā tuyhaṃ, tattha kā paridevanā.

    ‘‘यथापि उरगो जिण्णं, हित्वा गच्छति सं तचं।

    ‘‘Yathāpi urago jiṇṇaṃ, hitvā gacchati saṃ tacaṃ;

    एवं माता पिता तुय्हं, सं तनुं इध हीयरे॥

    Evaṃ mātā pitā tuyhaṃ, saṃ tanuṃ idha hīyare.

    ‘‘बुद्धस्स गिरमञ्‍ञाय, सोकसल्‍लं विवज्‍जयिं।

    ‘‘Buddhassa giramaññāya, sokasallaṃ vivajjayiṃ;

    पामोज्‍जं जनयित्वान, बुद्धसेट्ठं अवन्दहं॥

    Pāmojjaṃ janayitvāna, buddhaseṭṭhaṃ avandahaṃ.

    ‘‘वन्दित्वान महानागं, पूजयिं गिरिमञ्‍जरिं।

    ‘‘Vanditvāna mahānāgaṃ, pūjayiṃ girimañjariṃ;

    दिब्बगन्धं सम्पवन्तं, सुमेधं लोकनायकं॥

    Dibbagandhaṃ sampavantaṃ, sumedhaṃ lokanāyakaṃ.

    ‘‘पूजयित्वान सम्बुद्धं, सिरे कत्वान अञ्‍जलिं।

    ‘‘Pūjayitvāna sambuddhaṃ, sire katvāna añjaliṃ;

    अनुस्सरं गुणग्गानि, सन्थविं लोकनायकं॥

    Anussaraṃ guṇaggāni, santhaviṃ lokanāyakaṃ.

    ‘‘नित्तिण्णोसि महावीर, सब्बञ्‍ञु लोकनायक।

    ‘‘Nittiṇṇosi mahāvīra, sabbaññu lokanāyaka;

    सब्बे सत्ते उद्धरसि, ञाणेन त्वं महामुने॥

    Sabbe satte uddharasi, ñāṇena tvaṃ mahāmune.

    ‘‘विमतिं द्वेळ्हकं वापि, सञ्छिन्दसि महामुने।

    ‘‘Vimatiṃ dveḷhakaṃ vāpi, sañchindasi mahāmune;

    पटिपादेसि मे मग्गं, तव ञाणेन चक्खुम॥

    Paṭipādesi me maggaṃ, tava ñāṇena cakkhuma.

    ‘‘अरहा वसिपत्ता च, छळभिञ्‍ञा महिद्धिका।

    ‘‘Arahā vasipattā ca, chaḷabhiññā mahiddhikā;

    अन्तलिक्खचरा धीरा, परिवारेन्ति तावदे॥

    Antalikkhacarā dhīrā, parivārenti tāvade.

    ‘‘पटिपन्‍ना च सेखा च, फलट्ठा सन्ति सावका।

    ‘‘Paṭipannā ca sekhā ca, phalaṭṭhā santi sāvakā;

    सुरोदयेव पदुमा, पुप्फन्ति तव सावका॥

    Surodayeva padumā, pupphanti tava sāvakā.

    ‘‘महासमुद्दोवक्खोभो , अतुलोपि दुरुत्तरो।

    ‘‘Mahāsamuddovakkhobho , atulopi duruttaro;

    एवं ञाणेन सम्पन्‍नो, अप्पमेय्योसि चक्खुम॥

    Evaṃ ñāṇena sampanno, appameyyosi cakkhuma.

    ‘‘वन्दित्वाहं लोकजिनं, चक्खुमन्तं महायसं।

    ‘‘Vanditvāhaṃ lokajinaṃ, cakkhumantaṃ mahāyasaṃ;

    पुथुदिसा नमस्सन्तो, पटिकुटिको आगञ्छहं॥

    Puthudisā namassanto, paṭikuṭiko āgañchahaṃ.

    ‘‘देवलोका चवित्वान, सम्पजानो पतिस्सतो।

    ‘‘Devalokā cavitvāna, sampajāno patissato;

    ओक्‍कमिं मातुया कुच्छिं, सन्धावन्तो भवाभवे॥

    Okkamiṃ mātuyā kucchiṃ, sandhāvanto bhavābhave.

    ‘‘अगारा अभिनिक्खम्म, पब्बजिं अनगारियं।

    ‘‘Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;

    आतापी निपको झायी, पटिसल्‍लानगोचरो॥

    Ātāpī nipako jhāyī, paṭisallānagocaro.

    ‘‘पधानं पदहित्वान, तोसयित्वा महामुनिं।

    ‘‘Padhānaṃ padahitvāna, tosayitvā mahāmuniṃ;

    चन्दोवब्भघना मुत्तो, विचरामि अहं सदा॥

    Candovabbhaghanā mutto, vicarāmi ahaṃ sadā.

    ‘‘विवेकमनुयुत्तोम्हि, उपसन्तो निरूपधि।

    ‘‘Vivekamanuyuttomhi, upasanto nirūpadhi;

    सब्बासवे परिञ्‍ञाय, विहरामि अनासवो॥

    Sabbāsave pariññāya, viharāmi anāsavo.

    ‘‘तिंसकप्पसहस्सम्हि, यं बुद्धमभिपूजयिं।

    ‘‘Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अथ थेरस्स अरहत्तप्पत्तिया हट्ठतुट्ठे विय देवे वस्सन्ते उपरि तं वस्सने नियोजनमुखेन अञ्‍ञं ब्याकरोन्तो –

    Atha therassa arahattappattiyā haṭṭhatuṭṭhe viya deve vassante upari taṃ vassane niyojanamukhena aññaṃ byākaronto –

    ३२५.

    325.

    ‘‘वस्सति देवो यथासुगीतं, छन्‍ना मे कुटिका सुखा निवाता।

    ‘‘Vassati devo yathāsugītaṃ, channā me kuṭikā sukhā nivātā;

    तस्सं विहरामि वूपसन्तो, अथ चे पत्थयसी पवस्स देव॥

    Tassaṃ viharāmi vūpasanto, atha ce patthayasī pavassa deva.

    ३२६.

    326.

    ‘‘वस्सति देवो यथासुगीतं, छन्‍ना मे कुटिका सुखा निवाता।

    ‘‘Vassati devo yathāsugītaṃ, channā me kuṭikā sukhā nivātā;

    तस्सं विहरामि सन्तचित्तो, अथ चे पत्थयसी पवस्स देव॥

    Tassaṃ viharāmi santacitto, atha ce patthayasī pavassa deva.

    ३२७.

    327.

    ‘‘वस्सति देवो…पे॰… तस्सं विहरामि वीतरागो…पे॰…॥

    ‘‘Vassati devo…pe… tassaṃ viharāmi vītarāgo…pe….

    ३२८.

    328.

    ‘‘वस्सति देवो…पे॰… तस्सं विहरामि वीतदोसो…पे॰…॥

    ‘‘Vassati devo…pe… tassaṃ viharāmi vītadoso…pe….

    ३२९.

    329.

    ‘‘वस्सति देवो…पे॰… तस्सं विहरामि वीतमोहो।

    ‘‘Vassati devo…pe… tassaṃ viharāmi vītamoho;

    अथ चे पत्थयसी पवस्स देवा’’ति॥ – इमा पञ्‍च गाथा अभासि।

    Atha ce patthayasī pavassa devā’’ti. – imā pañca gāthā abhāsi;

    तत्थ यथासुगीतन्ति सुगीतानुरूपं, सुन्दरस्स अत्तनो मेघगीतस्स अनुरूपमेवाति अत्थो। वलाहको हि यथा अगज्‍जन्तो केवलं वस्सन्तो न सोभति, एवं सतपटलसहस्सपटलेन उट्ठहित्वा थनयन्तो गज्‍जन्तो विज्‍जुल्‍लता निच्छारेन्तोपि अवस्सन्तो न सोभति, तथाभूतो पन हुत्वा वस्सन्तो सोभतीति वुत्तं ‘‘वस्सति देवो यथासुगीत’’न्ति। तेनाह – ‘‘अभित्थनय, पज्‍जुन्‍न’’ , (चरिया॰ ३.८९; जा॰ १.१.७५) ‘‘गज्‍जिता चेव वस्सिता चा’’ति (अ॰ नि॰ ४.१०१; पु॰ प॰ १५७) च। तस्सं विहरामीति तस्सं कुटिकायं अरियविहारगब्भेन इरियापथविहारेन विहरामि। वूपसन्तचित्तोति अग्गफलसमाधिना सम्मदेव उपसन्तमानसो।

    Tattha yathāsugītanti sugītānurūpaṃ, sundarassa attano meghagītassa anurūpamevāti attho. Valāhako hi yathā agajjanto kevalaṃ vassanto na sobhati, evaṃ satapaṭalasahassapaṭalena uṭṭhahitvā thanayanto gajjanto vijjullatā nicchārentopi avassanto na sobhati, tathābhūto pana hutvā vassanto sobhatīti vuttaṃ ‘‘vassati devo yathāsugīta’’nti. Tenāha – ‘‘abhitthanaya, pajjunna’’ , (cariyā. 3.89; jā. 1.1.75) ‘‘gajjitā ceva vassitā cā’’ti (a. ni. 4.101; pu. pa. 157) ca. Tassaṃ viharāmīti tassaṃ kuṭikāyaṃ ariyavihāragabbhena iriyāpathavihārena viharāmi. Vūpasantacittoti aggaphalasamādhinā sammadeva upasantamānaso.

    एवं थेरस्स अनेकवारं कतं उय्योजनं सिरसा सम्पटिच्छन्तो वलाहकदेवपुत्तो निन्‍नञ्‍च थलञ्‍च पूरेन्तो महावस्सं वस्सापेसि।

    Evaṃ therassa anekavāraṃ kataṃ uyyojanaṃ sirasā sampaṭicchanto valāhakadevaputto ninnañca thalañca pūrento mahāvassaṃ vassāpesi.

    गिरिमानन्दत्थेरगाथावण्णना निट्ठिता।

    Girimānandattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ३. गिरिमानन्दत्थेरगाथा • 3. Girimānandattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact