Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā |
༣. ཧསདྷམྨསིཀྑཱཔདཝཎྞནཱ
3. Hasadhammasikkhāpadavaṇṇanā
༣༣༦. ཏཏིཡེ ཀཐཾ ཏིཝེདནཾ? ཧསཱདྷིཔྤཱཡེནེཝ ‘‘པརསྶ དུཀྑཾ ཨུཔྤཱདེསྶཱམཱི’’ཏི ཨུདཀཾ ཁིཔནྟསྶ དུཀྑཝེདནཾ། སེསཾ ཨུཏྟཱནཾ།
336. Tatiye kathaṃ tivedanaṃ? Hasādhippāyeneva ‘‘parassa dukkhaṃ uppādessāmī’’ti udakaṃ khipantassa dukkhavedanaṃ. Sesaṃ uttānaṃ.
ཨིདཾ སཉྙཱཝིམོཀྑཉྩེ, ཏིཀཔཱཙིཏྟིཡཾ ཀཐཾ།
Idaṃ saññāvimokkhañce, tikapācittiyaṃ kathaṃ;
ཀཱིལི༹ཏཾཝ ཨཀཱིལཱ༹ཏི, མིཙྪཱགཱཧེན ཏཾ སིཡཱ༎
Kīḷitaṃva akīḷāti, micchāgāhena taṃ siyā.
ཨེཏྟཱཝཏཱ ཀཐཾ ཀཱིལཱ༹, ཨིཏི ཀཱིལཱ༹ཡཾ ཨེཝཱཡཾ།
Ettāvatā kathaṃ kīḷā, iti kīḷāyaṃ evāyaṃ;
ཨཀཱིལཱ༹སཉྙཱི ཧོཏེཏྠ, ཝིནཡཏྠཾ སམཱདཡེ༎
Akīḷāsaññī hotettha, vinayatthaṃ samādaye.
ཨེཀནྟཱཀུསལོ ཡསྨཱ, ཀཱིལཱ༹ཡཱབྷིརཏམནོ།
Ekantākusalo yasmā, kīḷāyābhiratamano;
ཏསྨཱ ཨཀུསལཾ ཙིཏྟཾ, ཨེཀམེཝེཏྠ ལབྦྷཏཱིཏི༎
Tasmā akusalaṃ cittaṃ, ekamevettha labbhatīti.
ཧསདྷམྨསིཀྑཱཔདཝཎྞནཱ ནིཊྛིཏཱ།
Hasadhammasikkhāpadavaṇṇanā niṭṭhitā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / མཧཱཝིབྷངྒ • Mahāvibhaṅga / ༦. སུརཱཔཱནཝགྒོ • 6. Surāpānavaggo
ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / མཧཱཝིབྷངྒ-ཨཊྛཀཐཱ • Mahāvibhaṅga-aṭṭhakathā / ༣. ཧསདྷམྨསིཀྑཱཔདཝཎྞནཱ • 3. Hasadhammasikkhāpadavaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༣. ཧསདྷམྨསིཀྑཱཔདཾ • 3. Hasadhammasikkhāpadaṃ