Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ६. छट्ठवग्गो

    6. Chaṭṭhavaggo

    १. गोधिकादिचतुत्थेरगाथावण्णना

    1. Godhikādicatuttheragāthāvaṇṇanā

    वस्सति देवोतिआदिका चतस्सो – गोधिको, सुबाहु, वल्‍लियो, उत्तियोति इमेसं चतुन्‍नं थेरानं गाथा। का उप्पत्ति? इमेपि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्ता इतो चतुनवुते कप्पे सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्वा अञ्‍ञमञ्‍ञं सहाया हुत्वा विचरिंसु। तेसु एको सिद्धत्थं भगवन्तं पिण्डाय चरन्तं दिस्वा कटच्छुभिक्खं अदासि। दुतियो पसन्‍नचित्तो हुत्वा पञ्‍चपतिट्ठितेन वन्दित्वा अञ्‍जलिं पग्गण्हि। ततियो पसन्‍नचित्तो एकेन पुप्फहत्थेन भगवन्तं पूजेसि। चतुत्थो सुमनपुप्फेहि पूजमकासि। एवं ते सत्थरि चित्तं पसादेत्वा पसुतेन तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा पुन अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले कुलगेहे निब्बत्तित्वा सहायका हुत्वा सासने पब्बजित्वा समणधम्मं कत्वा अम्हाकं भगवतो काले पावायं चतुन्‍नं मल्‍लराजानं पुत्ता हुत्वा निब्बत्तिंसु। तेसं गोधिको, सुबाहु, वल्‍लियो, उत्तियोति नामानि अकंसु। अञ्‍ञमञ्‍ञं पियसहाया अहेसुं। ते केनचिदेव करणीयेन कपिलवत्थुं अगमंसु। तस्मिञ्‍च समये सत्था कपिलवत्थुं गन्त्वा निग्रोधारामे वसन्तो यमकपाटिहारियं दस्सेत्वा सुद्धोदनप्पमुखे सक्यराजानो दमेसि। तदा तेपि चत्तारो मल्‍लराजपुत्ता पाटिहारियं दिस्वा लद्धप्पसादा पब्बजित्वा विपस्सनाकम्मं करोन्ता नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणिंसु। तेन वुत्तं अपदाने (अप॰ थेर १.११.१-२३) –

    Vassatidevotiādikā catasso – godhiko, subāhu, valliyo, uttiyoti imesaṃ catunnaṃ therānaṃ gāthā. Kā uppatti? Imepi purimabuddhesu katādhikārā tattha tattha bhave puññāni upacinantā ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā aññamaññaṃ sahāyā hutvā vicariṃsu. Tesu eko siddhatthaṃ bhagavantaṃ piṇḍāya carantaṃ disvā kaṭacchubhikkhaṃ adāsi. Dutiyo pasannacitto hutvā pañcapatiṭṭhitena vanditvā añjaliṃ paggaṇhi. Tatiyo pasannacitto ekena pupphahatthena bhagavantaṃ pūjesi. Catuttho sumanapupphehi pūjamakāsi. Evaṃ te satthari cittaṃ pasādetvā pasutena tena puññakammena devaloke nibbattitvā puna aparāparaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle kulagehe nibbattitvā sahāyakā hutvā sāsane pabbajitvā samaṇadhammaṃ katvā amhākaṃ bhagavato kāle pāvāyaṃ catunnaṃ mallarājānaṃ puttā hutvā nibbattiṃsu. Tesaṃ godhiko, subāhu, valliyo, uttiyoti nāmāni akaṃsu. Aññamaññaṃ piyasahāyā ahesuṃ. Te kenacideva karaṇīyena kapilavatthuṃ agamaṃsu. Tasmiñca samaye satthā kapilavatthuṃ gantvā nigrodhārāme vasanto yamakapāṭihāriyaṃ dassetvā suddhodanappamukhe sakyarājāno damesi. Tadā tepi cattāro mallarājaputtā pāṭihāriyaṃ disvā laddhappasādā pabbajitvā vipassanākammaṃ karontā nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Tena vuttaṃ apadāne (apa. thera 1.11.1-23) –

    ‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं।

    ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

    पवरा अभिनिक्खन्तं, वना निब्बनमागतं॥

    Pavarā abhinikkhantaṃ, vanā nibbanamāgataṃ.

    ‘‘कटच्छुभिक्खं पादासिं, सिद्धत्थस्स महेसिनो।

    ‘‘Kaṭacchubhikkhaṃ pādāsiṃ, siddhatthassa mahesino;

    पञ्‍ञाय उपसन्तस्स, महावीरस्स तादिनो॥

    Paññāya upasantassa, mahāvīrassa tādino.

    ‘‘पदेनानुपदायन्तं, निब्बापेन्ते महाजनं।

    ‘‘Padenānupadāyantaṃ, nibbāpente mahājanaṃ;

    उळारा वित्ति मे जाता, बुद्धे आदिच्‍चबन्धुने॥

    Uḷārā vitti me jātā, buddhe ādiccabandhune.

    ‘‘चतुन्‍नवुतितो कप्पे, यं दानमददिं तदा।

    ‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, भिक्खादानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.

    ‘‘सत्तासीतिम्हितो कप्पे, महारेणुसनामका।

    ‘‘Sattāsītimhito kappe, mahāreṇusanāmakā;

    सत्तरतनसम्पन्‍ना, सत्तेते चक्‍कवत्तिनो॥

    Sattaratanasampannā, sattete cakkavattino.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    गोधिको थेरो।

    Godhiko thero.

    ‘‘सुवण्णवण्णं सम्बुद्धं, निसभाजानियं यथा।

    ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, nisabhājāniyaṃ yathā;

    तिधापभिन्‍नं मातङ्गं, कुञ्‍जरंव महेसिनं॥

    Tidhāpabhinnaṃ mātaṅgaṃ, kuñjaraṃva mahesinaṃ.

    ‘‘ओभासेन्तं दिसा सब्बा, उळुराजंव पूरितं।

    ‘‘Obhāsentaṃ disā sabbā, uḷurājaṃva pūritaṃ;

    रथियं पटिपज्‍जन्तं, लोकजेट्ठं अपस्सहं॥

    Rathiyaṃ paṭipajjantaṃ, lokajeṭṭhaṃ apassahaṃ.

    ‘‘ञाणे चित्तं पसादेत्वा, पग्गहेत्वान अञ्‍जलिं।

    ‘‘Ñāṇe cittaṃ pasādetvā, paggahetvāna añjaliṃ;

    पसन्‍नचित्तो सुमनो, सिद्धत्थमभिवादयिं॥

    Pasannacitto sumano, siddhatthamabhivādayiṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, यं कम्ममकरिं तदा।

    ‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

    दुग्गतिं नाभिजानामि, ञाणसञ्‍ञायिदं फलं॥

    Duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.

    ‘‘तेसत्ततिम्हितो कप्पे, सोळसासुं नरुत्तमा।

    ‘‘Tesattatimhito kappe, soḷasāsuṃ naruttamā;

    सत्तरतनसम्पन्‍ना, चक्‍कवत्ती महब्बला॥

    Sattaratanasampannā, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    सुबाहुत्थेरो।

    Subāhutthero.

    ‘‘तिवरायं निवासीहं, अहोसिं मालिको तदा।

    ‘‘Tivarāyaṃ nivāsīhaṃ, ahosiṃ māliko tadā;

    अद्दसं विरजं बुद्धं, सिद्धत्थं लोकपूजितं॥

    Addasaṃ virajaṃ buddhaṃ, siddhatthaṃ lokapūjitaṃ.

    ‘‘पसन्‍नचित्तो सुमनो, पुप्फहत्थमदासहं।

    ‘‘Pasannacitto sumano, pupphahatthamadāsahaṃ;

    यत्थ यत्थुपपज्‍जामि, तस्स कम्मस्स वाहसा॥

    Yattha yatthupapajjāmi, tassa kammassa vāhasā.

    ‘‘अनुभोमि फलं इट्ठं, पुब्बे सुकतमत्तनो।

    ‘‘Anubhomi phalaṃ iṭṭhaṃ, pubbe sukatamattano;

    परिक्खित्तो सुमल्‍लेहि, पुप्फदानस्सिदं फलं॥

    Parikkhitto sumallehi, pupphadānassidaṃ phalaṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, यं पुप्फमभिरोपयिं।

    ‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

    दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

    ‘‘चतुन्‍नवुतुपादाय , ठपेत्वा वत्तमानकं।

    ‘‘Catunnavutupādāya , ṭhapetvā vattamānakaṃ;

    पञ्‍चराजसता तत्थ, नज्‍जसमसनामका॥

    Pañcarājasatā tattha, najjasamasanāmakā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    वल्‍लियो थेरो।

    Valliyo thero.

    ‘‘सिद्धत्थस्स भगवतो, जातिपुप्फमदासहं।

    ‘‘Siddhatthassa bhagavato, jātipupphamadāsahaṃ;

    पादेसु सत्त पुप्फानि, हासेनोकिरितानि मे॥

    Pādesu satta pupphāni, hāsenokiritāni me.

    ‘‘तेन कम्मेनहं अज्‍ज, अभिभोमि नरामरे।

    ‘‘Tena kammenahaṃ ajja, abhibhomi narāmare;

    धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने॥

    Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

    ‘‘चतुन्‍नवुतितो कप्पे, यं पुप्फमभिरोपयिं।

    ‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

    दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

    ‘‘समन्तगन्धनामासुं, तेरस चक्‍कवत्तिनो।

    ‘‘Samantagandhanāmāsuṃ, terasa cakkavattino;

    इतो पञ्‍चमके कप्पे, चातुरन्ता जनाधिपा॥

    Ito pañcamake kappe, cāturantā janādhipā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥ (अप॰ थेर १.११.१-२३)।

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti. (apa. thera 1.11.1-23);

    उत्तियो थेरो।

    Uttiyo thero.

    अरहत्तं पन पत्वा इमे चत्तारोपि थेरा लोके पाकटा पञ्‍ञाता राजराजमहामत्तेहि सक्‍कता गरुकता हुत्वा अरञ्‍ञे सहेव विहरन्ति। अथेकदा राजा बिम्बिसारो ते चत्तारो थेरे राजगहं उपगते उपसङ्कमित्वा वन्दित्वा तेमासं वस्सावासत्थाय निमन्तेत्वा तेसं पाटियेक्‍कं कुटिकायो कारेत्वा सतिसम्मोसेन न छादेसि। थेरा अच्छन्‍नासु कुटिकासु विहरन्ति। वस्सकाले देवो न वस्सति। राजा ‘‘किं नु खो कारणं देवो न वस्सती’’ति चिन्तेन्तो, तं कारणं ञत्वा, ता कुटिकायो छादापेत्वा, मत्तिकाकम्मं चित्तकम्मञ्‍च कारापेत्वा, कुटिकामहं करोन्तो महतो भिक्खुसङ्घस्स दानं अदासि। थेरा रञ्‍ञो अनुकम्पाय कुटिकायो पविसित्वा मेत्तासमापत्तियो समापज्‍जिंसु। अथुत्तरपाचीनदिसतो महामेघो उट्ठहित्वा थेरानं समापत्तितो वुट्ठानक्खणेयेव वस्सितुं आरभि। तेसु गोधिकत्थेरो समापत्तितो वुट्ठाय सह मेघगज्‍जितेन –

    Arahattaṃ pana patvā ime cattāropi therā loke pākaṭā paññātā rājarājamahāmattehi sakkatā garukatā hutvā araññe saheva viharanti. Athekadā rājā bimbisāro te cattāro there rājagahaṃ upagate upasaṅkamitvā vanditvā temāsaṃ vassāvāsatthāya nimantetvā tesaṃ pāṭiyekkaṃ kuṭikāyo kāretvā satisammosena na chādesi. Therā acchannāsu kuṭikāsu viharanti. Vassakāle devo na vassati. Rājā ‘‘kiṃ nu kho kāraṇaṃ devo na vassatī’’ti cintento, taṃ kāraṇaṃ ñatvā, tā kuṭikāyo chādāpetvā, mattikākammaṃ cittakammañca kārāpetvā, kuṭikāmahaṃ karonto mahato bhikkhusaṅghassa dānaṃ adāsi. Therā rañño anukampāya kuṭikāyo pavisitvā mettāsamāpattiyo samāpajjiṃsu. Athuttarapācīnadisato mahāmegho uṭṭhahitvā therānaṃ samāpattito vuṭṭhānakkhaṇeyeva vassituṃ ārabhi. Tesu godhikatthero samāpattito vuṭṭhāya saha meghagajjitena –

    ५१.

    51.

    ‘‘वस्सति देवो यथा सुगीतं, छन्‍ना मे कुटिका सुखा निवाता।

    ‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā;

    चित्तं सुसमाहितञ्‍च मय्हं, अथ चे पत्थयसि पवस्स देवा’’ति॥ –

    Cittaṃ susamāhitañca mayhaṃ, atha ce patthayasi pavassa devā’’ti. –

    इमं गाथं अभासि।

    Imaṃ gāthaṃ abhāsi.

    तत्थ वस्सतीति सिञ्‍चति वुट्ठिधारं पवेच्छति। देवोति मेघो। यथा सुगीतन्ति सुन्दरगीतं विय गज्‍जन्तोति अधिप्पायो। मेघो हि वस्सनकाले सतपटलसहस्सपटलो उट्ठहित्वा थनयन्तो विज्‍जुता निच्छारेन्तोव सोभति, न केवलो। तस्मा सिनिद्धमधुरगम्भीरनिग्घोसो वस्सति देवोति दस्सेति। तेन सद्दतो अनुपपीळितं आह ‘‘छन्‍ना मे कुटिका सुखा निवाता’’ति। यथा न देवो वस्सति, एवं तिणादीहि छादिता अयं मे कुटिका, तेन वुट्ठिवस्सेन अनुपपीळितं आह। परिभोगसुखस्स उतुसप्पायउतुसुखस्स च सब्भावतो सुखा। फुसितग्गळपिहितवातपानताहि वातपरिस्सयरहिता। उभयेनपि आवाससप्पायवसेन अनुपपीळितं आह। चित्तं सुसमाहितञ्‍च मय्हन्ति चित्तञ्‍च मम सुट्ठु समाहितं अनुत्तरसमाधिना निब्बानारम्मणे सुट्ठु अप्पितं, एतेन अब्भन्तरपरिस्सयाभावतो अप्पोस्सुक्‍कतं दस्सेति। अथ चे पत्थयसीति अथ इदानि पत्थयसि चे, यदि इच्छसि। पवस्साति सिञ्‍च उदकं पग्घर वुट्ठिधारं पवेच्छ। देवाति मेघं आलपति।

    Tattha vassatīti siñcati vuṭṭhidhāraṃ pavecchati. Devoti megho. Yathā sugītanti sundaragītaṃ viya gajjantoti adhippāyo. Megho hi vassanakāle satapaṭalasahassapaṭalo uṭṭhahitvā thanayanto vijjutā nicchārentova sobhati, na kevalo. Tasmā siniddhamadhuragambhīranigghoso vassati devoti dasseti. Tena saddato anupapīḷitaṃ āha ‘‘channā me kuṭikā sukhā nivātā’’ti. Yathā na devo vassati, evaṃ tiṇādīhi chāditā ayaṃ me kuṭikā, tena vuṭṭhivassena anupapīḷitaṃ āha. Paribhogasukhassa utusappāyautusukhassa ca sabbhāvato sukhā. Phusitaggaḷapihitavātapānatāhi vātaparissayarahitā. Ubhayenapi āvāsasappāyavasena anupapīḷitaṃ āha. Cittaṃ susamāhitañca mayhanti cittañca mama suṭṭhu samāhitaṃ anuttarasamādhinā nibbānārammaṇe suṭṭhu appitaṃ, etena abbhantaraparissayābhāvato appossukkataṃ dasseti. Atha ce patthayasīti atha idāni patthayasi ce, yadi icchasi. Pavassāti siñca udakaṃ pagghara vuṭṭhidhāraṃ paveccha. Devāti meghaṃ ālapati.

    गोधिकत्थेरगाथावण्णना निट्ठिता।

    Godhikattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. गोधिकत्थेरगाथा • 1. Godhikattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact