Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ९. गोलियानिसुत्तं

    9. Goliyānisuttaṃ

    १७३. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन गोलियानि 1 नाम भिक्खु आरञ्‍ञिको 2 पदसमाचारो 3 सङ्घमज्झे ओसटो होति केनचिदेव करणीयेन। तत्र खो आयस्मा सारिपुत्तो गोलियानिं भिक्खुं आरब्भ भिक्खू आमन्तेसि –

    173. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena goliyāni 4 nāma bhikkhu āraññiko 5 padasamācāro 6 saṅghamajjhe osaṭo hoti kenacideva karaṇīyena. Tatra kho āyasmā sāriputto goliyāniṃ bhikkhuṃ ārabbha bhikkhū āmantesi –

    ‘‘आरञ्‍ञिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन सब्रह्मचारीसु सगारवेन भवितब्बं सप्पतिस्सेन। सचे, आवुसो, आरञ्‍ञिको भिक्खु सङ्घगतो सङ्घे विहरन्तो सब्रह्मचारीसु अगारवो होति अप्पतिस्सो, तस्स भवन्ति वत्तारो। ‘किं पनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन, यो अयमायस्मा सब्रह्मचारीसु अगारवो होति अप्पतिस्सो’ति – तस्स 7 भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन सब्रह्मचारीसु सगारवेन भवितब्बं सप्पतिस्सेन।

    ‘‘Āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārīsu sagāravena bhavitabbaṃ sappatissena. Sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto sabrahmacārīsu agāravo hoti appatisso, tassa bhavanti vattāro. ‘Kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena, yo ayamāyasmā sabrahmacārīsu agāravo hoti appatisso’ti – tassa 8 bhavanti vattāro. Tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārīsu sagāravena bhavitabbaṃ sappatissena.

    ‘‘आरञ्‍ञिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन आसनकुसलेन भवितब्बं – ‘इति थेरे च भिक्खू नानुपखज्‍ज निसीदिस्सामि नवे च भिक्खू न आसनेन पटिबाहिस्सामी’ति। सचे, आवुसो, आरञ्‍ञिको भिक्खु सङ्घगतो सङ्घे विहरन्तो न आसनकुसलो होति, तस्स भवन्ति वत्तारो। ‘किं पनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन, यो अयमायस्मा आसनकुसलो न होती’ति 9 – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन आसनकुसलेन भवितब्बं।

    ‘‘Āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ – ‘iti there ca bhikkhū nānupakhajja nisīdissāmi nave ca bhikkhū na āsanena paṭibāhissāmī’ti. Sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto na āsanakusalo hoti, tassa bhavanti vattāro. ‘Kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena, yo ayamāyasmā āsanakusalo na hotī’ti 10 – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ.

    ‘‘आरञ्‍ञिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन आभिसमाचारिकोपि धम्मो जानितब्बो। सचे, आवुसो, आरञ्‍ञिको भिक्खु सङ्घगतो सङ्घे विहरन्तो आभिसमाचारिकम्पि धम्मं न जानाति, तस्स भवन्ति वत्तारो। ‘किं पनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन यो अयमायस्मा आभिसमाचारिकम्पि धम्मं न जानाती’ति – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन आभिसमाचारिकोपि धम्मो जानितब्बो 11

    ‘‘Āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena ābhisamācārikopi dhammo jānitabbo. Sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto ābhisamācārikampi dhammaṃ na jānāti, tassa bhavanti vattāro. ‘Kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā ābhisamācārikampi dhammaṃ na jānātī’ti – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena ābhisamācārikopi dhammo jānitabbo 12.

    ‘‘आरञ्‍ञिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन नातिकालेन गामो पविसितब्बो नातिदिवा 13 पटिक्‍कमितब्बं। सचे, आवुसो, आरञ्‍ञिको भिक्खु सङ्घगतो सङ्घे विहरन्तो अतिकालेन गामं पविसति अतिदिवा पटिक्‍कमति, तस्स भवन्ति वत्तारो। ‘किं पनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन यो अयमायस्मा अतिकालेन गामं पविसति अतिदिवा पटिक्‍कमती’ति – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन नातिकालेन गामो पविसितब्बो, नातिदिवा पटिक्‍कमितब्बं।

    ‘‘Āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo nātidivā 14 paṭikkamitabbaṃ. Sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto atikālena gāmaṃ pavisati atidivā paṭikkamati, tassa bhavanti vattāro. ‘Kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā atikālena gāmaṃ pavisati atidivā paṭikkamatī’ti – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo, nātidivā paṭikkamitabbaṃ.

    ‘‘आरञ्‍ञिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन न पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्‍जितब्बं। सचे, आवुसो, आरञ्‍ञिको भिक्खु सङ्घगतो सङ्घे विहरन्तो पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्‍जति, तस्स भवन्ति वत्तारो। ‘अयं नूनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन विहरतो विकालचरिया बहुलीकता, तमेनं सङ्घगतम्पि समुदाचरती’ति – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन न पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्‍जितब्बं।

    ‘‘Āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ. Sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjati, tassa bhavanti vattāro. ‘Ayaṃ nūnimassāyasmato āraññikassa ekassāraññe serivihārena viharato vikālacariyā bahulīkatā, tamenaṃ saṅghagatampi samudācaratī’ti – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ.

    ‘‘आरञ्‍ञिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन अनुद्धतेन भवितब्बं अचपलेन। सचे, आवुसो, आरञ्‍ञिको भिक्खु सङ्घगतो सङ्घे विहरन्तो उद्धतो होति चपलो, तस्स भवन्ति वत्तारो। ‘इदं नूनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन विहरतो उद्धच्‍चं चापल्यं बहुलीकतं, तमेनं सङ्घगतम्पि समुदाचरती’ति – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन अनुद्धतेन भवितब्बं अचपलेन।

    ‘‘Āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena. Sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto uddhato hoti capalo, tassa bhavanti vattāro. ‘Idaṃ nūnimassāyasmato āraññikassa ekassāraññe serivihārena viharato uddhaccaṃ cāpalyaṃ bahulīkataṃ, tamenaṃ saṅghagatampi samudācaratī’ti – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena.

    ‘‘आरञ्‍ञिकेनावुसो , भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन अमुखरेन भवितब्बं अविकिण्णवाचेन। सचे, आवुसो, आरञ्‍ञिको भिक्खु सङ्घगतो सङ्घे विहरन्तो मुखरो होति विकिण्णवाचो, तस्स भवन्ति वत्तारो। ‘किं पनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन यो अयमायस्मा मुखरो विकिण्णवाचो’ति – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन अमुखरेन भवितब्बं अविकिण्णवाचेन।

    ‘‘Āraññikenāvuso , bhikkhunā saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ avikiṇṇavācena. Sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto mukharo hoti vikiṇṇavāco, tassa bhavanti vattāro. ‘Kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā mukharo vikiṇṇavāco’ti – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ avikiṇṇavācena.

    ‘‘आरञ्‍ञिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन सुवचेन 15 भवितब्बं कल्याणमित्तेन। सचे, आवुसो, आरञ्‍ञिको भिक्खु सङ्घगतो सङ्घे विहरन्तो दुब्बचो होति पापमित्तो, तस्स भवन्ति वत्तारो। ‘किं पनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन यो अयमायस्मा दुब्बचो पापमित्तो’ति – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन सुवचेन भवितब्बं कल्याणमित्तेन।

    ‘‘Āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena suvacena 16 bhavitabbaṃ kalyāṇamittena. Sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto dubbaco hoti pāpamitto, tassa bhavanti vattāro. ‘Kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā dubbaco pāpamitto’ti – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṃ kalyāṇamittena.

    ‘‘आरञ्‍ञिकेनावुसो, भिक्खुना इन्द्रियेसु गुत्तद्वारेन भवितब्बं। सचे, आवुसो, आरञ्‍ञिको भिक्खु इन्द्रियेसु अगुत्तद्वारो होति, तस्स भवन्ति वत्तारो। ‘किं पनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन यो अयमायस्मा इन्द्रियेसु अगुत्तद्वारो’ति – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना इन्द्रियेसु गुत्तद्वारेन भवितब्बं।

    ‘‘Āraññikenāvuso, bhikkhunā indriyesu guttadvārena bhavitabbaṃ. Sace, āvuso, āraññiko bhikkhu indriyesu aguttadvāro hoti, tassa bhavanti vattāro. ‘Kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā indriyesu aguttadvāro’ti – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā indriyesu guttadvārena bhavitabbaṃ.

    ‘‘आरञ्‍ञिकेनावुसो, भिक्खुना भोजने मत्तञ्‍ञुना भवितब्बं। सचे, आवुसो, आरञ्‍ञिको भोजने अमत्तञ्‍ञू होति, तस्स भवन्ति वत्तारो। ‘किं पनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन यो अयमायस्मा भोजने अमत्तञ्‍ञू’ति – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना भोजने मत्तञ्‍ञुना भवितब्बं।

    ‘‘Āraññikenāvuso, bhikkhunā bhojane mattaññunā bhavitabbaṃ. Sace, āvuso, āraññiko bhojane amattaññū hoti, tassa bhavanti vattāro. ‘Kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā bhojane amattaññū’ti – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā bhojane mattaññunā bhavitabbaṃ.

    ‘‘आरञ्‍ञिकेनावुसो, भिक्खुना जागरियं अनुयुत्तेन भवितब्बं। सचे, आवुसो, आरञ्‍ञिको भिक्खु जागरियं अननुयुत्तो होति, तस्स भवन्ति वत्तारो। ‘किं पनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन यो अयमायस्मा जागरियं अननुयुत्तो’ति – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना जागरियं अनुयुत्तेन भवितब्बं।

    ‘‘Āraññikenāvuso, bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. Sace, āvuso, āraññiko bhikkhu jāgariyaṃ ananuyutto hoti, tassa bhavanti vattāro. ‘Kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā jāgariyaṃ ananuyutto’ti – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ.

    ‘‘आरञ्‍ञिकेनावुसो , भिक्खुना आरद्धवीरियेन भवितब्बं। सचे, आवुसो, आरञ्‍ञिको भिक्खु कुसीतो होति, तस्स भवन्ति वत्तारो। ‘किं पनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन यो अयमायस्मा कुसीतो’ति – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना आरद्धवीरियेन भवितब्बं।

    ‘‘Āraññikenāvuso , bhikkhunā āraddhavīriyena bhavitabbaṃ. Sace, āvuso, āraññiko bhikkhu kusīto hoti, tassa bhavanti vattāro. ‘Kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā kusīto’ti – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā āraddhavīriyena bhavitabbaṃ.

    ‘‘आरञ्‍ञिकेनावुसो, भिक्खुना उपट्ठितस्सतिना भवितब्बं। सचे, आवुसो, आरञ्‍ञिको भिक्खु मुट्ठस्सती होति, तस्स भवन्ति वत्तारो। ‘किं पनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन यो अयमायस्मा मुट्ठस्सती’ति – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना उपट्ठितस्सतिना भवितब्बं।

    ‘‘Āraññikenāvuso, bhikkhunā upaṭṭhitassatinā bhavitabbaṃ. Sace, āvuso, āraññiko bhikkhu muṭṭhassatī hoti, tassa bhavanti vattāro. ‘Kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā muṭṭhassatī’ti – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā upaṭṭhitassatinā bhavitabbaṃ.

    ‘‘आरञ्‍ञिकेनावुसो, भिक्खुना समाहितेन भवितब्बं। सचे, आवुसो, आरञ्‍ञिको भिक्खु असमाहितो होति, तस्स भवन्ति वत्तारो। ‘किं पनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन यो अयमायस्मा असमाहितो’ति – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना समाहितेन भवितब्बं।

    ‘‘Āraññikenāvuso, bhikkhunā samāhitena bhavitabbaṃ. Sace, āvuso, āraññiko bhikkhu asamāhito hoti, tassa bhavanti vattāro. ‘Kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā asamāhito’ti – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā samāhitena bhavitabbaṃ.

    ‘‘आरञ्‍ञिकेनावुसो, भिक्खुना पञ्‍ञवता भवितब्बं। सचे, आवुसो, आरञ्‍ञिको भिक्खु दुप्पञ्‍ञो होति, तस्स भवन्ति वत्तारो । ‘किं पनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन यो अयमायस्मा दुप्पञ्‍ञो’ति – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना पञ्‍ञवता भवितब्बं।

    ‘‘Āraññikenāvuso, bhikkhunā paññavatā bhavitabbaṃ. Sace, āvuso, āraññiko bhikkhu duppañño hoti, tassa bhavanti vattāro . ‘Kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā duppañño’ti – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā paññavatā bhavitabbaṃ.

    ‘‘आरञ्‍ञिकेनावुसो, भिक्खुना अभिधम्मे अभिविनये योगो करणीयो। सन्तावुसो, आरञ्‍ञिकं भिक्खुं अभिधम्मे अभिविनये पञ्हं पुच्छितारो। सचे, आवुसो, आरञ्‍ञिको भिक्खु अभिधम्मे अभिविनये पञ्हं पुट्ठो न सम्पायति, तस्स भवन्ति वत्तारो। ‘किं पनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन यो अयमायस्मा अभिधम्मे अभिविनये पञ्हं पुट्ठो न सम्पायती’ति – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना अभिधम्मे अभिविनये योगो करणीयो।

    ‘‘Āraññikenāvuso, bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. Santāvuso, āraññikaṃ bhikkhuṃ abhidhamme abhivinaye pañhaṃ pucchitāro. Sace, āvuso, āraññiko bhikkhu abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati, tassa bhavanti vattāro. ‘Kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyatī’ti – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo.

    ‘‘आरञ्‍ञिकेनावुसो , भिक्खुना ये ते सन्ता विमोक्खा अतिक्‍कम्म रूपे आरुप्पा तत्थ योगो करणीयो। सन्तावुसो, आरञ्‍ञिकं भिक्खुं ये ते सन्ता विमोक्खा अतिक्‍कम्म रूपे आरुप्पा तत्थ पञ्हं पुच्छितारो। सचे, आवुसो, आरञ्‍ञिको भिक्खु ये ते सन्ता विमोक्खा अतिक्‍कम्म रूपे आरुप्पा तत्थ पञ्हं पुट्ठो न सम्पायति, तस्स भवन्ति वत्तारो। ‘किं पनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन यो अयमायस्मा ये ते सन्ता विमोक्खा अतिक्‍कम्म रूपे आरुप्पा तत्थ पञ्हं पुट्ठो न सम्पायती’ति – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना ये ते सन्ता विमोक्खा अतिक्‍कम्म रूपे आरुप्पा तत्थ योगो करणीयो।

    ‘‘Āraññikenāvuso , bhikkhunā ye te santā vimokkhā atikkamma rūpe āruppā tattha yogo karaṇīyo. Santāvuso, āraññikaṃ bhikkhuṃ ye te santā vimokkhā atikkamma rūpe āruppā tattha pañhaṃ pucchitāro. Sace, āvuso, āraññiko bhikkhu ye te santā vimokkhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati, tassa bhavanti vattāro. ‘Kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā ye te santā vimokkhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyatī’ti – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā ye te santā vimokkhā atikkamma rūpe āruppā tattha yogo karaṇīyo.

    ‘‘आरञ्‍ञिकेनावुसो, भिक्खुना उत्तरि मनुस्सधम्मे योगो करणीयो। सन्तावुसो, आरञ्‍ञिकं भिक्खुं उत्तरि मनुस्सधम्मे पञ्हं पुच्छितारो। सचे, आवुसो, आरञ्‍ञिको भिक्खु उत्तरि मनुस्सधम्मे पञ्हं पुट्ठो न सम्पायति, तस्स भवन्ति वत्तारो। ‘किं पनिमस्सायस्मतो आरञ्‍ञिकस्स एकस्सारञ्‍ञे सेरिविहारेन यो अयमायस्मा यस्सत्थाय पब्बजितो तमत्थं न जानाती’ति – तस्स भवन्ति वत्तारो। तस्मा आरञ्‍ञिकेन भिक्खुना उत्तरि मनुस्सधम्मे योगो करणीयो’’ति।

    ‘‘Āraññikenāvuso, bhikkhunā uttari manussadhamme yogo karaṇīyo. Santāvuso, āraññikaṃ bhikkhuṃ uttari manussadhamme pañhaṃ pucchitāro. Sace, āvuso, āraññiko bhikkhu uttari manussadhamme pañhaṃ puṭṭho na sampāyati, tassa bhavanti vattāro. ‘Kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā yassatthāya pabbajito tamatthaṃ na jānātī’ti – tassa bhavanti vattāro. Tasmā āraññikena bhikkhunā uttari manussadhamme yogo karaṇīyo’’ti.

    एवं वुत्ते, आयस्मा महामोग्गल्‍लानो 17 आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘आरञ्‍ञिकेनेव नु खो, आवुसो सारिपुत्त, भिक्खुना इमे धम्मा समादाय वत्तितब्बा उदाहु गामन्तविहारिनापी’’ति ? ‘‘आरञ्‍ञिकेनापि खो, आवुसो मोग्गल्‍लान, भिक्खुना इमे धम्मा समादाय वत्तितब्बा पगेव गामन्तविहारिना’’ति।

    Evaṃ vutte, āyasmā mahāmoggallāno 18 āyasmantaṃ sāriputtaṃ etadavoca – ‘‘āraññikeneva nu kho, āvuso sāriputta, bhikkhunā ime dhammā samādāya vattitabbā udāhu gāmantavihārināpī’’ti ? ‘‘Āraññikenāpi kho, āvuso moggallāna, bhikkhunā ime dhammā samādāya vattitabbā pageva gāmantavihārinā’’ti.

    गोलियानिसुत्तं निट्ठितं नवमं।

    Goliyānisuttaṃ niṭṭhitaṃ navamaṃ.







    Footnotes:
    1. गुलिस्सानि (सी॰ पी॰), गोलिस्सानि (स्या॰ कं॰)
    2. आरञ्‍ञको (सब्बत्थ)
    3. पदरसमाचारो (सी॰ स्या॰ कं॰ पी॰)
    4. gulissāni (sī. pī.), golissāni (syā. kaṃ.)
    5. āraññako (sabbattha)
    6. padarasamācāro (sī. syā. kaṃ. pī.)
    7. अप्पतिस्सोतिस्स (सी॰ पी॰)
    8. appatissotissa (sī. pī.)
    9. यो अयमायस्मा आभिसमाचारिकम्पि धम्मं न जानातीति (सी॰ स्या॰ कं॰ पी॰)
    10. yo ayamāyasmā ābhisamācārikampi dhammaṃ na jānātīti (sī. syā. kaṃ. pī.)
    11. अयं आभिसमाचारिकततियवारो सी॰ स्या॰ कं॰ पी॰ पोत्थकेसु न दिस्सति
    12. ayaṃ ābhisamācārikatatiyavāro sī. syā. kaṃ. pī. potthakesu na dissati
    13. न दिवा (स्या॰ कं॰ पी॰ क॰)
    14. na divā (syā. kaṃ. pī. ka.)
    15. सुब्बचेन (सी॰ क॰)
    16. subbacena (sī. ka.)
    17. महामोग्गलानो (क॰)
    18. mahāmoggalāno (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ९. गोलियानिसुत्तवण्णना • 9. Goliyānisuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ९. गोलियानिसुत्तवण्णना • 9. Goliyānisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact