Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. गोदत्तत्थेरगाथावण्णना

    2. Godattattheragāthāvaṇṇanā

    यथापि भद्दोतिआदिका आयस्मतो गोदत्तत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सत्थवाहकुले निब्बत्तो। गोदत्तोति नामेन वयप्पत्तो पितरि कालङ्कते कुटुम्बं सण्ठपेन्तो पञ्‍चहि सकटसतेहि भण्डं आदाय अपरापरं सञ्‍चरित्वा वाणिज्‍जेन जीविकं कप्पेति यथाविभवं पुञ्‍ञानिपि करोति। सो एकदिवसं अन्तरामग्गे धुरे युत्तगोणे वहितुं असक्‍कोन्ते पतिते मनुस्सेसु तं वुट्ठापेतुं असक्‍कोन्तेसु सयमेव गन्त्वा तं नङ्गुट्ठे गाळ्हं विज्झि। गोणो ‘‘अयं असप्पुरिसो मम बलाबलं अजानन्तो गाळ्हं विज्झती’’ति कुद्धो मनुस्सवाचाय, ‘‘भो गोदत्त, अहं एत्तकं कालं अत्तनो बलं अनिगुहन्तो तुय्हं भारं वहिं, अज्‍ज पन असमत्थभावेन पतितं मं अतिविय बाधसि, होतु, इतो चवित्वा निब्बत्तनिब्बत्तट्ठाने तं बाधेतुं समत्थो पटिसत्तु भवेय्य’’न्ति पत्थनानुरूपेन अक्‍कोसि। तं सुत्वा गोदत्तो ‘‘एवं नाम सत्ते बाधेत्वा किं इमाय जीविकाया’’ति संवेगजातो सब्बं विभवं पहाय अञ्‍ञतरस्स महाथेरस्स सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पत्वा समापत्तिसुखेन वीतिनामेन्तो एकदिवसं अत्तनो सन्तिकं उपगतानं गहट्ठपब्बजितानं अरियगणानं लोकधम्मे आरब्भ धम्मं कथेन्तो –

    Yathāpi bhaddotiādikā āyasmato godattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ satthavāhakule nibbatto. Godattoti nāmena vayappatto pitari kālaṅkate kuṭumbaṃ saṇṭhapento pañcahi sakaṭasatehi bhaṇḍaṃ ādāya aparāparaṃ sañcaritvā vāṇijjena jīvikaṃ kappeti yathāvibhavaṃ puññānipi karoti. So ekadivasaṃ antarāmagge dhure yuttagoṇe vahituṃ asakkonte patite manussesu taṃ vuṭṭhāpetuṃ asakkontesu sayameva gantvā taṃ naṅguṭṭhe gāḷhaṃ vijjhi. Goṇo ‘‘ayaṃ asappuriso mama balābalaṃ ajānanto gāḷhaṃ vijjhatī’’ti kuddho manussavācāya, ‘‘bho godatta, ahaṃ ettakaṃ kālaṃ attano balaṃ aniguhanto tuyhaṃ bhāraṃ vahiṃ, ajja pana asamatthabhāvena patitaṃ maṃ ativiya bādhasi, hotu, ito cavitvā nibbattanibbattaṭṭhāne taṃ bādhetuṃ samattho paṭisattu bhaveyya’’nti patthanānurūpena akkosi. Taṃ sutvā godatto ‘‘evaṃ nāma satte bādhetvā kiṃ imāya jīvikāyā’’ti saṃvegajāto sabbaṃ vibhavaṃ pahāya aññatarassa mahātherassa santike pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ patvā samāpattisukhena vītināmento ekadivasaṃ attano santikaṃ upagatānaṃ gahaṭṭhapabbajitānaṃ ariyagaṇānaṃ lokadhamme ārabbha dhammaṃ kathento –

    ६५९.

    659.

    ‘‘यथापि भद्दो आजञ्‍ञो, धुरे युत्तो धुरस्सहो।

    ‘‘Yathāpi bhaddo ājañño, dhure yutto dhurassaho;

    मथितो अतिभारेन, संयुगं नातिवत्तति॥

    Mathito atibhārena, saṃyugaṃ nātivattati.

    ६६०.

    660.

    ‘‘एवं पञ्‍ञाय ये तित्ता, समुद्दो वारिना यथा।

    ‘‘Evaṃ paññāya ye tittā, samuddo vārinā yathā;

    न परे अतिमञ्‍ञन्ति, अरियधम्मोव पाणिनं॥

    Na pare atimaññanti, ariyadhammova pāṇinaṃ.

    ६६१.

    661.

    ‘‘काले कालवसं पत्ता, भवाभववसं गता।

    ‘‘Kāle kālavasaṃ pattā, bhavābhavavasaṃ gatā;

    नरा दुक्खं निगच्छन्ति, तेध सोचन्ति माणवा॥

    Narā dukkhaṃ nigacchanti, tedha socanti māṇavā.

    ६६२.

    662.

    ‘‘उन्‍नता सुखधम्मेन, दुक्खधम्मेन चोनता।

    ‘‘Unnatā sukhadhammena, dukkhadhammena conatā;

    द्वयेन बाला हञ्‍ञन्ति, यथाभूतं अदस्सिनो॥

    Dvayena bālā haññanti, yathābhūtaṃ adassino.

    ६६३.

    663.

    ‘‘ये च दुक्खे सुखस्मिञ्‍च, मज्झे सिब्बिनिमच्‍चगू।

    ‘‘Ye ca dukkhe sukhasmiñca, majjhe sibbinimaccagū;

    ठिता ते इन्दखीलोव, न ते उन्‍नतओनता॥

    Ṭhitā te indakhīlova, na te unnataonatā.

    ६६४.

    664.

    ‘‘न हेव लाभे नालाभे, न यसे न च कित्तिया।

    ‘‘Na heva lābhe nālābhe, na yase na ca kittiyā;

    न निन्दायं पसंसाय, न ते दुक्खे सुखम्हि च॥

    Na nindāyaṃ pasaṃsāya, na te dukkhe sukhamhi ca.

    ६६५.

    665.

    ‘‘सब्बत्थ ते न लिम्पन्ति, उदबिन्दुव पोक्खरे।

    ‘‘Sabbattha te na limpanti, udabinduva pokkhare;

    सब्बत्थ सुखिता धीरा, सब्बत्थ अपराजिता॥

    Sabbattha sukhitā dhīrā, sabbattha aparājitā.

    ६६६.

    666.

    ‘‘धम्मेन च अलाभो यो, यो च लाभो अधम्मिको।

    ‘‘Dhammena ca alābho yo, yo ca lābho adhammiko;

    अलाभो धम्मिको सेय्यो, यञ्‍चे लाभो अधम्मिको॥

    Alābho dhammiko seyyo, yañce lābho adhammiko.

    ६६७.

    667.

    ‘‘यसो च अप्पबुद्धीनं, विञ्‍ञूनं अयसो च यो।

    ‘‘Yaso ca appabuddhīnaṃ, viññūnaṃ ayaso ca yo;

    अयसोव सेय्यो विञ्‍ञूनं, न यसो अप्पबुद्धिनं॥

    Ayasova seyyo viññūnaṃ, na yaso appabuddhinaṃ.

    ६६८.

    668.

    ‘‘दुम्मेधेहि पसंसा च, विञ्‍ञूहि गरहा च या।

    ‘‘Dummedhehi pasaṃsā ca, viññūhi garahā ca yā;

    गरहाव सेय्यो विञ्‍ञूहि, यञ्‍चे बालप्पसंसना॥

    Garahāva seyyo viññūhi, yañce bālappasaṃsanā.

    ६६९.

    669.

    ‘‘सुखञ्‍च काममयिकं, दुक्खञ्‍च पविवेकियं।

    ‘‘Sukhañca kāmamayikaṃ, dukkhañca pavivekiyaṃ;

    पविवेकदुक्खं सेय्यो, यञ्‍चे काममयं सुखं॥

    Pavivekadukkhaṃ seyyo, yañce kāmamayaṃ sukhaṃ.

    ६७०.

    670.

    ‘‘जीवितञ्‍च अधम्मेन, धम्मेन मरणञ्‍च यं।

    ‘‘Jīvitañca adhammena, dhammena maraṇañca yaṃ;

    मरणं धम्मिकं सेय्यो, यञ्‍चे जीवे अधम्मिकं॥

    Maraṇaṃ dhammikaṃ seyyo, yañce jīve adhammikaṃ.

    ६७१.

    671.

    ‘‘कामकोपप्पहीना ये, सन्तचित्ता भवाभवे।

    ‘‘Kāmakopappahīnā ye, santacittā bhavābhave;

    चरन्ति लोके असिता, नत्थि तेसं पियापियं॥

    Caranti loke asitā, natthi tesaṃ piyāpiyaṃ.

    ६७२.

    672.

    ‘‘भावयित्वान बोज्झङ्गे, इन्द्रियानि बलानि च।

    ‘‘Bhāvayitvāna bojjhaṅge, indriyāni balāni ca;

    पप्पुय्य परमं सन्तिं, परिनिब्बन्तिनासवा’’ति॥ – इमा गाथा अभासि।

    Pappuyya paramaṃ santiṃ, parinibbantināsavā’’ti. – imā gāthā abhāsi;

    तत्थ आजञ्‍ञोति, उसभाजानीयो। धुरे युत्तोति, सकटधुरे योजितो। धुरस्सहोति, धुरवाहो। गाथासुखत्थञ्‍चेत्थ द्विसकारतो निद्देसो कतो, सकटभारं वहितुं समत्थोति अत्थो। मथितो अतिभारेनाति, अतिभारेन गरुभारेन पीळितो। ‘‘मद्दितो’’तिपि पाळि, सो एवत्थो। संयुगन्ति, अत्तनो खन्धे ठपितं युगं नातिवत्तति न अतिक्‍कामेति, सम्मा यो उद्धरित्वा धुरं छड्डेत्वा न तिट्ठति। एवन्ति यथा सो धोरय्हो अत्तनो भद्राजानीयताय अत्तनो धीरवीरताय अत्तनो भारं नातिवत्तति न परिच्‍चजति, एवं ये वारिना विय महासमुद्दो लोकियलोकुत्तराय पञ्‍ञाय तित्ता धाता परिपुण्णा, ते परे निहीनपञ्‍ञे न अतिमञ्‍ञन्ति, न परिभवन्ति। तत्थ कारणमाह ‘‘अरियधम्मोव पाणिन’’न्ति, पाणिनं सत्तेसु अयं अरियानं धम्मो यदिदं तेसं पञ्‍ञाय पारिपूरिं गतत्ता लाभादिना अत्तानुक्‍कंसनं विय अलाभादिना परेसं अवम्भनं।

    Tattha ājaññoti, usabhājānīyo. Dhure yuttoti, sakaṭadhure yojito. Dhurassahoti, dhuravāho. Gāthāsukhatthañcettha dvisakārato niddeso kato, sakaṭabhāraṃ vahituṃ samatthoti attho. Mathito atibhārenāti, atibhārena garubhārena pīḷito. ‘‘Maddito’’tipi pāḷi, so evattho. Saṃyuganti, attano khandhe ṭhapitaṃ yugaṃ nātivattati na atikkāmeti, sammā yo uddharitvā dhuraṃ chaḍḍetvā na tiṭṭhati. Evanti yathā so dhorayho attano bhadrājānīyatāya attano dhīravīratāya attano bhāraṃ nātivattati na pariccajati, evaṃ ye vārinā viya mahāsamuddo lokiyalokuttarāya paññāya tittā dhātā paripuṇṇā, te pare nihīnapaññe na atimaññanti, na paribhavanti. Tattha kāraṇamāha ‘‘ariyadhammova pāṇina’’nti, pāṇinaṃ sattesu ayaṃ ariyānaṃ dhammo yadidaṃ tesaṃ paññāya pāripūriṃ gatattā lābhādinā attānukkaṃsanaṃ viya alābhādinā paresaṃ avambhanaṃ.

    एवं पञ्‍ञापारिपूरिया अरियानं सुखविहारं दस्सेत्वा तदभावतो अनरियानं दुक्खविहारं दस्सेतुं ‘‘काले’’तिआदि वुत्तं। तत्थ कालेति लाभालाभादिना समङ्गीभूतकाले। कालवसं पत्ताति लाभादिकालस्स च वसं उपगता, लाभादिना सोमनस्सिता अलाभादिना च दोमनस्सिताति अत्थो। भवाभववसं गताति भवस्स अभवस्स च वसं उपगता वुद्धिहानियो अनुवत्तन्ता ते। नरा दुक्खं निगच्छन्ति, तेध सोचन्ति माणवाति ते नरा ‘‘माणवा’’ति लद्धनामा सत्ता लाभालाभादिवसेन वुद्धिहानिवसेन अनुरोधपटिविरोधं आपन्‍ना इधलोके सोचन्ति, परलोके च निरयादिदुक्खं गच्छन्ति पापुणन्तीति अत्थो।

    Evaṃ paññāpāripūriyā ariyānaṃ sukhavihāraṃ dassetvā tadabhāvato anariyānaṃ dukkhavihāraṃ dassetuṃ ‘‘kāle’’tiādi vuttaṃ. Tattha kāleti lābhālābhādinā samaṅgībhūtakāle. Kālavasaṃ pattāti lābhādikālassa ca vasaṃ upagatā, lābhādinā somanassitā alābhādinā ca domanassitāti attho. Bhavābhavavasaṃ gatāti bhavassa abhavassa ca vasaṃ upagatā vuddhihāniyo anuvattantā te. Narā dukkhaṃ nigacchanti, tedha socanti māṇavāti te narā ‘‘māṇavā’’ti laddhanāmā sattā lābhālābhādivasena vuddhihānivasena anurodhapaṭivirodhaṃ āpannā idhaloke socanti, paraloke ca nirayādidukkhaṃ gacchanti pāpuṇantīti attho.

    ‘‘उन्‍नता’’तिआदिनापि लोकधम्मवसेन सत्तानं अनत्थप्पत्तिमेव दस्सेति। तत्थ उन्‍नता सुखधम्मेनाति सुखहेतुना सुखपच्‍चयेन भोगसम्पत्तिआदिना उन्‍नतिं गता, भोगमदादिना मत्ताति अत्थो। दुक्खधम्मेन चोनताति दुक्खहेतुना दुक्खपच्‍चयेन भोगविपत्तिआदिना निहीनतं गता दालिद्दियादिना कापञ्‍ञतं पत्ता। द्वयेनाति यथावुत्तेन उन्‍नतिओनतिद्वयेन लाभालाभादिद्वयेन वा बालपुथुज्‍जना हञ्‍ञन्ति, अनुरोधपटिविरोधवसेन विबाधीयन्ति पीळियन्ति। कस्मा? यथाभूतं अदस्सिनो यस्मा ते धम्मसभावं याथावतो नब्भञ्‍ञंसु, परिञ्‍ञातक्खन्धा पहीनकिलेसा च न होन्ति, तस्माति अत्थो। ‘‘यथाभूतं अदस्सना’’तिपि पठन्ति, अदस्सनहेतूति अत्थो। ये च दुक्खे सुखस्मिञ्‍च, मज्झे सिब्बिनिमच्‍चगूति ये पन अरिया दुक्खवेदनाय सुखवेदनाय मज्झत्ततावेदनाय च तप्पटिबद्धं छन्दरागभूतं सिब्बिनिं तण्हं अग्गमग्गाधिगमेन अच्‍चगू अतिक्‍कमिंसु, ते इन्दखीलो विय वातेहि लोकधम्मेहि असम्पकम्पिया ठिता, न ते उन्‍नतओनता, कदाचिपि उन्‍नता वा ओनता वा न होन्ति सब्बसो अनुनयपटिघाभावतो।

    ‘‘Unnatā’’tiādināpi lokadhammavasena sattānaṃ anatthappattimeva dasseti. Tattha unnatā sukhadhammenāti sukhahetunā sukhapaccayena bhogasampattiādinā unnatiṃ gatā, bhogamadādinā mattāti attho. Dukkhadhammena conatāti dukkhahetunā dukkhapaccayena bhogavipattiādinā nihīnataṃ gatā dāliddiyādinā kāpaññataṃ pattā. Dvayenāti yathāvuttena unnationatidvayena lābhālābhādidvayena vā bālaputhujjanā haññanti, anurodhapaṭivirodhavasena vibādhīyanti pīḷiyanti. Kasmā? Yathābhūtaṃ adassino yasmā te dhammasabhāvaṃ yāthāvato nabbhaññaṃsu, pariññātakkhandhā pahīnakilesā ca na honti, tasmāti attho. ‘‘Yathābhūtaṃ adassanā’’tipi paṭhanti, adassanahetūti attho. Ye ca dukkhe sukhasmiñca, majjhe sibbinimaccagūti ye pana ariyā dukkhavedanāya sukhavedanāya majjhattatāvedanāya ca tappaṭibaddhaṃ chandarāgabhūtaṃ sibbiniṃ taṇhaṃ aggamaggādhigamena accagū atikkamiṃsu, te indakhīlo viya vātehi lokadhammehi asampakampiyā ṭhitā, na te unnataonatā, kadācipi unnatā vā onatā vā na honti sabbaso anunayapaṭighābhāvato.

    एवं वेदनाधिट्ठानं अरहतो अनुपलेपं दस्सेत्वा इदानि लोकधम्मे विभजित्वा सब्बत्थकमेवस्स अनुपलेपं दस्सेन्तो ‘‘न हेवा’’तिआदिमाह। तत्थ लाभेति चीवरादीनं पच्‍चयानं पटिलाभे। अलाभेति तेसंयेव अप्पटिलाभे अपगमे। न यसेति परिवारहानियं अकित्तियञ्‍च। कित्तियाति परम्मुखा कित्तने पत्थटयसतायं। निन्दायन्ति सम्मुखा गरहायं। पसंसायन्ति, पच्‍चक्खतो गुणाभित्थवने। दुक्खेति दुक्खे उप्पन्‍ने। सुखेति एत्थापि एसेव नयो।

    Evaṃ vedanādhiṭṭhānaṃ arahato anupalepaṃ dassetvā idāni lokadhamme vibhajitvā sabbatthakamevassa anupalepaṃ dassento ‘‘na hevā’’tiādimāha. Tattha lābheti cīvarādīnaṃ paccayānaṃ paṭilābhe. Alābheti tesaṃyeva appaṭilābhe apagame. Na yaseti parivārahāniyaṃ akittiyañca. Kittiyāti parammukhā kittane patthaṭayasatāyaṃ. Nindāyanti sammukhā garahāyaṃ. Pasaṃsāyanti, paccakkhato guṇābhitthavane. Dukkheti dukkhe uppanne. Sukheti etthāpi eseva nayo.

    सब्बत्थाति सब्बस्मिं यथावुत्ते अट्ठविधेपि लोकधम्मे, सब्बत्थ वा रूपादिके विसये ते खीणासवा न लिम्पन्ति सब्बसो पहीनकिलेसत्ता। यथा किं? उदबिन्दुव पोक्खरे यथा कमलदले जलबिन्दु अल्‍लीयित्वा ठितम्पि तेन न लिम्पति, जलबिन्दुना च कमलदलं, अञ्‍ञदत्थु विसंसट्ठमेव, एवमेतेपि उपट्ठिते लाभादिके, आपाथगते रूपादिआरम्मणे च विसंसट्ठा एवं। ततो एव धीरा पण्डिता सब्बत्थ लाभादीसु ञाणमुखेन पियनिमित्तानं सोकादीनञ्‍च अभावतो सुखिता लाभादीहि च अनभिभवनीयतो सब्बत्थ अपराजिताव होन्ति।

    Sabbatthāti sabbasmiṃ yathāvutte aṭṭhavidhepi lokadhamme, sabbattha vā rūpādike visaye te khīṇāsavā na limpanti sabbaso pahīnakilesattā. Yathā kiṃ? Udabinduva pokkhare yathā kamaladale jalabindu allīyitvā ṭhitampi tena na limpati, jalabindunā ca kamaladalaṃ, aññadatthu visaṃsaṭṭhameva, evametepi upaṭṭhite lābhādike, āpāthagate rūpādiārammaṇe ca visaṃsaṭṭhā evaṃ. Tato eva dhīrā paṇḍitā sabbattha lābhādīsu ñāṇamukhena piyanimittānaṃ sokādīnañca abhāvato sukhitā lābhādīhi ca anabhibhavanīyato sabbattha aparājitāva honti.

    इदानि लाभालाभादीसु सेय्यं निद्धारेत्वा दस्सेन्तो ‘‘धम्मेना’’तिआदिमाह। तत्थ धम्मेन च अलाभो योति यो धम्मं रक्खन्तस्स तंनिमित्तं अलाभो लाभाभावो, लाभहानि। यो च लाभो अधम्मिको अधम्मेन अञ्‍ञायेन बुद्धपटिकुट्ठेन विधिना उप्पन्‍नो, तेसु द्वीसु अलाभो धम्मिको धम्मावहो सेय्यो, यादिसं लाभं परिवज्‍जन्तस्स अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, तादिसो अलाभो पासंसतरो अत्थावहो। यञ्‍चे लाभो अधम्मिकोति यो लाभो अधम्मेन उप्पन्‍नो, सो न सेय्योति अधिप्पायो।

    Idāni lābhālābhādīsu seyyaṃ niddhāretvā dassento ‘‘dhammenā’’tiādimāha. Tattha dhammena ca alābho yoti yo dhammaṃ rakkhantassa taṃnimittaṃ alābho lābhābhāvo, lābhahāni. Yo ca lābho adhammiko adhammena aññāyena buddhapaṭikuṭṭhena vidhinā uppanno, tesu dvīsu alābho dhammiko dhammāvaho seyyo, yādisaṃ lābhaṃ parivajjantassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, tādiso alābho pāsaṃsataro atthāvaho. Yañce lābho adhammikoti yo lābho adhammena uppanno, so na seyyoti adhippāyo.

    यसो च अप्पबुद्धीनं, विञ्‍ञूनं अयसो च योति यो अप्पबुद्धीनं दुप्पञ्‍ञानं वसेन पुग्गलस्स यसो लब्भति, यो च विञ्‍ञूनं पण्डितानं वसेन अयसो यसहानि। इमेसु द्वीसु अयसोव सेय्यो विञ्‍ञूनं। ते हिस्स यथा अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवं यसहानिं इच्छेय्युं, तथा च भब्बजातिको तं अगुणं पहाय गुणे पतिट्ठेय्य। न यसो अप्पबुद्धीनन्ति दुप्पञ्‍ञानं वसेन यसो सेय्यो होति, ते हि अभूतगुणाभिब्याहारवसेनापि नं उप्पादेय्युं, सो चस्स इध चेव विञ्‍ञूगरहादिना सम्पराये च दुग्गतियं दुक्खपरिक्‍किलेसादिना अनत्थावहो। तेनाह भगवा – ‘‘लाभो सिलोको सक्‍कारो, मिच्छालद्धो च यो यसो’’ति (सु॰ नि॰ ४४०) ‘‘सक्‍कारो कापुरिसं हन्ती’’ति (चूळव॰ ३३५; अ॰ नि॰ ४.६८) च।

    Yasoca appabuddhīnaṃ, viññūnaṃ ayaso ca yoti yo appabuddhīnaṃ duppaññānaṃ vasena puggalassa yaso labbhati, yo ca viññūnaṃ paṇḍitānaṃ vasena ayaso yasahāni. Imesu dvīsu ayasova seyyo viññūnaṃ. Te hissa yathā akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evaṃ yasahāniṃ iccheyyuṃ, tathā ca bhabbajātiko taṃ aguṇaṃ pahāya guṇe patiṭṭheyya. Na yaso appabuddhīnanti duppaññānaṃ vasena yaso seyyo hoti, te hi abhūtaguṇābhibyāhāravasenāpi naṃ uppādeyyuṃ, so cassa idha ceva viññūgarahādinā samparāye ca duggatiyaṃ dukkhaparikkilesādinā anatthāvaho. Tenāha bhagavā – ‘‘lābho siloko sakkāro, micchāladdho ca yo yaso’’ti (su. ni. 440) ‘‘sakkāro kāpurisaṃ hantī’’ti (cūḷava. 335; a. ni. 4.68) ca.

    दुम्मेधेहीति, निप्पञ्‍ञेहि। यञ्‍चे बालप्पसंसनाति बालेहि अविद्दसूहि या नाम पसंसना।

    Dummedhehīti, nippaññehi. Yañce bālappasaṃsanāti bālehi aviddasūhi yā nāma pasaṃsanā.

    काममयिकन्ति वत्थुकाममयं, कामगुणे पटिच्‍च उप्पन्‍नं। दुक्खञ्‍च पविवेकियन्ति पविवेकतो निब्बत्तं कायकिलमथवसेन पवत्तं विसमासनुपतापादिहेतुकं कायिकं दुक्खं, तं पन निरामिसविवट्टूपनिस्सयताय विञ्‍ञूनं पासंसा। तेन वुत्तं ‘‘पविवेकदुक्खं सेय्यो’’ति।

    Kāmamayikanti vatthukāmamayaṃ, kāmaguṇe paṭicca uppannaṃ. Dukkhañca pavivekiyanti pavivekato nibbattaṃ kāyakilamathavasena pavattaṃ visamāsanupatāpādihetukaṃ kāyikaṃ dukkhaṃ, taṃ pana nirāmisavivaṭṭūpanissayatāya viññūnaṃ pāsaṃsā. Tena vuttaṃ ‘‘pavivekadukkhaṃ seyyo’’ti.

    जीवितञ्‍च अधम्मेनाति अधम्मेन जीविककप्पनं जीवितहेतु अधम्मचरणं। धम्मेन मरणं नाम ‘‘इमं नाम पापं अकरोन्तं तं मारेस्सामी’’ति केनचि वुत्ते मारेन्तेपि तस्मिं पापं अकत्वा धम्मं अविकोपेन्तस्स धम्महेतुमरणं धम्मिकं सेय्योति तादिसं मरणं धम्मतो अनपेतत्ता धम्मिकं सग्गसम्पापनतो निब्बानुपनिस्सयतो च विञ्‍ञूनं पासंसतरं। तथा हि वुत्तं –

    Jīvitañcaadhammenāti adhammena jīvikakappanaṃ jīvitahetu adhammacaraṇaṃ. Dhammena maraṇaṃ nāma ‘‘imaṃ nāma pāpaṃ akarontaṃ taṃ māressāmī’’ti kenaci vutte mārentepi tasmiṃ pāpaṃ akatvā dhammaṃ avikopentassa dhammahetumaraṇaṃ dhammikaṃ seyyoti tādisaṃ maraṇaṃ dhammato anapetattā dhammikaṃ saggasampāpanato nibbānupanissayato ca viññūnaṃ pāsaṃsataraṃ. Tathā hi vuttaṃ –

    ‘‘चजे धनं अङ्गवरस्स हेतु, अङ्गं चजे जीवितं रक्खमानो।

    ‘‘Caje dhanaṃ aṅgavarassa hetu, aṅgaṃ caje jīvitaṃ rakkhamāno;

    अङ्गं धनं जीवितञ्‍चापि सब्बं, चजे नरो धम्ममनुस्सरन्तो’’ति॥ (जा॰ २.२१.४७०)।

    Aṅgaṃ dhanaṃ jīvitañcāpi sabbaṃ, caje naro dhammamanussaranto’’ti. (jā. 2.21.470);

    यञ्‍चे जीवे अधम्मिकन्ति पुरिसो यं धम्मतो अपेतं जीविकं जीवेय्य, तं न सेवेय्य विञ्‍ञूहि गरहितत्ता अपायसम्पापनतो चाति अधिप्पायो।

    Yañce jīve adhammikanti puriso yaṃ dhammato apetaṃ jīvikaṃ jīveyya, taṃ na seveyya viññūhi garahitattā apāyasampāpanato cāti adhippāyo.

    इदानि यथावुत्तं खीणासवानं अनुपलेपं कारणतो दस्सेन्तो ‘‘कामकोपपहीना’’तिआदिगाथमाह।

    Idāni yathāvuttaṃ khīṇāsavānaṃ anupalepaṃ kāraṇato dassento ‘‘kāmakopapahīnā’’tiādigāthamāha.

    तत्थ कामकोपपहीनाति अरियमग्गेन सब्बसोव पहीना अनुरोधपटिविरोधा। सन्तचित्ता भवाभवेति खुद्दके चेव महन्ते च भवे अनवसेसपहीनकिलेसपरिळाहताय वूपसन्तचित्ता। लोकेति खन्धादिलोके। असिताति तण्हादिट्ठिनिस्सयवसेन अनिस्सिता। नत्थि तेसं पियापियन्ति तेसं खीणासवानं कत्थचि लाभादिके रूपादिविसये च पियं वा अपियं वा नत्थि, तंनिमित्तानं किलेसानं सब्बसो समुच्छिन्‍नत्ता।

    Tattha kāmakopapahīnāti ariyamaggena sabbasova pahīnā anurodhapaṭivirodhā. Santacittā bhavābhaveti khuddake ceva mahante ca bhave anavasesapahīnakilesapariḷāhatāya vūpasantacittā. Loketi khandhādiloke. Asitāti taṇhādiṭṭhinissayavasena anissitā. Natthi tesaṃ piyāpiyanti tesaṃ khīṇāsavānaṃ katthaci lābhādike rūpādivisaye ca piyaṃ vā apiyaṃ vā natthi, taṃnimittānaṃ kilesānaṃ sabbaso samucchinnattā.

    इदानि याय भावनाय ते एवरूपा जाता, तं दस्सेत्वा अनुपादिसेसाय निब्बानधातुया देसनाय कूटं गण्हन्तो ‘‘भावयित्वाना’’ति ओसानगाथमाह। तत्थ पप्पुय्याति, पापुणित्वा। सेसं हेट्ठा वुत्तनयमेव। इमा एव च गाथा थेरस्स अञ्‍ञाब्याकरणापि अहेसुं।

    Idāni yāya bhāvanāya te evarūpā jātā, taṃ dassetvā anupādisesāya nibbānadhātuyā desanāya kūṭaṃ gaṇhanto ‘‘bhāvayitvānā’’ti osānagāthamāha. Tattha pappuyyāti, pāpuṇitvā. Sesaṃ heṭṭhā vuttanayameva. Imā eva ca gāthā therassa aññābyākaraṇāpi ahesuṃ.

    गोदत्तत्थेरगाथावण्णना निट्ठिता।

    Godattattheragāthāvaṇṇanā niṭṭhitā.

    चुद्दसकनिपातवण्णना निट्ठिता।

    Cuddasakanipātavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. गोदत्तत्थेरगाथा • 2. Godattattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact