Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ७. हत्थारोहपुत्तत्थेरगाथावण्णना

    7. Hatthārohaputtattheragāthāvaṇṇanā

    इदं पुरे चित्तमचारि चारिकन्ति आयस्मतो हत्थारोहपुत्तत्थेरस्स गाथा। का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सत्थारं भिक्खुसङ्घपरिवुतं विहारतो निक्खन्तं दिस्वा पसन्‍नचित्तो पुप्फेहि पूजं कत्वा पञ्‍चपतिट्ठितेन वन्दित्वा पदक्खिणं कत्वा पक्‍कामि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं हत्थारोहकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो हत्थिसिप्पे निप्फत्तिं अगमासि। सो एकदिवसं हत्थिं सिक्खापेन्तो नदीतीरं गन्त्वा हेतुसम्पत्तिया चोदियमानो ‘‘किं मय्हं इमिना हत्थिदमनेन, अत्तानं दमनमेव वर’’न्ति चिन्तेत्वा भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वाव चरियानुकूलं कम्मट्ठानं गहेत्वा विपस्सनाय कम्मं करोन्तो चिरपरिचयेन कम्मट्ठानतो बहिद्धा विधावन्तं चित्तं छेको हत्थाचरियो विय अङ्कुसेन चण्डमत्तवरवारणं पटिसङ्खानअङ्कुसेन निग्गण्हन्तो ‘‘इदं पुरे चित्तमचारि चारिक’’न्ति गाथं अभासि।

    Idaṃ pure cittamacāri cārikanti āyasmato hatthārohaputtattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ bhikkhusaṅghaparivutaṃ vihārato nikkhantaṃ disvā pasannacitto pupphehi pūjaṃ katvā pañcapatiṭṭhitena vanditvā padakkhiṇaṃ katvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ hatthārohakule nibbattitvā viññutaṃ patto hatthisippe nipphattiṃ agamāsi. So ekadivasaṃ hatthiṃ sikkhāpento nadītīraṃ gantvā hetusampattiyā codiyamāno ‘‘kiṃ mayhaṃ iminā hatthidamanena, attānaṃ damanameva vara’’nti cintetvā bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvāva cariyānukūlaṃ kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto ciraparicayena kammaṭṭhānato bahiddhā vidhāvantaṃ cittaṃ cheko hatthācariyo viya aṅkusena caṇḍamattavaravāraṇaṃ paṭisaṅkhānaaṅkusena niggaṇhanto ‘‘idaṃ pure cittamacāri cārika’’nti gāthaṃ abhāsi.

    ७७. तत्थ इदन्ति वुच्‍चमानस्स चित्तस्स अत्तपच्‍चक्खताय वुत्तं। पुरेति निग्गहकालतो पुब्बे। अचारीति विचरि, अनवट्ठितताय नानारम्मणेसु परिब्भमि । चारिकन्ति यथाकामचरियं। तेनाह ‘‘येनिच्छकं यत्थकामं यथासुख’’न्ति। न्ति तं चित्तं। अज्‍जाति एतरहि। निग्गहेस्सामीति निग्गण्हिस्सामि, निब्बिसेवनं करिस्सामि। योनिसोति उपायेन। यथा किं? हत्थिप्पभिन्‍नं विय अङ्कुसग्गहो। इदं वुत्तं होति – इदं मम चित्तं नाम इतो पुब्बे रूपादीसु आरम्मणेसु येन येन रमितुं इच्छति, तस्स तस्स वसेन येनिच्छकं, यत्थ यत्थ चस्स कामो, तस्स तस्स वसेन यत्थकामं, यथा यथा विचरन्तस्स सुखं होति, तथेव चरणतो यथासुखं दीघरत्तं चारिकं अचरि, तं अज्‍जपाहं भिन्‍नमदमत्तहत्थिं हत्थाचरियसङ्खातो छेको अङ्कुसग्गहो अङ्कुसेन विय योनिसोमनसिकारेन निग्गहेस्सामि, नास्स वीतिक्‍कमितुं दस्सामीति। एवं वदन्तो एव च थेरो विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि। तेन वुत्तं अपदाने (अप॰ थेर १.१३.९१-९६) –

    77. Tattha idanti vuccamānassa cittassa attapaccakkhatāya vuttaṃ. Pureti niggahakālato pubbe. Acārīti vicari, anavaṭṭhitatāya nānārammaṇesu paribbhami . Cārikanti yathākāmacariyaṃ. Tenāha ‘‘yenicchakaṃ yatthakāmaṃ yathāsukha’’nti. Tanti taṃ cittaṃ. Ajjāti etarahi. Niggahessāmīti niggaṇhissāmi, nibbisevanaṃ karissāmi. Yonisoti upāyena. Yathā kiṃ? Hatthippabhinnaṃ viya aṅkusaggaho. Idaṃ vuttaṃ hoti – idaṃ mama cittaṃ nāma ito pubbe rūpādīsu ārammaṇesu yena yena ramituṃ icchati, tassa tassa vasena yenicchakaṃ, yattha yattha cassa kāmo, tassa tassa vasena yatthakāmaṃ, yathā yathā vicarantassa sukhaṃ hoti, tatheva caraṇato yathāsukhaṃ dīgharattaṃ cārikaṃ acari, taṃ ajjapāhaṃ bhinnamadamattahatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggaho aṅkusena viya yonisomanasikārena niggahessāmi, nāssa vītikkamituṃ dassāmīti. Evaṃ vadanto eva ca thero vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.13.91-96) –

    ‘‘सुवण्णवण्णो सम्बुद्धो, विपस्सी दक्खिणारहो।

    ‘‘Suvaṇṇavaṇṇo sambuddho, vipassī dakkhiṇāraho;

    पुरक्खतो सावकेहि, आरामा अभिनिक्खमि॥

    Purakkhato sāvakehi, ārāmā abhinikkhami.

    ‘‘दिस्वानहं बुद्धसेट्ठं, सब्बञ्‍ञुं तमनासकं।

    ‘‘Disvānahaṃ buddhaseṭṭhaṃ, sabbaññuṃ tamanāsakaṃ;

    पसन्‍नचित्तो सुमनो, गण्ठिपुप्फं अपूजयिं॥

    Pasannacitto sumano, gaṇṭhipupphaṃ apūjayiṃ.

    ‘‘तेन चित्तप्पसादेन, द्विपदिन्दस्स तादिनो।

    ‘‘Tena cittappasādena, dvipadindassa tādino;

    हट्ठो हट्ठेन चित्तेन, पुन वन्दिं तथागतं॥

    Haṭṭho haṭṭhena cittena, puna vandiṃ tathāgataṃ.

    ‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं।

    ‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘एकतालीसितो कप्पे, चरणो नाम खत्तियो।

    ‘‘Ekatālīsito kappe, caraṇo nāma khattiyo;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अयमेव च थेरस्स अञ्‍ञाब्याकरणगाथा अहोसीति।

    Ayameva ca therassa aññābyākaraṇagāthā ahosīti.

    हत्थारोहपुत्तत्थेरगाथावण्णना निट्ठिता।

    Hatthārohaputtattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ७. हत्थारोहपुत्तत्थेरगाथा • 7. Hatthārohaputtattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact