Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथापाळि • Theragāthāpāḷi

    २. गोदत्तत्थेरगाथा

    2. Godattattheragāthā

    ६५९.

    659.

    ‘‘यथापि भद्दो आजञ्‍ञो, धुरे युत्तो धुरस्सहो 1

    ‘‘Yathāpi bhaddo ājañño, dhure yutto dhurassaho 2;

    मथितो अतिभारेन, संयुगं नातिवत्तति॥

    Mathito atibhārena, saṃyugaṃ nātivattati.

    ६६०.

    660.

    ‘‘एवं पञ्‍ञाय ये तित्ता, समुद्दो वारिना यथा।

    ‘‘Evaṃ paññāya ye tittā, samuddo vārinā yathā;

    न परे अतिमञ्‍ञन्ति, अरियधम्मोव पाणिनं॥

    Na pare atimaññanti, ariyadhammova pāṇinaṃ.

    ६६१.

    661.

    ‘‘काले कालवसं पत्ता, भवाभववसं गता।

    ‘‘Kāle kālavasaṃ pattā, bhavābhavavasaṃ gatā;

    नरा दुक्खं निगच्छन्ति, तेध सोचन्ति माणवा 3

    Narā dukkhaṃ nigacchanti, tedha socanti māṇavā 4.

    ६६२.

    662.

    ‘‘उन्‍नता सुखधम्मेन, दुक्खधम्मेन चोनता।

    ‘‘Unnatā sukhadhammena, dukkhadhammena conatā;

    द्वयेन बाला हञ्‍ञन्ति, यथाभूतं अदस्सिनो॥

    Dvayena bālā haññanti, yathābhūtaṃ adassino.

    ६६३.

    663.

    ‘‘ये च दुक्खे सुखस्मिञ्‍च, मज्झे सिब्बिनिमच्‍चगू।

    ‘‘Ye ca dukkhe sukhasmiñca, majjhe sibbinimaccagū;

    ठिता ते इन्दखीलोव, न ते उन्‍नतओनता॥

    Ṭhitā te indakhīlova, na te unnataonatā.

    ६६४.

    664.

    ‘‘न हेव लाभे नालाभे, न यसे न च कित्तिया।

    ‘‘Na heva lābhe nālābhe, na yase na ca kittiyā;

    न निन्दायं पसंसाय, न ते दुक्खे सुखम्हि॥

    Na nindāyaṃ pasaṃsāya, na te dukkhe sukhamhi.

    ६६५.

    665.

    ‘‘सब्बत्थ ते न लिम्पन्ति, उदबिन्दुव पोक्खरे।

    ‘‘Sabbattha te na limpanti, udabinduva pokkhare;

    सब्बत्थ सुखिता धीरा, सब्बत्थ अपराजिता॥

    Sabbattha sukhitā dhīrā, sabbattha aparājitā.

    ६६६.

    666.

    ‘‘धम्मेन च अलाभो यो, यो च लाभो अधम्मिको।

    ‘‘Dhammena ca alābho yo, yo ca lābho adhammiko;

    अलाभो धम्मिको सेय्यो, यं चे लाभो अधम्मिको॥

    Alābho dhammiko seyyo, yaṃ ce lābho adhammiko.

    ६६७.

    667.

    ‘‘यसो च अप्पबुद्धीनं, विञ्‍ञूनं अयसो च यो।

    ‘‘Yaso ca appabuddhīnaṃ, viññūnaṃ ayaso ca yo;

    अयसोव सेय्यो विञ्‍ञूनं, न यसो अप्पबुद्धिनं॥

    Ayasova seyyo viññūnaṃ, na yaso appabuddhinaṃ.

    ६६८.

    668.

    ‘‘दुम्मेधेहि पसंसा च, विञ्‍ञूहि गरहा च या।

    ‘‘Dummedhehi pasaṃsā ca, viññūhi garahā ca yā;

    गरहाव सेय्यो विञ्‍ञूहि, यं चे बालप्पसंसना॥

    Garahāva seyyo viññūhi, yaṃ ce bālappasaṃsanā.

    ६६९.

    669.

    ‘‘सुखञ्‍च काममयिकं, दुक्खञ्‍च पविवेकियं।

    ‘‘Sukhañca kāmamayikaṃ, dukkhañca pavivekiyaṃ;

    पविवेकदुक्खं सेय्यो, यं चे काममयं सुखं॥

    Pavivekadukkhaṃ seyyo, yaṃ ce kāmamayaṃ sukhaṃ.

    ६७०.

    670.

    ‘‘जीवितञ्‍च अधम्मेन, धम्मेन मरणञ्‍च यं।

    ‘‘Jīvitañca adhammena, dhammena maraṇañca yaṃ;

    मरणं धम्मिकं सेय्यो, यं चे जीवे अधम्मिकं॥

    Maraṇaṃ dhammikaṃ seyyo, yaṃ ce jīve adhammikaṃ.

    ६७१.

    671.

    ‘‘कामकोपप्पहीना ये, सन्तचित्ता भवाभवे।

    ‘‘Kāmakopappahīnā ye, santacittā bhavābhave;

    चरन्ति लोके असिता, नत्थि तेसं पियापियं॥

    Caranti loke asitā, natthi tesaṃ piyāpiyaṃ.

    ६७२.

    672.

    ‘‘भावयित्वान बोज्झङ्गे, इन्द्रियानि बलानि च।

    ‘‘Bhāvayitvāna bojjhaṅge, indriyāni balāni ca;

    पप्पुय्य परमं सन्तिं, परिनिब्बन्तिनासवा’’ति॥

    Pappuyya paramaṃ santiṃ, parinibbantināsavā’’ti.

    … गोदत्तो थेरो…।

    … Godatto thero….

    चुद्दसकनिपातो निट्ठितो।

    Cuddasakanipāto niṭṭhito.

    तत्रुद्दानं –

    Tatruddānaṃ –

    रेवतो चेव गोदत्तो, थेरा द्वे ते महिद्धिका।

    Revato ceva godatto, therā dve te mahiddhikā;

    चुद्दसम्हि निपातम्हि, गाथायो अट्ठवीसतीति॥

    Cuddasamhi nipātamhi, gāthāyo aṭṭhavīsatīti.







    Footnotes:
    1. धुरासहो (अट्ठ॰)
    2. dhurāsaho (aṭṭha.)
    3. मानवा (सी॰)
    4. mānavā (sī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā / २. गोदत्तत्थेरगाथावण्णना • 2. Godattattheragāthāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact