Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ९. गोतमत्थेरगाथावण्णना

    9. Gotamattheragāthāvaṇṇanā

    सुखं सुपन्तीति आयस्मतो गोतमत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं भगवन्तं दिस्वा पसन्‍नमानसो आमोदफलमदासि। तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्तित्वा गोतमोति लद्धनामो सत्तवस्सिककाले उपनयनं कत्वा रतनभिक्खं चरित्वा सहस्सं लभित्वा तं तादिसे ठाने ठपेत्वा वतं चरन्तो सोळससत्तरसवस्सुद्देसिककाले अकल्याणमित्तेहि कामेसु परिनीयमानो एकिस्सा रूपूपजीविनिया तं सहस्सभण्डिकं दत्वा ब्रह्मचरियविनासं पत्वा ताय चस्स ब्रह्मचारिरूपं दिस्वा विरत्ताकारे दस्सिते एकरत्तिवासेनेव निब्बिन्‍नरूपो अत्तनो ब्रह्मचरियनिवासं धनजानिञ्‍च सरित्वा ‘‘अयुत्तं मया कत’’न्ति विप्पटिसारी अहोसि। सत्था तस्स हेतुसम्पत्तिं चित्ताचारञ्‍च ञत्वा तस्स आसन्‍नट्ठाने अत्तानं दस्सेसि। सो सत्थारं दिस्वा पसन्‍नमानसो उपसङ्कमि, तस्स भगवा धम्मं देसेसि। सो धम्मं सुत्वा पटिलद्धसद्धो पब्बजन्तो खुरग्गेयेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.८०-८४) –

    Sukhaṃsupantīti āyasmato gotamattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ disvā pasannamānaso āmodaphalamadāsi. Tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā gotamoti laddhanāmo sattavassikakāle upanayanaṃ katvā ratanabhikkhaṃ caritvā sahassaṃ labhitvā taṃ tādise ṭhāne ṭhapetvā vataṃ caranto soḷasasattarasavassuddesikakāle akalyāṇamittehi kāmesu parinīyamāno ekissā rūpūpajīviniyā taṃ sahassabhaṇḍikaṃ datvā brahmacariyavināsaṃ patvā tāya cassa brahmacārirūpaṃ disvā virattākāre dassite ekarattivāseneva nibbinnarūpo attano brahmacariyanivāsaṃ dhanajāniñca saritvā ‘‘ayuttaṃ mayā kata’’nti vippaṭisārī ahosi. Satthā tassa hetusampattiṃ cittācārañca ñatvā tassa āsannaṭṭhāne attānaṃ dassesi. So satthāraṃ disvā pasannamānaso upasaṅkami, tassa bhagavā dhammaṃ desesi. So dhammaṃ sutvā paṭiladdhasaddho pabbajanto khuraggeyeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.80-84) –

    ‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं।

    ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

    रथियं पटिपज्‍जन्तं, आमोदमददिं फलं॥

    Rathiyaṃ paṭipajjantaṃ, āmodamadadiṃ phalaṃ.

    ‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा।

    ‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

    दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा झानसुखेन फलसुखेन वीतिनामेन्तं एको गिहिसहायो उपगन्त्वा, ‘‘आवुसो, तया रतनभिक्खाय लद्धं पब्बजन्तो किं अकासी’’ति पुच्छि। तं सुत्वा थेरो ‘‘इदं नाम कत’’न्ति अनाचिक्खित्वा मातुगामे दोसं पकासेत्वा अत्तनो वीतरागभावेन अञ्‍ञं ब्याकरोन्तो ‘‘सुखं सुपन्ती’’तिआदिना गाथाद्वयमाह।

    Arahattaṃ pana patvā jhānasukhena phalasukhena vītināmentaṃ eko gihisahāyo upagantvā, ‘‘āvuso, tayā ratanabhikkhāya laddhaṃ pabbajanto kiṃ akāsī’’ti pucchi. Taṃ sutvā thero ‘‘idaṃ nāma kata’’nti anācikkhitvā mātugāme dosaṃ pakāsetvā attano vītarāgabhāvena aññaṃ byākaronto ‘‘sukhaṃ supantī’’tiādinā gāthādvayamāha.

    १३७. तत्थ सुखं सुपन्ति मुनयो, ये इत्थीसु न बज्झरेति ये इत्थीसु विसयभूतासु निमित्तभूतासु वा रागबन्धनेन न बज्झन्ति, ते मुनयो तपस्सिनो संयतिन्द्रिया सुखं सुपन्ति सुखं विहरन्ति, नत्थि तेसं दुक्खन्ति अधिप्पायो। ‘‘सुपन्ती’’ति हि निदस्सनमत्तमेतं। सदा वे रक्खितब्बासूति एकंसेन सब्बकालं रक्खितब्बासु। इत्थियो हि सत्तभूमिके निप्पुरिसे पासादे उपरिभूमियं वसापेत्वापि, कुच्छियं पक्खिपित्वापि न सक्‍का रक्खितुं, तस्मा ता किट्ठादिगावियो विय सब्बकालं रक्खणीया होन्ति। बहुचित्तताय वा सामिकेन वत्थालङ्कारानुप्पदानादिना चित्तञ्‍ञथत्ततो सब्बकालं रक्खितब्बा। सरीरसभावं वा मालागन्धादीहि पटिच्छादनवसेन रक्खितब्बचित्तताय रक्खितब्बाति। यासु सच्‍चं सुदुल्‍लभन्ति यासु सच्‍चवचनं लद्धुं न सक्‍का, इत्थियो हि अग्गिम्पि पविसन्ति, विसम्पि खादन्ति, सत्थम्पि आहरन्ति, उब्बन्धित्वापि कालं करोन्ति, न पन सच्‍चे ठातुं सक्‍कोन्ति। तस्मा एवरूपा इत्थियो वज्‍जेत्वा ठिता मुनयो सुखिता वताति दस्सेति।

    137. Tattha sukhaṃ supanti munayo, ye itthīsu na bajjhareti ye itthīsu visayabhūtāsu nimittabhūtāsu vā rāgabandhanena na bajjhanti, te munayo tapassino saṃyatindriyā sukhaṃ supanti sukhaṃ viharanti, natthi tesaṃ dukkhanti adhippāyo. ‘‘Supantī’’ti hi nidassanamattametaṃ. Sadā verakkhitabbāsūti ekaṃsena sabbakālaṃ rakkhitabbāsu. Itthiyo hi sattabhūmike nippurise pāsāde uparibhūmiyaṃ vasāpetvāpi, kucchiyaṃ pakkhipitvāpi na sakkā rakkhituṃ, tasmā tā kiṭṭhādigāviyo viya sabbakālaṃ rakkhaṇīyā honti. Bahucittatāya vā sāmikena vatthālaṅkārānuppadānādinā cittaññathattato sabbakālaṃ rakkhitabbā. Sarīrasabhāvaṃ vā mālāgandhādīhi paṭicchādanavasena rakkhitabbacittatāya rakkhitabbāti. Yāsu saccaṃ sudullabhanti yāsu saccavacanaṃ laddhuṃ na sakkā, itthiyo hi aggimpi pavisanti, visampi khādanti, satthampi āharanti, ubbandhitvāpi kālaṃ karonti, na pana sacce ṭhātuṃ sakkonti. Tasmā evarūpā itthiyo vajjetvā ṭhitā munayo sukhitā vatāti dasseti.

    १३८. इदानि यस्स अप्पहीनत्ता एवरूपासु इत्थीसुपि बज्झन्ति, तस्स कामस्स अत्तनो सुप्पहीनतं अच्‍चन्तनिट्ठिततञ्‍च दस्सेन्तो दुतियं गाथमाह। वधं चरिम्ह ते कामाति अम्भो काम, तव वधं अच्‍चन्तसमुच्छेदं अरियमग्गेन चरिम्ह, ‘‘वधं चरिम्हसे’’तिपि पाठो, वधाय पहानाय मग्गब्रह्मचरियं अचरिम्हाति अत्थो। अनणा दानि ते मयन्ति इदानि अग्गमग्गपत्तितो पट्ठाय इणभावकराय पहीनत्ता काम ते अनणा मयं, न तुय्हं इणं धारेम। अवीतरागो हि रागस्स वसे वत्तनतो तस्स इणं धारेन्तो विय होति, वीतरागो पन तं अतिक्‍कमित्वा परमेन चित्तिस्सरियेन समन्‍नागतो। अनणत्ता एव गच्छाम दानि निब्बानं, यत्थ गन्त्वा न सोचति यस्मिं निब्बाने गमनहेतु सब्बसो सोकहेतूनं अभावतो न सोचति, तं अनुपादिसेसनिब्बानमेव इदानि गच्छाम अनुपापुणामाति अत्थो।

    138. Idāni yassa appahīnattā evarūpāsu itthīsupi bajjhanti, tassa kāmassa attano suppahīnataṃ accantaniṭṭhitatañca dassento dutiyaṃ gāthamāha. Vadhaṃ carimha te kāmāti ambho kāma, tava vadhaṃ accantasamucchedaṃ ariyamaggena carimha, ‘‘vadhaṃ carimhase’’tipi pāṭho, vadhāya pahānāya maggabrahmacariyaṃ acarimhāti attho. Anaṇā dāni te mayanti idāni aggamaggapattito paṭṭhāya iṇabhāvakarāya pahīnattā kāma te anaṇā mayaṃ, na tuyhaṃ iṇaṃ dhārema. Avītarāgo hi rāgassa vase vattanato tassa iṇaṃ dhārento viya hoti, vītarāgo pana taṃ atikkamitvā paramena cittissariyena samannāgato. Anaṇattā eva gacchāma dāni nibbānaṃ, yattha gantvā na socati yasmiṃ nibbāne gamanahetu sabbaso sokahetūnaṃ abhāvato na socati, taṃ anupādisesanibbānameva idāni gacchāma anupāpuṇāmāti attho.

    गोतमत्थेरगाथावण्णना निट्ठिता।

    Gotamattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ९. गोतमत्थेरगाथा • 9. Gotamattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact