Library / Tipiṭaka / तिपिटक • Tipiṭaka / पट्ठानपाळि • Paṭṭhānapāḷi

    ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

    Namo tassa bhagavato arahato sammāsambuddhassa

    अभिधम्मपिटके

    Abhidhammapiṭake

    पट्ठानपाळि

    Paṭṭhānapāḷi

    (ततियो भागो)

    (Tatiyo bhāgo)

    धम्मानुलोमे दुकपट्ठानं

    Dhammānulome dukapaṭṭhānaṃ

    १. हेतुगोच्छकं

    1. Hetugocchakaṃ

    १. हेतुदुकं

    1. Hetudukaṃ

    १. पटिच्‍चवारो

    1. Paṭiccavāro

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    १. विभङ्गवारो

    1. Vibhaṅgavāro

    हेतुपच्‍चयो

    Hetupaccayo

    . हेतुं धम्मं पटिच्‍च हेतु धम्मो उप्पज्‍जति हेतुपच्‍चया – अलोभं पटिच्‍च अदोसो अमोहो, अदोसं पटिच्‍च अलोभो अमोहो, अमोहं पटिच्‍च अलोभो अदोसो, लोभं पटिच्‍च मोहो, मोहं पटिच्‍च लोभो, दोसं पटिच्‍च मोहो, मोहं पटिच्‍च दोसो; पटिसन्धिक्खणे…पे॰…। (१)

    1. Hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā – alobhaṃ paṭicca adoso amoho, adosaṃ paṭicca alobho amoho, amohaṃ paṭicca alobho adoso, lobhaṃ paṭicca moho, mohaṃ paṭicca lobho, dosaṃ paṭicca moho, mohaṃ paṭicca doso; paṭisandhikkhaṇe…pe…. (1)

    हेतुं धम्मं पटिच्‍च नहेतु धम्मो उप्पज्‍जति हेतुपच्‍चया – हेतुं धम्मं पटिच्‍च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्‍च रूपं; पटिसन्धिक्खणे…पे॰…। (२)

    Hetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā – hetuṃ dhammaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

    हेतुं धम्मं पटिच्‍च हेतु च नहेतु च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – अलोभं पटिच्‍च अदोसो अमोहो सम्पयुत्तका च खन्धा चित्तसमुट्ठानञ्‍च रूपं (चक्‍कं)। लोभं पटिच्‍च मोहो सम्पयुत्तका च खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… पटिसन्धिक्खणे…पे॰…। (३)

    Hetuṃ dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti hetupaccayā – alobhaṃ paṭicca adoso amoho sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ (cakkaṃ). Lobhaṃ paṭicca moho sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ…pe… paṭisandhikkhaṇe…pe…. (3)

    . नहेतुं धम्मं पटिच्‍च नहेतु धम्मो उप्पज्‍जति हेतुपच्‍चया – नहेतुं एकं खन्धं पटिच्‍च तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे पटिच्‍च द्वे खन्धा चित्तसमुट्ठानञ्‍च रूपं; पटिसन्धिक्खणे…पे॰… खन्धे पटिच्‍च वत्थु, वत्थुं पटिच्‍च खन्धा; एकं महाभूतं…पे॰…। (१)

    2. Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā – nahetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe…. (1)

    नहेतुं धम्मं पटिच्‍च हेतु धम्मो उप्पज्‍जति हेतुपच्‍चया – नहेतू खन्धे पटिच्‍च हेतू; पटिसन्धिक्खणे…पे॰… वत्थुं पटिच्‍च हेतू। (२)

    Nahetuṃ dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā – nahetū khandhe paṭicca hetū; paṭisandhikkhaṇe…pe… vatthuṃ paṭicca hetū. (2)

    नहेतुं धम्मं पटिच्‍च हेतु च नहेतु च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – नहेतुं एकं खन्धं पटिच्‍च तयो खन्धा हेतु च चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे पटिच्‍च द्वे खन्धा हेतु च चित्तसमुट्ठानञ्‍च रूपं; पटिसन्धिक्खणे…पे॰… पटिसन्धिक्खणे वत्थुं पटिच्‍च हेतू सम्पयुत्तका च खन्धा। (३)

    Nahetuṃ dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti hetupaccayā – nahetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā hetu ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā hetu ca cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe vatthuṃ paṭicca hetū sampayuttakā ca khandhā. (3)

    . हेतुञ्‍च नहेतुञ्‍च धम्मं पटिच्‍च हेतु धम्मो उप्पज्‍जति हेतुपच्‍चया – अलोभञ्‍च सम्पयुत्तके च खन्धे पटिच्‍च अदोसो अमोहो (चक्‍कं)। लोभञ्‍च सम्पयुत्तके च खन्धे पटिच्‍च मोहो, दोसञ्‍च सम्पयुत्तके च खन्धे पटिच्‍च मोहो…पे॰… पटिसन्धिक्खणे…पे॰… अलोभञ्‍च वत्थुञ्‍च पटिच्‍च अदोसो अमोहो…पे॰…। (१)

    3. Hetuñca nahetuñca dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā – alobhañca sampayuttake ca khandhe paṭicca adoso amoho (cakkaṃ). Lobhañca sampayuttake ca khandhe paṭicca moho, dosañca sampayuttake ca khandhe paṭicca moho…pe… paṭisandhikkhaṇe…pe… alobhañca vatthuñca paṭicca adoso amoho…pe…. (1)

    हेतुञ्‍च नहेतुञ्‍च धम्मं पटिच्‍च नहेतु धम्मो उप्पज्‍जति हेतुपच्‍चया – नहेतुं एकं खन्धञ्‍च हेतुञ्‍च पटिच्‍च तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे च हेतुञ्‍च पटिच्‍च द्वे खन्धा चित्तसमुट्ठानञ्‍च रूपं; पटिसन्धिक्खणे…पे॰… पटिसन्धिक्खणे वत्थुञ्‍च हेतुञ्‍च पटिच्‍च सम्पयुत्तका खन्धा। (२)

    Hetuñca nahetuñca dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā – nahetuṃ ekaṃ khandhañca hetuñca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca hetuñca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe vatthuñca hetuñca paṭicca sampayuttakā khandhā. (2)

    हेतुञ्‍च नहेतुञ्‍च धम्मं पटिच्‍च हेतु च नहेतु च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – नहेतुं एकं खन्धञ्‍च अलोभञ्‍च पटिच्‍च तयो खन्धा अदोसो अमोहो च चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे च अलोभञ्‍च पटिच्‍च द्वे खन्धा अदोसो अमोहो च चित्तसमुट्ठानञ्‍च रूपं (चक्‍कं)। नहेतुं एकं खन्धञ्‍च लोभञ्‍च पटिच्‍च तयो खन्धा मोहो च चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… वत्थुञ्‍च अलोभञ्‍च पटिच्‍च अदोसो अमोहो सम्पयुत्तका च खन्धा। (३)

    Hetuñca nahetuñca dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti hetupaccayā – nahetuṃ ekaṃ khandhañca alobhañca paṭicca tayo khandhā adoso amoho ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca alobhañca paṭicca dve khandhā adoso amoho ca cittasamuṭṭhānañca rūpaṃ (cakkaṃ). Nahetuṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā moho ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuñca alobhañca paṭicca adoso amoho sampayuttakā ca khandhā. (3)

    आरम्मणपच्‍चयादि

    Ārammaṇapaccayādi

    . हेतुं धम्मं पटिच्‍च हेतु धम्मो उप्पज्‍जति आरम्मणपच्‍चया (रूपं छड्डेत्वा अरूपेयेव नव पञ्हा)… अधिपतिपच्‍चया (पटिसन्धि नत्थि, परिपुण्णं) एकं महाभूतं पटिच्‍च…पे॰… महाभूते पटिच्‍च चित्तसमुट्ठानं रूपं उपादारूपं… (इमं नानं) अनन्तरपच्‍चया… समनन्तरपच्‍चया… सहजातपच्‍चया (सब्बे महाभूता याव असञ्‍ञसत्ता)… अञ्‍ञमञ्‍ञपच्‍चया… निस्सयपच्‍चया… उपनिस्सयपच्‍चया… पुरेजातपच्‍चया… आसेवनपच्‍चया (द्वीसुपि पटिसन्धि नत्थि)… कम्मपच्‍चया… विपाकपच्‍चया (संखित्तं)… अविगतपच्‍चया।

    4. Hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati ārammaṇapaccayā (rūpaṃ chaḍḍetvā arūpeyeva nava pañhā)… adhipatipaccayā (paṭisandhi natthi, paripuṇṇaṃ) ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ… (imaṃ nānaṃ) anantarapaccayā… samanantarapaccayā… sahajātapaccayā (sabbe mahābhūtā yāva asaññasattā)… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā… āsevanapaccayā (dvīsupi paṭisandhi natthi)… kammapaccayā… vipākapaccayā (saṃkhittaṃ)… avigatapaccayā.

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    . हेतुया नव, आरम्मणे नव (सब्बत्थ नव), अविगते नव (एवं गणेतब्बं)।

    5. Hetuyā nava, ārammaṇe nava (sabbattha nava), avigate nava (evaṃ gaṇetabbaṃ).

    अनुलोमं।

    Anulomaṃ.

    २. पच्‍चयपच्‍चनीयं

    2. Paccayapaccanīyaṃ

    १. विभङ्गवारो

    1. Vibhaṅgavāro

    नहेतुपच्‍चयो

    Nahetupaccayo

    . नहेतुं धम्मं पटिच्‍च नहेतु धम्मो उप्पज्‍जति नहेतुपच्‍चया – अहेतुकं नहेतुं एकं खन्धं पटिच्‍च तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… खन्धे पटिच्‍च वत्थु, वत्थुं पटिच्‍च खन्धा; एकं महाभूतं…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्‍ञसत्तानं…पे॰…।(१)

    6. Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati nahetupaccayā – ahetukaṃ nahetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe….(1)

    नहेतुं धम्मं पटिच्‍च हेतु धम्मो उप्पज्‍जति नहेतुपच्‍चया – विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे पटिच्‍च विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो। (२)

    Nahetuṃ dhammaṃ paṭicca hetu dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

    नआरम्मणपच्‍चयादि

    Naārammaṇapaccayādi

    . हेतुं धम्मं पटिच्‍च नहेतु धम्मो उप्पज्‍जति नआरम्मणपच्‍चया – हेतुं पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (१)

    7. Hetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati naārammaṇapaccayā – hetuṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

    नहेतुं धम्मं पटिच्‍च नहेतु धम्मो उप्पज्‍जति नआरम्मणपच्‍चया – नहेतू खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… सब्बे महाभूता…पे॰…। (१)

    Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati naārammaṇapaccayā – nahetū khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… sabbe mahābhūtā…pe…. (1)

    हेतुञ्‍च नहेतुञ्‍च धम्मं पटिच्‍च नहेतु धम्मो उप्पज्‍जति नआरम्मणपच्‍चया – हेतुञ्‍च नहेतुञ्‍च खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… नअधिपतिपच्‍चया… (परिपुण्णं) नअनन्तरपच्‍चया… नसमनन्तरपच्‍चया… नअञ्‍ञमञ्‍ञपच्‍चया… नउपनिस्सयपच्‍चया।

    Hetuñca nahetuñca dhammaṃ paṭicca nahetu dhammo uppajjati naārammaṇapaccayā – hetuñca nahetuñca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… naadhipatipaccayā… (paripuṇṇaṃ) naanantarapaccayā… nasamanantarapaccayā… naaññamaññapaccayā… naupanissayapaccayā.

    नपुरेजातपच्‍चयो

    Napurejātapaccayo

    . हेतुं धम्मं पटिच्‍च हेतु धम्मो उप्पज्‍जति नपुरेजातपच्‍चया – अरूपे अलोभं पटिच्‍च अदोसो अमोहो (चक्‍कं)। लोभं पटिच्‍च मोहो, मोहं पटिच्‍च लोभो; पटिसन्धिक्खणे…पे॰…। (१)

    8. Hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati napurejātapaccayā – arūpe alobhaṃ paṭicca adoso amoho (cakkaṃ). Lobhaṃ paṭicca moho, mohaṃ paṭicca lobho; paṭisandhikkhaṇe…pe…. (1)

    हेतुं धम्मं पटिच्‍च नहेतु धम्मो उप्पज्‍जति नपुरेजातपच्‍चया – अरूपे हेतुं पटिच्‍च सम्पयुत्तका खन्धा, हेतुं पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (२)

    Hetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati napurejātapaccayā – arūpe hetuṃ paṭicca sampayuttakā khandhā, hetuṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

    हेतुं धम्मं पटिच्‍च हेतु च नहेतु च धम्मा उप्पज्‍जन्ति नपुरेजातपच्‍चया – अरूपे अलोभं पटिच्‍च अदोसो अमोहो सम्पयुत्तका च खन्धा (चक्‍कं)। लोभं पटिच्‍च मोहो सम्पयुत्तका च खन्धा (चक्‍कं); पटिसन्धिक्खणे…पे॰…। (३)

    Hetuṃ dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti napurejātapaccayā – arūpe alobhaṃ paṭicca adoso amoho sampayuttakā ca khandhā (cakkaṃ). Lobhaṃ paṭicca moho sampayuttakā ca khandhā (cakkaṃ); paṭisandhikkhaṇe…pe…. (3)

    . नहेतुं धम्मं पटिच्‍च नहेतु धम्मो उप्पज्‍जति नपुरेजातपच्‍चया – अरूपे नहेतुं एकं खन्धं पटिच्‍च तयो खन्धा…पे॰… नहेतू खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… एकं महाभूतं…पे॰…। (१)

    9. Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati napurejātapaccayā – arūpe nahetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… nahetū khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe…. (1)

    नहेतुं धम्मं पटिच्‍च हेतु धम्मो उप्पज्‍जति नपुरेजातपच्‍चया – अरूपे नहेतू खन्धे पटिच्‍च हेतू; पटिसन्धिक्खणे…पे॰…। (२)

    Nahetuṃ dhammaṃ paṭicca hetu dhammo uppajjati napurejātapaccayā – arūpe nahetū khandhe paṭicca hetū; paṭisandhikkhaṇe…pe…. (2)

    नहेतुं धम्मं पटिच्‍च हेतु च नहेतु च धम्मा उप्पज्‍जन्ति नपुरेजातपच्‍चया – अरूपे नहेतुं एकं खन्धं पटिच्‍च तयो खन्धा हेतु च…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)

    Nahetuṃ dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti napurejātapaccayā – arūpe nahetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā hetu ca…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

    १०. हेतुञ्‍च नहेतुञ्‍च धम्मं पटिच्‍च हेतु धम्मो उप्पज्‍जति नपुरेजातपच्‍चया – अरूपे अलोभञ्‍च सम्पयुत्तके च खन्धे पटिच्‍च अदोसो अमोहो (चक्‍कं)। अरूपे लोभञ्‍च सम्पयुत्तके च खन्धे पटिच्‍च मोहो (चक्‍कं); पटिसन्धिक्खणे…पे॰…। (१)

    10. Hetuñca nahetuñca dhammaṃ paṭicca hetu dhammo uppajjati napurejātapaccayā – arūpe alobhañca sampayuttake ca khandhe paṭicca adoso amoho (cakkaṃ). Arūpe lobhañca sampayuttake ca khandhe paṭicca moho (cakkaṃ); paṭisandhikkhaṇe…pe…. (1)

    हेतुञ्‍च नहेतुञ्‍च धम्मं पटिच्‍च नहेतु धम्मो उप्पज्‍जति नपुरेजातपच्‍चया – अरूपे नहेतुं एकं खन्धञ्‍च हेतुञ्‍च पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… नहेतू खन्धे च हेतुञ्‍च पटिच्‍च चित्तसमुट्ठानं रूपं, हेतुञ्‍च महाभूते च पटिच्‍च चित्तसमुट्ठानं रूपं ; पटिसन्धिक्खणे…पे॰…। (२)

    Hetuñca nahetuñca dhammaṃ paṭicca nahetu dhammo uppajjati napurejātapaccayā – arūpe nahetuṃ ekaṃ khandhañca hetuñca paṭicca tayo khandhā…pe… dve khandhe…pe… nahetū khandhe ca hetuñca paṭicca cittasamuṭṭhānaṃ rūpaṃ, hetuñca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ ; paṭisandhikkhaṇe…pe…. (2)

    हेतुञ्‍च नहेतुञ्‍च धम्मं पटिच्‍च हेतु च नहेतु च धम्मा उप्पज्‍जन्ति नपुरेजातपच्‍चया – अरूपे नहेतुं एकं खन्धञ्‍च अलोभञ्‍च पटिच्‍च तयो खन्धा अदोसो अमोहो च…पे॰… द्वे खन्धे…पे॰… (चक्‍कं)। नहेतुं एकं खन्धञ्‍च लोभञ्‍च पटिच्‍च तयो खन्धा मोहो च (चक्‍कं); पटिसन्धिक्खणे…पे॰…। (३)

    Hetuñca nahetuñca dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti napurejātapaccayā – arūpe nahetuṃ ekaṃ khandhañca alobhañca paṭicca tayo khandhā adoso amoho ca…pe… dve khandhe…pe… (cakkaṃ). Nahetuṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā moho ca (cakkaṃ); paṭisandhikkhaṇe…pe…. (3)

    नपच्छाजातपच्‍चयादि

    Napacchājātapaccayādi

    ११. हेतुं धम्मं पटिच्‍च हेतु धम्मो उप्पज्‍जति नपच्छाजातपच्‍चया… नआसेवनपच्‍चया।

    11. Hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati napacchājātapaccayā… naāsevanapaccayā.

    नकम्मपच्‍चयादि

    Nakammapaccayādi

    १२. हेतुं धम्मं पटिच्‍च नहेतु धम्मो उप्पज्‍जति नकम्मपच्‍चया – हेतुं पटिच्‍च सम्पयुत्तका चेतना। (१)

    12. Hetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati nakammapaccayā – hetuṃ paṭicca sampayuttakā cetanā. (1)

    नहेतुं धम्मं पटिच्‍च नहेतु धम्मो उप्पज्‍जति नकम्मपच्‍चया – नहेतू खन्धे पटिच्‍च सम्पयुत्तका चेतना… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं…पे॰…। (१)

    Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati nakammapaccayā – nahetū khandhe paṭicca sampayuttakā cetanā… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe…. (1)

    हेतुञ्‍च नहेतुञ्‍च धम्मं पटिच्‍च नहेतु धम्मो उप्पज्‍जति नकम्मपच्‍चया – हेतुञ्‍च सम्पयुत्तके च खन्धे पटिच्‍च सम्पयुत्तका चेतना। (१)

    Hetuñca nahetuñca dhammaṃ paṭicca nahetu dhammo uppajjati nakammapaccayā – hetuñca sampayuttake ca khandhe paṭicca sampayuttakā cetanā. (1)

    हेतुं धम्मं पटिच्‍च हेतु धम्मो उप्पज्‍जति नविपाकपच्‍चया… नव।

    Hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati navipākapaccayā… nava.

    नआहारपच्‍चयादि

    Naāhārapaccayādi

    १३. नहेतुं धम्मं पटिच्‍च नहेतु धम्मो उप्पज्‍जति नआहारपच्‍चया – बाहिरं… उतुसमुट्ठानं… असञ्‍ञसत्तानं…पे॰… नइन्द्रियपच्‍चया – बाहिरं… आहारसमुट्ठानं … उतुसमुट्ठानं…पे॰… असञ्‍ञसत्तानं महाभूते पटिच्‍च रूपजीवितिन्द्रियं, नझानपच्‍चया – पञ्‍चविञ्‍ञाणं …पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्‍ञसत्तानं…पे॰… नमग्गपच्‍चया – अहेतुकं नहेतुं एकं खन्धं पटिच्‍च…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्‍ञसत्तानं…पे॰… नसम्पयुत्तपच्‍चया… नविप्पयुत्तपच्‍चया… (नपुरेजातसदिसं, अरूपपञ्हायेव) नोनत्थिपच्‍चया… नोविगतपच्‍चया।

    13. Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati naāhārapaccayā – bāhiraṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… naindriyapaccayā – bāhiraṃ… āhārasamuṭṭhānaṃ … utusamuṭṭhānaṃ…pe… asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ, najhānapaccayā – pañcaviññāṇaṃ …pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… namaggapaccayā – ahetukaṃ nahetuṃ ekaṃ khandhaṃ paṭicca…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… nasampayuttapaccayā… navippayuttapaccayā… (napurejātasadisaṃ, arūpapañhāyeva) nonatthipaccayā… novigatapaccayā.

    २. पच्‍चयपच्‍चनीयं

    2. Paccayapaccanīyaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    सुद्धं

    Suddhaṃ

    १४. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्‍ञमञ्‍ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं)।

    14. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

    पच्‍चनीयं।

    Paccanīyaṃ.

    ३. पच्‍चयानुलोमपच्‍चनीयं

    3. Paccayānulomapaccanīyaṃ

    हेतुदुकं

    Hetudukaṃ

    १५. हेतुपच्‍चया नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि…पे॰… नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि।

    15. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi…pe… naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

    अनुलोमपच्‍चनीयं।

    Anulomapaccanīyaṃ.

    ४. पच्‍चयपच्‍चनीयानुलोमं

    4. Paccayapaccanīyānulomaṃ

    नहेतुदुकं

    Nahetudukaṃ

    १६. नहेतुपच्‍चया आरम्मणे द्वे, अनन्तरे द्वे…पे॰… कम्मे द्वे, विपाके एकं, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे…पे॰… अविगते द्वे।

    16. Nahetupaccayā ārammaṇe dve, anantare dve…pe… kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve…pe… avigate dve.

    पच्‍चनीयानुलोमं।

    Paccanīyānulomaṃ.

    २-६ सहजात-पच्‍चय-निस्सय-संसट्ठ-सम्पयुत्तवारो

    2-6 Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

    (सहजातवारोपि पच्‍चयवारोपि निस्सयवारोपि पटिच्‍चवारसदिसायेव पञ्हा। महाभूतेसु निट्ठितेसु ‘‘वत्थुं पच्‍चया’’ति कातब्बा। पञ्‍चायतनानि अनुलोमेपि पच्‍चनीयेपि यथा लब्भन्ति तथा कातब्बा। संसट्ठवारोपि सम्पयुत्तवारोपि परिपुण्णो। रूपं नत्थि, अरूपमेव।)

    (Sahajātavāropi paccayavāropi nissayavāropi paṭiccavārasadisāyeva pañhā. Mahābhūtesu niṭṭhitesu ‘‘vatthuṃ paccayā’’ti kātabbā. Pañcāyatanāni anulomepi paccanīyepi yathā labbhanti tathā kātabbā. Saṃsaṭṭhavāropi sampayuttavāropi paripuṇṇo. Rūpaṃ natthi, arūpameva.)

    ७. पञ्हावारो

    7. Pañhāvāro

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    १. विभङ्गवारो

    1. Vibhaṅgavāro

    हेतुपच्‍चयो

    Hetupaccayo

    १७. हेतु धम्मो हेतुस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो – अलोभो अदोसस्स अमोहस्स हेतुपच्‍चयेन पच्‍चयो (चक्‍कं)। लोभो मोहस्स हेतुपच्‍चयेन पच्‍चयो, दोसो मोहस्स हेतुपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। (१)

    17. Hetu dhammo hetussa dhammassa hetupaccayena paccayo – alobho adosassa amohassa hetupaccayena paccayo (cakkaṃ). Lobho mohassa hetupaccayena paccayo, doso mohassa hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

    हेतु धम्मो नहेतुस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो – हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं हेतुपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। (२)

    Hetu dhammo nahetussa dhammassa hetupaccayena paccayo – hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

    हेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो – अलोभो अदोसस्स अमोहस्स सम्पयुत्तकानञ्‍च खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं हेतुपच्‍चयेन पच्‍चयो (चक्‍कं)। लोभो मोहस्स…पे॰… पटिसन्धिक्खणे…पे॰…। (३)

    Hetu dhammo hetussa ca nahetussa ca dhammassa hetupaccayena paccayo – alobho adosassa amohassa sampayuttakānañca khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo (cakkaṃ). Lobho mohassa…pe… paṭisandhikkhaṇe…pe…. (3)

    आरम्मणपच्‍चयो

    Ārammaṇapaccayo

    १८. हेतु धम्मो हेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – हेतुं आरब्भ हेतू उप्पज्‍जन्ति। (१)

    18. Hetu dhammo hetussa dhammassa ārammaṇapaccayena paccayo – hetuṃ ārabbha hetū uppajjanti. (1)

    हेतु धम्मो नहेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – हेतुं आरब्भ नहेतू खन्धा उप्पज्‍जन्ति। (२)

    Hetu dhammo nahetussa dhammassa ārammaṇapaccayena paccayo – hetuṃ ārabbha nahetū khandhā uppajjanti. (2)

    हेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – हेतुं आरब्भ हेतू च सम्पयुत्तका च खन्धा उप्पज्‍जन्ति। (३)

    Hetu dhammo hetussa ca nahetussa ca dhammassa ārammaṇapaccayena paccayo – hetuṃ ārabbha hetū ca sampayuttakā ca khandhā uppajjanti. (3)

    १९. नहेतु धम्मो नहेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्‍चवेक्खति, पुब्बे सुचिण्णानि पच्‍चवेक्खति। झाना वुट्ठहित्वा…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं पच्‍चवेक्खन्ति, फलं…पे॰… निब्बानं…पे॰… निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्‍जनाय आरम्मणपच्‍चयेन पच्‍चयो। अरिया नहेतू पहीने किलेसे पच्‍चवेक्खन्ति, विक्खम्भिते किलेसे पच्‍चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति, चक्खुं…पे॰… वत्थुं, नहेतू खन्धे अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन नहेतुचित्तसमङ्गिस्स चित्तं जानाति। आकासानञ्‍चायतनं 1 विञ्‍ञाणञ्‍चायतनस्स…पे॰… आकिञ्‍चञ्‍ञायतनं नेवसञ्‍ञानासञ्‍ञायतनस्स…पे॰… रूपायतनं चक्खुविञ्‍ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्‍ञाणस्स …पे॰… नहेतू खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्‍जनाय आरम्मणपच्‍चयेन पच्‍चयो। (१)

    19. Nahetu dhammo nahetussa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati. Jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā nahetū pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe… vatthuṃ, nahetū khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena nahetucittasamaṅgissa cittaṃ jānāti. Ākāsānañcāyatanaṃ 2 viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa …pe… nahetū khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

    नहेतु धम्मो हेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – दानं दत्वा (पठमगमनंयेव, आवज्‍जना नत्थि। रूपायतनं चक्खुविञ्‍ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्‍ञाणस्साति इदं नत्थि)। (२)

    Nahetu dhammo hetussa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā (paṭhamagamanaṃyeva, āvajjanā natthi. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassāti idaṃ natthi). (2)

    नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्‍चवेक्खति, तं आरब्भ हेतू च सम्पयुत्तका च खन्धा उप्पज्‍जन्ति (तत्थ तत्थ ठितेन इमं कातब्बं दुतियगमनसदिसं)। (३)

    Nahetu dhammo hetussa ca nahetussa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, taṃ ārabbha hetū ca sampayuttakā ca khandhā uppajjanti (tattha tattha ṭhitena imaṃ kātabbaṃ dutiyagamanasadisaṃ). (3)

    २०. हेतु च नहेतु च धम्मा हेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – हेतुञ्‍च सम्पयुत्तके च खन्धे आरब्भ हेतू उप्पज्‍जन्ति। (१)

    20. Hetu ca nahetu ca dhammā hetussa dhammassa ārammaṇapaccayena paccayo – hetuñca sampayuttake ca khandhe ārabbha hetū uppajjanti. (1)

    हेतु च नहेतु च धम्मा नहेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – हेतुञ्‍च सम्पयुत्तके च खन्धे आरब्भ नहेतू खन्धा उप्पज्‍जन्ति। (२)

    Hetu ca nahetu ca dhammā nahetussa dhammassa ārammaṇapaccayena paccayo – hetuñca sampayuttake ca khandhe ārabbha nahetū khandhā uppajjanti. (2)

    हेतु च नहेतु च धम्मा हेतुस्स च नहेतुस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – हेतुञ्‍च सम्पयुत्तके च खन्धे आरब्भ हेतू च सम्पयुत्तका च खन्धा उप्पज्‍जन्ति। (३)

    Hetu ca nahetu ca dhammā hetussa ca nahetussa ca dhammassa ārammaṇapaccayena paccayo – hetuñca sampayuttake ca khandhe ārabbha hetū ca sampayuttakā ca khandhā uppajjanti. (3)

    अधिपतिपच्‍चयो

    Adhipatipaccayo

    २१. हेतु धम्मो हेतुस्स धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – हेतुं गरुं कत्वा हेतू उप्पज्‍जन्ति। सहजाताधिपति – हेतु अधिपति सम्पयुत्तकानं हेतूनं अधिपतिपच्‍चयेन पच्‍चयो। (१)

    21. Hetu dhammo hetussa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – hetuṃ garuṃ katvā hetū uppajjanti. Sahajātādhipati – hetu adhipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo. (1)

    हेतु धम्मो नहेतुस्स धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो – आरम्मणाधिपति, सहजाताधिपति । आरम्मणाधिपति – हेतुं गरुं कत्वा नहेतू खन्धा उप्पज्‍जन्ति। सहजाताधिपति – हेतु अधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं अधिपतिपच्‍चयेन पच्‍चयो। (२)

    Hetu dhammo nahetussa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati . Ārammaṇādhipati – hetuṃ garuṃ katvā nahetū khandhā uppajjanti. Sahajātādhipati – hetu adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (2)

    हेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – हेतुं गरुं कत्वा हेतू च सम्पयुत्तका च खन्धा उप्पज्‍जन्ति। सहजाताधिपति – हेतु अधिपति सम्पयुत्तकानं खन्धानं हेतूनञ्‍च चित्तसमुट्ठानानञ्‍च रूपानं अधिपतिपच्‍चयेन पच्‍चयो। (३)

    Hetu dhammo hetussa ca nahetussa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – hetuṃ garuṃ katvā hetū ca sampayuttakā ca khandhā uppajjanti. Sahajātādhipati – hetu adhipati sampayuttakānaṃ khandhānaṃ hetūnañca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

    २२. नहेतु धम्मो नहेतुस्स धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा (वित्थारेतब्बं याव। नहेतू खन्धा)। सहजाताधिपति – नहेतु अधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं अधिपतिपच्‍चयेन पच्‍चयो। (१)

    22. Nahetu dhammo nahetussa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā (vitthāretabbaṃ yāva. Nahetū khandhā). Sahajātādhipati – nahetu adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

    नहेतु धम्मो हेतुस्स धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा (संखित्तं। याव वत्थु नहेतू च खन्धा ताव कातब्बं)। सहजाताधिपति नहेतु अधिपति सम्पयुत्तकानं हेतूनं अधिपतिपच्‍चयेन पच्‍चयो। (२)

    Nahetu dhammo hetussa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā (saṃkhittaṃ. Yāva vatthu nahetū ca khandhā tāva kātabbaṃ). Sahajātādhipati nahetu adhipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo. (2)

    नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो – आरम्मणाधिपति, सहजाताधिपति । आरम्मणाधिपति – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्‍चवेक्खति, तं गरुं कत्वा नहेतू खन्धा च हेतू च उप्पज्‍जन्ति, पुब्बे सुचिण्णानि (याव वत्थु नहेतू खन्धा, च ताव कातब्बं)। सहजाताधिपति – नहेतु अधिपति सम्पयुत्तकानं खन्धानं हेतूनञ्‍च चित्तसमुट्ठानानञ्‍च रूपानं अधिपतिपच्‍चयेन पच्‍चयो। (३)

    Nahetu dhammo hetussa ca nahetussa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati . Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, taṃ garuṃ katvā nahetū khandhā ca hetū ca uppajjanti, pubbe suciṇṇāni (yāva vatthu nahetū khandhā, ca tāva kātabbaṃ). Sahajātādhipati – nahetu adhipati sampayuttakānaṃ khandhānaṃ hetūnañca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

    २३. हेतु च नहेतु च धम्मा हेतुस्स धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो। आरम्मणाधिपति – हेतुञ्‍च सम्पयुत्तके च खन्धे गरुं कत्वा हेतू उप्पज्‍जन्ति। (१)

    23. Hetu ca nahetu ca dhammā hetussa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – hetuñca sampayuttake ca khandhe garuṃ katvā hetū uppajjanti. (1)

    हेतु च नहेतु च धम्मा नहेतुस्स धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो। आरम्मणाधिपति – हेतुञ्‍च सम्पयुत्तके च खन्धे गरुं कत्वा नहेतू खन्धा उप्पज्‍जन्ति। (२)

    Hetu ca nahetu ca dhammā nahetussa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – hetuñca sampayuttake ca khandhe garuṃ katvā nahetū khandhā uppajjanti. (2)

    हेतु च नहेतु च धम्मा हेतुस्स च नहेतुस्स च धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो। आरम्मणाधिपति – हेतुञ्‍च सम्पयुत्तके च खन्धे गरुं कत्वा हेतू च सम्पयुत्तका च खन्धा उप्पज्‍जन्ति। (३)

    Hetu ca nahetu ca dhammā hetussa ca nahetussa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – hetuñca sampayuttake ca khandhe garuṃ katvā hetū ca sampayuttakā ca khandhā uppajjanti. (3)

    अनन्तरपच्‍चयो

    Anantarapaccayo

    २४. हेतु धम्मो हेतुस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा हेतू पच्छिमानं पच्छिमानं हेतूनं अनन्तरपच्‍चयेन पच्‍चयो। (१)

    24. Hetu dhammo hetussa dhammassa anantarapaccayena paccayo – purimā purimā hetū pacchimānaṃ pacchimānaṃ hetūnaṃ anantarapaccayena paccayo. (1)

    हेतु धम्मो नहेतुस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा हेतू पच्छिमानं पच्छिमानं नहेतूनं खन्धानं अनन्तरपच्‍चयेन पच्‍चयो। (२)

    Hetu dhammo nahetussa dhammassa anantarapaccayena paccayo – purimā purimā hetū pacchimānaṃ pacchimānaṃ nahetūnaṃ khandhānaṃ anantarapaccayena paccayo. (2)

    हेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा हेतू पच्छिमानं पच्छिमानं हेतूनं सम्पयुत्तकानञ्‍च खन्धानं अनन्तरपच्‍चयेन पच्‍चयो। (३)

    Hetu dhammo hetussa ca nahetussa ca dhammassa anantarapaccayena paccayo – purimā purimā hetū pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

    २५. नहेतु धम्मो नहेतुस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा नहेतू खन्धा पच्छिमानं पच्छिमानं नहेतूनं खन्धानं अनन्तरपच्‍चयेन पच्‍चयो; अनुलोमं गोत्रभुस्स (संखित्तं) नेवसञ्‍ञानासञ्‍ञायतनं फलसमापत्तिया अनन्तरपच्‍चयेन पच्‍चयो। (१)

    25. Nahetu dhammo nahetussa dhammassa anantarapaccayena paccayo – purimā purimā nahetū khandhā pacchimānaṃ pacchimānaṃ nahetūnaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa (saṃkhittaṃ) nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)

    नहेतु धम्मो हेतुस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो…पे॰…। (२)

    Nahetu dhammo hetussa dhammassa anantarapaccayena paccayo…pe…. (2)

    नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो (नहेतुमूलकं तीणिपि एकसदिसं)। (३)

    Nahetu dhammo hetussa ca nahetussa ca dhammassa anantarapaccayena paccayo (nahetumūlakaṃ tīṇipi ekasadisaṃ). (3)

    २६. हेतू च नहेतू च धम्मा हेतुस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा हेतू च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं हेतूनं अनन्तरपच्‍चयेन पच्‍चयो। (१)

    26. Hetū ca nahetū ca dhammā hetussa dhammassa anantarapaccayena paccayo – purimā purimā hetū ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ anantarapaccayena paccayo. (1)

    हेतू च नहेतू च धम्मा नहेतुस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा हेतू च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं नहेतूनं खन्धानं अनन्तरपच्‍चयेन पच्‍चयो। (२)

    Hetū ca nahetū ca dhammā nahetussa dhammassa anantarapaccayena paccayo – purimā purimā hetū ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ nahetūnaṃ khandhānaṃ anantarapaccayena paccayo. (2)

    हेतू च नहेतू च धम्मा हेतुस्स च नहेतुस्स च धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा हेतू च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं हेतूनं सम्पयुत्तकानञ्‍च खन्धानं अनन्तरपच्‍चयेन पच्‍चयो। (३)

    Hetū ca nahetū ca dhammā hetussa ca nahetussa ca dhammassa anantarapaccayena paccayo – purimā purimā hetū ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

    समनन्तरपच्‍चयादि

    Samanantarapaccayādi

    २७. हेतु धम्मो हेतुस्स धम्मस्स समनन्तरपच्‍चयेन पच्‍चयो (अनन्तरसदिसं।)… सहजातपच्‍चयेन पच्‍चयो… अञ्‍ञमञ्‍ञपच्‍चयेन पच्‍चयो (इमे द्वेपि पटिच्‍चसदिसा। निस्सयपच्‍चयो पच्‍चयवारे निस्सयपच्‍चयसदिसो।)

    27. Hetu dhammo hetussa dhammassa samanantarapaccayena paccayo (anantarasadisaṃ.)… Sahajātapaccayena paccayo… aññamaññapaccayena paccayo (ime dvepi paṭiccasadisā. Nissayapaccayo paccayavāre nissayapaccayasadiso.)

    उपनिस्सयपच्‍चयो

    Upanissayapaccayo

    २८. हेतु धम्मो हेतुस्स धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – आरम्मणूपनिस्सयो , अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – हेतू हेतूनं उपनिस्सयपच्‍चयेन पच्‍चयो। (१)

    28. Hetu dhammo hetussa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo , anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – hetū hetūnaṃ upanissayapaccayena paccayo. (1)

    हेतु धम्मो नहेतुस्स धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – हेतू नहेतूनं खन्धानं उपनिस्सयपच्‍चयेन पच्‍चयो। (२)

    Hetu dhammo nahetussa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – hetū nahetūnaṃ khandhānaṃ upanissayapaccayena paccayo. (2)

    हेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – आरम्मणूपनिस्सयो , अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – हेतू हेतूनं सम्पयुत्तकानञ्‍च खन्धानं उपनिस्सयपच्‍चयेन पच्‍चयो। (३)

    Hetu dhammo hetussa ca nahetussa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo , anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – hetū hetūnaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo. (3)

    २९. नहेतु धम्मो नहेतुस्स धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰… पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति…पे॰… दिट्ठिं गण्हाति; सीलं…पे॰… सेनासनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… सेनासनं सद्धाय…पे॰… फलसमापत्तिया उपनिस्सयपच्‍चयेन पच्‍चयो। (१)

    29. Nahetu dhammo nahetussa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe… pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti…pe… diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

    नहेतु धम्मो हेतुस्स धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰… पकतूपनिस्सयो – सद्धं…पे॰… सेनासनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… सेनासनं सद्धाय…पे॰… पत्थनाय मग्गस्स फलसमापत्तिया उपनिस्सयपच्‍चयेन पच्‍चयो। (२)

    Nahetu dhammo hetussa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe… pakatūpanissayo – saddhaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… patthanāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. (2)

    नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – आरम्मणूपनिस्सयो , अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰… पकतूपनिस्सयो (दुतियउपनिस्सयसदिसं)। (३)

    Nahetu dhammo hetussa ca nahetussa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo , anantarūpanissayo, pakatūpanissayo…pe… pakatūpanissayo (dutiyaupanissayasadisaṃ). (3)

    ३०. हेतू च नहेतू च धम्मा हेतुस्स धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – हेतू च सम्पयुत्तका च खन्धा हेतूनं उपनिस्सयपच्‍चयेन पच्‍चयो। (१)

    30. Hetū ca nahetū ca dhammā hetussa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – hetū ca sampayuttakā ca khandhā hetūnaṃ upanissayapaccayena paccayo. (1)

    हेतू च नहेतू च धम्मा नहेतुस्स धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – हेतू च सम्पयुत्तका च खन्धा नहेतूनं खन्धानं उपनिस्सयपच्‍चयेन पच्‍चयो। (२)

    Hetū ca nahetū ca dhammā nahetussa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – hetū ca sampayuttakā ca khandhā nahetūnaṃ khandhānaṃ upanissayapaccayena paccayo. (2)

    हेतू च नहेतू च धम्मा हेतुस्स च नहेतुस्स च धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो …पे॰…। पकतूपनिस्सयो – हेतू च सम्पयुत्तका च खन्धा हेतूनञ्‍च सम्पयुत्तकानञ्‍च खन्धानं उपनिस्सयपच्‍चयेन पच्‍चयो। (३)

    Hetū ca nahetū ca dhammā hetussa ca nahetussa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. Pakatūpanissayo – hetū ca sampayuttakā ca khandhā hetūnañca sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo. (3)

    पुरेजातपच्‍चयो

    Purejātapaccayo

    ३१. नहेतु धम्मो नहेतुस्स धम्मस्स पुरेजातपच्‍चयेन पच्‍चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्‍ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्‍ञाणस्स…पे॰…। वत्थुपुरेजातं – चक्खायतनं…पे॰… कायायतनं…पे॰… वत्थु नहेतूनं खन्धानं पुरेजातपच्‍चयेन पच्‍चयो। (१)

    31. Nahetu dhammo nahetussa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ…pe… kāyāyatanaṃ…pe… vatthu nahetūnaṃ khandhānaṃ purejātapaccayena paccayo. (1)

    नहेतु धम्मो हेतुस्स धम्मस्स पुरेजातपच्‍चयेन पच्‍चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। वत्थुपुरेजातं – वत्थु हेतूनं पुरेजातपच्‍चयेन पच्‍चयो। (२)

    Nahetu dhammo hetussa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ – vatthu hetūnaṃ purejātapaccayena paccayo. (2)

    नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स पुरेजातपच्‍चयेन पच्‍चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति। वत्थुपुरेजातं – वत्थु हेतूनं सम्पयुत्तकानञ्‍च खन्धानं पुरेजातपच्‍चयेन पच्‍चयो। (३)

    Nahetu dhammo hetussa ca nahetussa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu hetūnaṃ sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

    पच्छाजातपच्‍चयादि

    Pacchājātapaccayādi

    ३२. हेतु धम्मो नहेतुस्स धम्मस्स पच्छाजातपच्‍चयेन पच्‍चयो – पच्छाजाता हेतू पुरेजातस्स इमस्स कायस्स पच्छाजातपच्‍चयेन पच्‍चयो। (१)

    32. Hetu dhammo nahetussa dhammassa pacchājātapaccayena paccayo – pacchājātā hetū purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

    नहेतु धम्मो नहेतुस्स धम्मस्स पच्छाजातपच्‍चयेन पच्‍चयो – पच्छाजाता नहेतू खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्‍चयेन पच्‍चयो। (१)

    Nahetu dhammo nahetussa dhammassa pacchājātapaccayena paccayo – pacchājātā nahetū khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

    हेतू च नहेतू च धम्मा नहेतुस्स धम्मस्स पच्छाजातपच्‍चयेन पच्‍चयो – पच्छाजाता हेतू च सम्पयुत्तका च खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्‍चयेन पच्‍चयो। (१)

    Hetū ca nahetū ca dhammā nahetussa dhammassa pacchājātapaccayena paccayo – pacchājātā hetū ca sampayuttakā ca khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

    हेतु धम्मो हेतुस्स धम्मस्स आसेवनपच्‍चयेन पच्‍चयो (अनन्तरसदिसं) ।

    Hetu dhammo hetussa dhammassa āsevanapaccayena paccayo (anantarasadisaṃ) .

    कम्मपच्‍चयो

    Kammapaccayo

    ३३. नहेतु धम्मो नहेतुस्स धम्मस्स कम्मपच्‍चयेन पच्‍चयो – सहजाता, नानाक्खणिका। सहजाता – नहेतु चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं कम्मपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – नहेतु चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्‍चयेन पच्‍चयो। (१)

    33. Nahetu dhammo nahetussa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nahetu cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nahetu cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

    नहेतु धम्मो हेतुस्स धम्मस्स कम्मपच्‍चयेन पच्‍चयो – सहजाता, नानाक्खणिका। सहजाता – नहेतु चेतना सम्पयुत्तकानं हेतूनं कम्मपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – नहेतु चेतना विपाकानं हेतूनं कम्मपच्‍चयेन पच्‍चयो। (२)

    Nahetu dhammo hetussa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nahetu cetanā sampayuttakānaṃ hetūnaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nahetu cetanā vipākānaṃ hetūnaṃ kammapaccayena paccayo. (2)

    नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स कम्मपच्‍चयेन पच्‍चयो – सहजाता, नानाक्खणिका। सहजाता – नहेतु चेतना सम्पयुत्तकानं खन्धानं हेतूनं चित्तसमुट्ठानानञ्‍च रूपानं कम्मपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – नहेतु चेतना विपाकानं खन्धानं हेतूनं कटत्ता च रूपानं कम्मपच्‍चयेन पच्‍चयो। (३)

    Nahetu dhammo hetussa ca nahetussa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nahetu cetanā sampayuttakānaṃ khandhānaṃ hetūnaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nahetu cetanā vipākānaṃ khandhānaṃ hetūnaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

    विपाकपच्‍चयो

    Vipākapaccayo

    ३४. हेतु धम्मो हेतुस्स धम्मस्स विपाकपच्‍चयेन पच्‍चयो – विपाको अलोभो अदोसस्स अमोहस्स विपाकपच्‍चयेन पच्‍चयो (पटिच्‍चवारसदिसं। विपाकविभङ्गे नव पञ्हा)।

    34. Hetu dhammo hetussa dhammassa vipākapaccayena paccayo – vipāko alobho adosassa amohassa vipākapaccayena paccayo (paṭiccavārasadisaṃ. Vipākavibhaṅge nava pañhā).

    आहारपच्‍चयो

    Āhārapaccayo

    ३५. नहेतु धम्मो नहेतुस्स धम्मस्स आहारपच्‍चयेन पच्‍चयो – नहेतू आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं आहारपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰… कबळीकारो आहारो इमस्स कायस्स आहारपच्‍चयेन पच्‍चयो। (१)

    35. Nahetu dhammo nahetussa dhammassa āhārapaccayena paccayo – nahetū āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

    नहेतु धम्मो हेतुस्स धम्मस्स आहारपच्‍चयेन पच्‍चयो – नहेतू आहारा सम्पयुत्तकानं हेतूनं आहारपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। (२)

    Nahetu dhammo hetussa dhammassa āhārapaccayena paccayo – nahetū āhārā sampayuttakānaṃ hetūnaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

    नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स आहारपच्‍चयेन पच्‍चयो – नहेतू आहारा सम्पयुत्तकानं खन्धानं हेतूनं चित्तसमुट्ठानानञ्‍च रूपानं आहारपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। (३)

    Nahetu dhammo hetussa ca nahetussa ca dhammassa āhārapaccayena paccayo – nahetū āhārā sampayuttakānaṃ khandhānaṃ hetūnaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

    इन्द्रियपच्‍चयो

    Indriyapaccayo

    ३६. हेतु धम्मो हेतुस्स धम्मस्स इन्द्रियपच्‍चयेन पच्‍चयो…पे॰… (हेतुमूलके तीणि)।

    36. Hetu dhammo hetussa dhammassa indriyapaccayena paccayo…pe… (hetumūlake tīṇi).

    नहेतु धम्मो नहेतुस्स धम्मस्स इन्द्रियपच्‍चयेन पच्‍चयो – नहेतू इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं इन्द्रियपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰… चक्खुन्द्रियं चक्खुविञ्‍ञाणस्स…पे॰… कायिन्द्रियं कायविञ्‍ञाणस्स…पे॰… रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्‍चयेन पच्‍चयो (एवं इन्द्रियपच्‍चया वित्थारेतब्बा। नव)।

    Nahetu dhammo nahetussa dhammassa indriyapaccayena paccayo – nahetū indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe…pe… cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo (evaṃ indriyapaccayā vitthāretabbā. Nava).

    झानपच्‍चयादि

    Jhānapaccayādi

    ३७. नहेतु धम्मो नहेतुस्स धम्मस्स झानपच्‍चयेन पच्‍चयो… तीणि।

    37. Nahetu dhammo nahetussa dhammassa jhānapaccayena paccayo… tīṇi.

    हेतु धम्मो हेतुस्स धम्मस्स मग्गपच्‍चयेन पच्‍चयो… सम्पयुत्तपच्‍चयेन पच्‍चयो। (इमेसु द्वीसु नव।)

    Hetu dhammo hetussa dhammassa maggapaccayena paccayo… sampayuttapaccayena paccayo. (Imesu dvīsu nava.)

    विप्पयुत्तपच्‍चयो

    Vippayuttapaccayo

    ३८. हेतु धम्मो नहेतुस्स धम्मस्स विप्पयुत्तपच्‍चयेन पच्‍चयो – सहजातं, पच्छाजातं। सहजाता – हेतू चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे हेतू कटत्तारूपानं विप्पयुत्तपच्‍चयेन पच्‍चयो। हेतू वत्थुस्स विप्पयुत्तपच्‍चयेन पच्‍चयो । पच्छाजाता – हेतू पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्‍चयेन पच्‍चयो। (१)

    38. Hetu dhammo nahetussa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – hetū cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe hetū kaṭattārūpānaṃ vippayuttapaccayena paccayo. Hetū vatthussa vippayuttapaccayena paccayo . Pacchājātā – hetū purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

    नहेतु धम्मो नहेतुस्स धम्मस्स विप्पयुत्तपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं, पच्छाजातं। सहजाता – नहेतू खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे नहेतू खन्धा कटत्तारूपानं विप्पयुत्तपच्‍चयेन पच्‍चयो। खन्धा वत्थुस्स…पे॰… वत्थु खन्धानं विप्पयुत्तपच्‍चयेन पच्‍चयो। पुरेजातं – चक्खायतनं चक्खुविञ्‍ञाणस्स…पे॰… कायायतनं कायविञ्‍ञाणस्स, वत्थु नहेतूनं खन्धानं विप्पयुत्तपच्‍चयेन पच्‍चयो । पच्छाजाता – नहेतू खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्‍चयेन पच्‍चयो। (१)

    Nahetu dhammo nahetussa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – nahetū khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe nahetū khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Khandhā vatthussa…pe… vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa, vatthu nahetūnaṃ khandhānaṃ vippayuttapaccayena paccayo . Pacchājātā – nahetū khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

    नहेतु धम्मो हेतुस्स धम्मस्स विप्पयुत्तपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं। सहजातं – पटिसन्धिक्खणे वत्थु हेतूनं विप्पयुत्तपच्‍चयेन पच्‍चयो। पुरेजातं – वत्थु हेतूनं विप्पयुत्तपच्‍चयेन पच्‍चयो। (२)

    Nahetu dhammo hetussa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu hetūnaṃ vippayuttapaccayena paccayo. Purejātaṃ – vatthu hetūnaṃ vippayuttapaccayena paccayo. (2)

    नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स विप्पयुत्तपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं। सहजातं – पटिसन्धिक्खणे वत्थु हेतूनं सम्पयुत्तकानञ्‍च खन्धानं विप्पयुत्तपच्‍चयेन पच्‍चयो। पुरेजातं – वत्थु हेतूनं सम्पयुत्तकानञ्‍च खन्धानं विप्पयुत्तपच्‍चयेन पच्‍चयो। (३)

    Nahetu dhammo hetussa ca nahetussa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu hetūnaṃ sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – vatthu hetūnaṃ sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

    हेतू च नहेतू च धम्मा नहेतुस्स धम्मस्स विप्पयुत्तपच्‍चयेन पच्‍चयो – सहजातं, पच्छाजातं। सहजाता – हेतू च सम्पयुत्तका च खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे हेतू च सम्पयुत्तका च खन्धा कटत्तारूपानं विप्पयुत्तपच्‍चयेन पच्‍चयो। पच्छाजाता – हेतू च सम्पयुत्तका च खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्‍चयेन पच्‍चयो। (१)

    Hetū ca nahetū ca dhammā nahetussa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – hetū ca sampayuttakā ca khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe hetū ca sampayuttakā ca khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – hetū ca sampayuttakā ca khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

    अत्थिपच्‍चयादि

    Atthipaccayādi

    ३९. हेतु धम्मो हेतुस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – अलोभो अदोसस्स अमोहस्स अत्थिपच्‍चयेन पच्‍चयो (चक्‍कं)। लोभो मोहस्स अत्थिपच्‍चयेन पच्‍चयो (चक्‍कं); पटिसन्धिक्खणे…पे॰…। (१)

    39. Hetu dhammo hetussa dhammassa atthipaccayena paccayo – alobho adosassa amohassa atthipaccayena paccayo (cakkaṃ). Lobho mohassa atthipaccayena paccayo (cakkaṃ); paṭisandhikkhaṇe…pe…. (1)

    हेतु धम्मो नहेतुस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पच्छाजातं। सहजाता – हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं अत्थिपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। पच्छाजाता – हेतू पुरेजातस्स इमस्स कायस्स अत्थिपच्‍चयेन पच्‍चयो। (२)

    Hetu dhammo nahetussa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – hetū purejātassa imassa kāyassa atthipaccayena paccayo. (2)

    हेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – अलोभो अदोसस्स अमोहस्स सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं अत्थिपच्‍चयेन पच्‍चयो (चक्‍कं)। लोभो मोहस्स सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं अत्थिपच्‍चयेन पच्‍चयो (चक्‍कं); पटिसन्धिक्खणे…पे॰…। (३)

    Hetu dhammo hetussa ca nahetussa ca dhammassa atthipaccayena paccayo – alobho adosassa amohassa sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo (cakkaṃ). Lobho mohassa sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo (cakkaṃ); paṭisandhikkhaṇe…pe…. (3)

    ४०. नहेतु धम्मो नहेतुस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं। सहजातो – नहेतु एको खन्धो तिण्णन्‍नं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं अत्थिपच्‍चयेन पच्‍चयो…पे॰… द्वे खन्धा…पे॰… पटिसन्धिक्खणे नहेतु एको खन्धो तिण्णन्‍नं खन्धानं कटत्ता च रूपानं…पे॰… खन्धा वत्थुस्स अत्थिपच्‍चयेन पच्‍चयो; वत्थु खन्धानं अत्थिपच्‍चयेन पच्‍चयो; एकं महाभूतं…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्‍ञसत्तानं…पे॰…। पुरेजातं – चक्खुं…पे॰… वत्थुं…पे॰… दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्‍ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्‍ञाणस्स, चक्खायतनं चक्खुविञ्‍ञाणस्स…पे॰… कायायतनं कायविञ्‍ञाणस्स, वत्थु नहेतूनं खन्धानं अत्थिपच्‍चयेन पच्‍चयो। पच्छाजाता – नहेतू खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्‍चयेन पच्‍चयो। कबळीकारो आहारो इमस्स कायस्स अत्थिपच्‍चयेन पच्‍चयो। रूपजीवितिन्द्रियं कटत्तारूपानं अत्थिपच्‍चयेन पच्‍चयो। (१)

    40. Nahetu dhammo nahetussa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – nahetu eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe nahetu eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ…pe… khandhā vatthussa atthipaccayena paccayo; vatthu khandhānaṃ atthipaccayena paccayo; ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. Purejātaṃ – cakkhuṃ…pe… vatthuṃ…pe… dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa, cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa, vatthu nahetūnaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – nahetū khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

    नहेतु धम्मो हेतुस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं। सहजाता – नहेतू खन्धा सम्पयुत्तकानं हेतूनं अत्थिपच्‍चयेन पच्‍चयो। पटिसन्धिक्खणे…पे॰… वत्थु हेतूनं अत्थिपच्‍चयेन पच्‍चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति; वत्थु हेतूनं अत्थिपच्‍चयेन पच्‍चयो। (२)

    Nahetu dhammo hetussa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātā – nahetū khandhā sampayuttakānaṃ hetūnaṃ atthipaccayena paccayo. Paṭisandhikkhaṇe…pe… vatthu hetūnaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti; vatthu hetūnaṃ atthipaccayena paccayo. (2)

    नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं। सहजातो – नहेतु एको खन्धो तिण्णन्‍नं खन्धानं हेतूनं चित्तसमुट्ठानानञ्‍च रूपानं अत्थिपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰… वत्थु हेतूनं सम्पयुत्तकानञ्‍च खन्धानं अत्थिपच्‍चयेन पच्‍चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति; वत्थु हेतूनं सम्पयुत्तकानञ्‍च खन्धानं अत्थिपच्‍चयेन पच्‍चयो। (३)

    Nahetu dhammo hetussa ca nahetussa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nahetu eko khandho tiṇṇannaṃ khandhānaṃ hetūnaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… vatthu hetūnaṃ sampayuttakānañca khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti; vatthu hetūnaṃ sampayuttakānañca khandhānaṃ atthipaccayena paccayo. (3)

    ४१. हेतु च नहेतु च धम्मा हेतुस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं। सहजातो – अलोभो च सम्पयुत्तका च खन्धा अदोसस्स अमोहस्स अत्थिपच्‍चयेन पच्‍चयो (चक्‍कं) । लोभो च सम्पयुत्तका च खन्धा मोहस्स अत्थिपच्‍चयेन पच्‍चयो (चक्‍कं); पटिसन्धिक्खणे…पे॰… अलोभो च वत्थु च अदोसस्स अमोहस्स अत्थिपच्‍चयेन पच्‍चयो (चक्‍कं)। (१)

    41. Hetu ca nahetu ca dhammā hetussa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – alobho ca sampayuttakā ca khandhā adosassa amohassa atthipaccayena paccayo (cakkaṃ) . Lobho ca sampayuttakā ca khandhā mohassa atthipaccayena paccayo (cakkaṃ); paṭisandhikkhaṇe…pe… alobho ca vatthu ca adosassa amohassa atthipaccayena paccayo (cakkaṃ). (1)

    हेतु च नहेतु च धम्मा नहेतुस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं। सहजातो – नहेतु एको खन्धो च हेतू च तिण्णन्‍नं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं अत्थिपच्‍चयेन पच्‍चयो…पे॰… द्वे खन्धा…पे॰… पटिसन्धिक्खणे…पे॰… पटिसन्धिक्खणे हेतू च वत्थु च नहेतूनं खन्धानं अत्थिपच्‍चयेन पच्‍चयो। सहजाता – हेतू च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्‍चयेन पच्‍चयो। पच्छाजाता – हेतू च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्‍चयेन पच्‍चयो। पच्छाजाता – हेतू च रूपजीवितिन्द्रियञ्‍च कटत्तारूपानं अत्थिपच्‍चयेन पच्‍चयो। (२)

    Hetu ca nahetu ca dhammā nahetussa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – nahetu eko khandho ca hetū ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe hetū ca vatthu ca nahetūnaṃ khandhānaṃ atthipaccayena paccayo. Sahajātā – hetū ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – hetū ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – hetū ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

    हेतु च नहेतु च धम्मा हेतुस्स च नहेतुस्स च धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं। सहजातो – नहेतु एको खन्धो च अलोभो च तिण्णन्‍नं खन्धानं अदोसस्स अमोहस्स चित्तसमुट्ठानानञ्‍च रूपानं अत्थिपच्‍चयेन पच्‍चयो (चक्‍कं)। नहेतु एको खन्धो च लोभो च तिण्णन्‍नं खन्धानं मोहस्स चित्तसमुट्ठानानञ्‍च रूपानं अत्थिपच्‍चयेन पच्‍चयो (चक्‍कं); पटिसन्धिक्खणे नहेतु एको खन्धो च अलोभो च (चक्‍कं)। पटिसन्धिक्खणे…पे॰… अलोभो च वत्थु च अदोसस्स अमोहस्स सम्पयुत्तकानञ्‍च खन्धानं अत्थिपच्‍चयेन पच्‍चयो, लोभो च वत्थु च मोहस्स सम्पयुत्तकानञ्‍च खन्धानं अत्थिपच्‍चयेन पच्‍चयो…।

    Hetu ca nahetu ca dhammā hetussa ca nahetussa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nahetu eko khandho ca alobho ca tiṇṇannaṃ khandhānaṃ adosassa amohassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo (cakkaṃ). Nahetu eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ mohassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo (cakkaṃ); paṭisandhikkhaṇe nahetu eko khandho ca alobho ca (cakkaṃ). Paṭisandhikkhaṇe…pe… alobho ca vatthu ca adosassa amohassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo, lobho ca vatthu ca mohassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo….

    नत्थिपच्‍चयेन पच्‍चयो… विगतपच्‍चयेन पच्‍चयो… अविगतपच्‍चयेन पच्‍चयो। (३)

    Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo. (3)

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    सुद्धं

    Suddhaṃ

    ४२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्‍ञमञ्‍ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्‍च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (एवं अनुमज्‍जन्तेन गणेतब्बं)।

    42. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (evaṃ anumajjantena gaṇetabbaṃ).

    अनुलोमं।

    Anulomaṃ.

    पच्‍चनीयुद्धारो

    Paccanīyuddhāro

    ४३. हेतु धम्मो हेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो। (१)

    43. Hetu dhammo hetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

    हेतु धम्मो नहेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… पच्छाजातपच्‍चयेन पच्‍चयो। (२)

    Hetu dhammo nahetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

    हेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो। (३)

    Hetu dhammo hetussa ca nahetussa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

    ४४. नहेतु धम्मो नहेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… पुरेजातपच्‍चयेन पच्‍चयो… पच्छाजातपच्‍चयेन पच्‍चयो… कम्मपच्‍चयेन पच्‍चयो… आहारपच्‍चयेन पच्‍चयो… इन्द्रियपच्‍चयेन पच्‍चयो। (१)

    44. Nahetu dhammo nahetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

    नहेतु धम्मो हेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… पुरेजातपच्‍चयेन पच्‍चयो… कम्मपच्‍चयेन पच्‍चयो। (२)

    Nahetu dhammo hetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… kammapaccayena paccayo. (2)

    नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… पुरेजातपच्‍चयेन पच्‍चयो… कम्मपच्‍चयेन पच्‍चयो। (३)

    Nahetu dhammo hetussa ca nahetussa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… kammapaccayena paccayo. (3)

    ४५. हेतु च नहेतु च धम्मा हेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो। (१)

    45. Hetu ca nahetu ca dhammā hetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

    हेतु च नहेतु च धम्मा नहेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो। (२)

    Hetu ca nahetu ca dhammā nahetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)

    हेतु च नहेतु च धम्मा हेतुस्स च नहेतुस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो। (३)

    Hetu ca nahetu ca dhammā hetussa ca nahetussa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

    २. पच्‍चयपच्‍चनीयं

    2. Paccayapaccanīyaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    ४६. नहेतुया नव, नआरम्मणे नव…पे॰… नोअविगते नव (एवं गणेतब्बं)।

    46. Nahetuyā nava, naārammaṇe nava…pe… noavigate nava (evaṃ gaṇetabbaṃ).

    पच्‍चनीयं।

    Paccanīyaṃ.

    ३. पच्‍चयानुलोमपच्‍चनीयं

    3. Paccayānulomapaccanīyaṃ

    हेतुदुकं

    Hetudukaṃ

    ४७. हेतुपच्‍चया नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्‍ञमञ्‍ञे एकं, नउपनिस्सये तीणि…पे॰… नमग्गे तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं)।

    47. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe ekaṃ, naupanissaye tīṇi…pe… namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

    अनुलोमपच्‍चनीयं।

    Anulomapaccanīyaṃ.

    ४. पच्‍चयपच्‍चनीयानुलोमं

    4. Paccayapaccanīyānulomaṃ

    नहेतुदुकं

    Nahetudukaṃ

    ४८. नहेतुपच्‍चया आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते तीणि, अञ्‍ञमञ्‍ञे तीणि, निस्सये तीणि, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया नव, विगते नव, अविगते तीणि (एवं गणेतब्बं)।

    48. Nahetupaccayā ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā nava, vigate nava, avigate tīṇi (evaṃ gaṇetabbaṃ).

    पच्‍चनीयानुलोमं।

    Paccanīyānulomaṃ.

    हेतुदुकं निट्ठितं।

    Hetudukaṃ niṭṭhitaṃ.

    २. सहेतुकदुकं

    2. Sahetukadukaṃ

    १. पटिच्‍चवारो

    1. Paṭiccavāro

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    १. विभङ्गवारो

    1. Vibhaṅgavāro

    हेतुपच्‍चयो

    Hetupaccayo

    ४९. सहेतुकं धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – सहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    49. Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā – sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

    सहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – सहेतुके खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (२)

    Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā – sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

    सहेतुकं धम्मं पटिच्‍च सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – सहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)

    Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā – sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

    ५०. अहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं पटिच्‍च चित्तसमुट्ठानं रूपं; एकं महाभूतं पटिच्‍च तयो महाभूता…पे॰… महाभूते पटिच्‍च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं। (१)

    50. Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

    अहेतुकं धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं पटिच्‍च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे वत्थुं पटिच्‍च सहेतुका खन्धा। (२)

    Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā. (2)

    अहेतुकं धम्मं पटिच्‍च सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं पटिच्‍च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्‍च रूपं; पटिसन्धिक्खणे वत्थुं पटिच्‍च सहेतुका खन्धा, महाभूते पटिच्‍च कटत्तारूपं। (३)

    Ahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā, mahābhūte paṭicca kaṭattārūpaṃ. (3)

    ५१. सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धञ्‍च मोहञ्‍च पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे सहेतुकं एकं खन्धञ्‍च वत्थुञ्‍च पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)

    51. Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – सहेतुके खन्धे च महाभूते च पटिच्‍च चित्तसमुट्ठानं रूपं, विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे च मोहञ्‍च पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (२)

    Sahetukañca ahetukañca dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā – sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पटिच्‍च सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धञ्‍च मोहञ्‍च पटिच्‍च तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे सहेतुकं एकं खन्धञ्‍च वत्थुञ्‍च पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… सहेतुके खन्धे च महाभूते च पटिच्‍च कटत्तारूपं। (३)

    Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe… sahetuke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. (3)

    आरम्मणपच्‍चयो

    Ārammaṇapaccayo

    ५२. सहेतुकं धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – सहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    52. Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati ārammaṇapaccayā – sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

    सहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे पटिच्‍च विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो। (२)

    Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

    सहेतुकं धम्मं पटिच्‍च सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति आरम्मणपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धं पटिच्‍च तयो खन्धा मोहो च…पे॰… द्वे खन्धे…पे॰…। (३)

    Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti ārammaṇapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

    ५३. अहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – अहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे वत्थुं पटिच्‍च अहेतुका खन्धा। (१)

    53. Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati ārammaṇapaccayā – ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe vatthuṃ paṭicca ahetukā khandhā. (1)

    अहेतुकं धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं पटिच्‍च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे वत्थुं पटिच्‍च सहेतुका खन्धा। (२)

    Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā. (2)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धञ्‍च मोहञ्‍च पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे सहेतुकं एकं खन्धञ्‍च वत्थुञ्‍च पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)

    Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

    अधिपतिपच्‍चयो

    Adhipatipaccayo

    ५४. सहेतुकं धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति अधिपतिपच्‍चया – सहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)

    54. Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati adhipatipaccayā – sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

    सहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति अधिपतिपच्‍चया – सहेतुके खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं। (२)

    Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati adhipatipaccayā – sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

    सहेतुकं धम्मं पटिच्‍च सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति अधिपतिपच्‍चया – सहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)

    Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti adhipatipaccayā – sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

    ५५. अहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति अधिपतिपच्‍चया – एकं महाभूतं…पे॰… महाभूते पटिच्‍च चित्तसमुट्ठानं रूपं उपादारूपं। (१)

    55. Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati adhipatipaccayā – ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति अधिपतिपच्‍चया – सहेतुके खन्धे च महाभूते च पटिच्‍च चित्तसमुट्ठानं रूपं। (१)

    Sahetukañca ahetukañca dhammaṃ paṭicca ahetuko dhammo uppajjati adhipatipaccayā – sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

    अनन्तरपच्‍चयादि

    Anantarapaccayādi

    ५६. सहेतुकं धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति अनन्तरपच्‍चया… समनन्तरपच्‍चया… सहजातपच्‍चया – सहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    56. Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati anantarapaccayā… samanantarapaccayā… sahajātapaccayā – sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

    सहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति सहजातपच्‍चया – सहेतुके खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं, विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे पटिच्‍च विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो चित्तसमुट्ठानञ्‍च रूपं; पटिसन्धिक्खणे…पे॰…। (२)

    Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati sahajātapaccayā – sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

    सहेतुकं धम्मं पटिच्‍च सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति सहजातपच्‍चया – सहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं, द्वे खन्धे…पे॰… विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धं पटिच्‍च तयो खन्धा मोहो च चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)

    Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti sahajātapaccayā – sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

    ५७. अहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति सहजातपच्‍चया – अहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे…पे॰… विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… खन्धे पटिच्‍च वत्थु, वत्थुं पटिच्‍च खन्धा; एकं महाभूतं…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्‍ञसत्तानं एकं महाभूतं…पे॰…। (१)

    57. Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati sahajātapaccayā – ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)

    अहेतुकं धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति सहजातपच्‍चया (इमे पञ्‍च पञ्हा हेतुसदिसा, निन्‍नानं)। (२)

    Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati sahajātapaccayā (ime pañca pañhā hetusadisā, ninnānaṃ). (2)

    अञ्‍ञमञ्‍ञपच्‍चयो

    Aññamaññapaccayo

    ५८. सहेतुकं धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति अञ्‍ञमञ्‍ञपच्‍चया – सहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    58. Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati aññamaññapaccayā – sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

    सहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति अञ्‍ञमञ्‍ञपच्‍चया – विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे पटिच्‍च विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो; पटिसन्धिक्खणे सहेतुके खन्धे पटिच्‍च वत्थु। (२)

    Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati aññamaññapaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho; paṭisandhikkhaṇe sahetuke khandhe paṭicca vatthu. (2)

    सहेतुकं धम्मं पटिच्‍च सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति अञ्‍ञमञ्‍ञपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धं पटिच्‍च तयो खन्धा मोहो च…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे सहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा वत्थु च…पे॰… द्वे खन्धे…पे॰…। (३)

    Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti aññamaññapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe… paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca…pe… dve khandhe…pe…. (3)

    ५९. अहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति अञ्‍ञमञ्‍ञपच्‍चया – अहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे अहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा वत्थु च…पे॰… द्वे खन्धे…पे॰… (संखित्तं, याव असञ्‍ञसत्ता)। (१)

    59. Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati aññamaññapaccayā – ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca…pe… dve khandhe…pe… (saṃkhittaṃ, yāva asaññasattā). (1)

    अहेतुकं धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति अञ्‍ञमञ्‍ञपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं पटिच्‍च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे वत्थुं पटिच्‍च सहेतुका खन्धा। (२)

    Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati aññamaññapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā. (2)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति अञ्‍ञमञ्‍ञपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धञ्‍च मोहञ्‍च पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे सहेतुकं एकं खन्धञ्‍च वत्थुञ्‍च पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)

    Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati aññamaññapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

    निस्सयपच्‍चयादि

    Nissayapaccayādi

    ६०. सहेतुकं धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति निस्सयपच्‍चया… उपनिस्सयपच्‍चया… पुरेजातपच्‍चया… आसेवनपच्‍चया… कम्मपच्‍चया… विपाकपच्‍चया… आहारपच्‍चया… इन्द्रियपच्‍चया… झानपच्‍चया… मग्गपच्‍चया… (झानम्पि मग्गम्पि सहजातपच्‍चयसदिसा, बाहिरा महाभूता नत्थि ) सम्पयुत्तपच्‍चया… विप्पयुत्तपच्‍चया… अत्थिपच्‍चया… नत्थिपच्‍चया… विगतपच्‍चया… अविगतपच्‍चया।

    60. Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati nissayapaccayā… upanissayapaccayā… purejātapaccayā… āsevanapaccayā… kammapaccayā… vipākapaccayā… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… (jhānampi maggampi sahajātapaccayasadisā, bāhirā mahābhūtā natthi ) sampayuttapaccayā… vippayuttapaccayā… atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā.

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    सुद्धं

    Suddhaṃ

    ६१. हेतुया नव, आरम्मणे छ, अधिपतिया पञ्‍च, अनन्तरे छ, समनन्तरे छ, सहजाते नव, अञ्‍ञमञ्‍ञे छ, निस्सये नव, उपनिस्सये छ, पुरेजाते छ, आसेवने छ, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते छ, विप्पयुत्ते नव, अत्थिया नव, नत्थिया छ, विगते छ, अविगते नव (एवं गणेतब्बं)।

    61. Hetuyā nava, ārammaṇe cha, adhipatiyā pañca, anantare cha, samanantare cha, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cha, purejāte cha, āsevane cha, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte cha, vippayutte nava, atthiyā nava, natthiyā cha, vigate cha, avigate nava (evaṃ gaṇetabbaṃ).

    अनुलोमं।

    Anulomaṃ.

    २. पच्‍चयपच्‍चनीयं

    2. Paccayapaccanīyaṃ

    १. विभङ्गवारो

    1. Vibhaṅgavāro

    नहेतुपच्‍चयो

    Nahetupaccayo

    ६२. सहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति नहेतुपच्‍चया – विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे पटिच्‍च विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो। (१)

    62. Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

    अहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति नहेतुपच्‍चया – अहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१) (सब्बं याव असञ्‍ञसत्ता ताव कातब्बं।)

    Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati nahetupaccayā – ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1) (Sabbaṃ yāva asaññasattā tāva kātabbaṃ.)

    नआरम्मणपच्‍चयादि

    Naārammaṇapaccayādi

    ६३. सहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति नआरम्मणपच्‍चया – सहेतुके खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (१)

    63. Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati naārammaṇapaccayā – sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

    अहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति नआरम्मणपच्‍चया – अहेतुके खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं, विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… खन्धे पटिच्‍च वत्थु; एकं महाभूतं…पे॰… असञ्‍ञसत्तानं एकं…पे॰…। (१)

    Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati naārammaṇapaccayā – ahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu; ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ ekaṃ…pe…. (1)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति नआरम्मणपच्‍चया – सहेतुके खन्धे च महाभूते च पटिच्‍च चित्तसमुट्ठानं रूपं, विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे च मोहञ्‍च पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (१)

    Sahetukañca ahetukañca dhammaṃ paṭicca ahetuko dhammo uppajjati naārammaṇapaccayā – sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

    सहेतुकं धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति नअधिपतिपच्‍चया… (अनुलोमसहजातसदिसा) नअनन्तरपच्‍चया… नसमनन्तरपच्‍चया… नअञ्‍ञमञ्‍ञपच्‍चया… नउपनिस्सयपच्‍चया… नपुरेजातपच्‍चया – अरूपे सहेतुकं एकं खन्धं…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati naadhipatipaccayā… (anulomasahajātasadisā) naanantarapaccayā… nasamanantarapaccayā… naaññamaññapaccayā… naupanissayapaccayā… napurejātapaccayā – arūpe sahetukaṃ ekaṃ khandhaṃ…pe… paṭisandhikkhaṇe…pe…. (1)

    ६४. सहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति नपुरेजातपच्‍चया – अरूपे विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे पटिच्‍च विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो, सहेतुके खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (२)

    64. Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati napurejātapaccayā – arūpe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho, sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

    सहेतुकं धम्मं पटिच्‍च सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति नपुरेजातपच्‍चया – अरूपे विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धं पटिच्‍च तयो खन्धा मोहो च…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)

    Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti napurejātapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

    अहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति नपुरेजातपच्‍चया – अरूपे अहेतुकं एकं खन्धं…पे॰… द्वे खन्धे…पे॰… अहेतुके खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं, विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… (याव असञ्‍ञसत्ता ताव वित्थारो)। (१)

    Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati napurejātapaccayā – arūpe ahetukaṃ ekaṃ khandhaṃ…pe… dve khandhe…pe… ahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā tāva vitthāro). (1)

    अहेतुकं धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति नपुरेजातपच्‍चया – अरूपे विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं पटिच्‍च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे वत्थुं पटिच्‍च सहेतुका खन्धा। (२)

    Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati napurejātapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā. (2)

    अहेतुकं धम्मं पटिच्‍च सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति नपुरेजातपच्‍चया – पटिसन्धिक्खणे वत्थुं पटिच्‍च सहेतुका खन्धा, महाभूते पटिच्‍च कटत्तारूपं। (३)

    Ahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti napurejātapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā, mahābhūte paṭicca kaṭattārūpaṃ. (3)

    ६५. सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति नपुरेजातपच्‍चया – अरूपे विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धञ्‍च मोहञ्‍च पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे सहेतुकं एकं खन्धञ्‍च वत्थुञ्‍च पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)

    65. Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati napurejātapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति नपुरेजातपच्‍चया – सहेतुके खन्धे च महाभूते च पटिच्‍च चित्तसमुट्ठानं रूपं, विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे च मोहञ्‍च पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (२)

    Sahetukañca ahetukañca dhammaṃ paṭicca ahetuko dhammo uppajjati napurejātapaccayā – sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पटिच्‍च सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति नपुरेजातपच्‍चया – पटिसन्धिक्खणे सहेतुकं एकं खन्धञ्‍च वत्थुञ्‍च पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… सहेतुके खन्धे च महाभूते च पटिच्‍च कटत्तारूपं। (३)

    Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti napurejātapaccayā – paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe… sahetuke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. (3)

    नपच्छाजातपच्‍चयादि

    Napacchājātapaccayādi

    ६६. सहेतुकं धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति नपच्छाजातपच्‍चया… नआसेवनपच्‍चया… नकम्मपच्‍चया – सहेतुके खन्धे पटिच्‍च सहेतुका चेतना। (१)

    66. Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati napacchājātapaccayā… naāsevanapaccayā… nakammapaccayā – sahetuke khandhe paṭicca sahetukā cetanā. (1)

    अहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति नकम्मपच्‍चया – अहेतुके खन्धे पटिच्‍च अहेतुका चेतना… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं…पे॰…। (१)

    Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati nakammapaccayā – ahetuke khandhe paṭicca ahetukā cetanā… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe…. (1)

    अहेतुकं धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति नकम्मपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं पटिच्‍च सम्पयुत्तका चेतना। (२)

    Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati nakammapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā cetanā. (2)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति नकम्मपच्‍चया – विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे च मोहञ्‍च पटिच्‍च सम्पयुत्तका चेतना… नविपाकपच्‍चया (पटिसन्धि नत्थि)।

    Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati nakammapaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca sampayuttakā cetanā… navipākapaccayā (paṭisandhi natthi).

    नआहारपच्‍चयादि

    Naāhārapaccayādi

    ६७. अहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति नआहारपच्‍चया… नइन्द्रियपच्‍चया… नझानपच्‍चया… नमग्गपच्‍चया… नसम्पयुत्तपच्‍चया।

    67. Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati naāhārapaccayā… naindriyapaccayā… najhānapaccayā… namaggapaccayā… nasampayuttapaccayā.

    नविप्पयुत्तपच्‍चयादि

    Navippayuttapaccayādi

    ६८. सहेतुकं धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति नविप्पयुत्तपच्‍चया – अरूपे सहेतुकं एकं खन्धं…पे॰…। (१)

    68. Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati navippayuttapaccayā – arūpe sahetukaṃ ekaṃ khandhaṃ…pe…. (1)

    सहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति नविप्पयुत्तपच्‍चया – अरूपे विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे पटिच्‍च विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो। (२)

    Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati navippayuttapaccayā – arūpe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

    सहेतुकं धम्मं पटिच्‍च सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति नविप्पयुत्तपच्‍चया – अरूपे विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धं पटिच्‍च तयो खन्धा मोहो च…पे॰… द्वे खन्धे…पे॰…। (३)

    Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti navippayuttapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

    अहेतुकं धम्मं पटिच्‍च अहेतुको धम्मो उप्पज्‍जति नविप्पयुत्तपच्‍चया – अरूपे अहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा, द्वे खन्धे…पे॰…। (१)

    Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati navippayuttapaccayā – arūpe ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe…pe…. (1)

    अहेतुकं धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति नविप्पयुत्तपच्‍चया – अरूपे विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं पटिच्‍च सम्पयुत्तका खन्धा। (२)

    Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati navippayuttapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पटिच्‍च सहेतुको धम्मो उप्पज्‍जति नविप्पयुत्तपच्‍चया – अरूपे विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धञ्‍च मोहञ्‍च पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… नोनत्थिपच्‍चया… नोविगतपच्‍चया। (१)

    Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati navippayuttapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe… nonatthipaccayā… novigatapaccayā. (1)

    २. पच्‍चयपच्‍चनीयं

    2. Paccayapaccanīyaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    सुद्धं

    Suddhaṃ

    ६९. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्‍ञमञ्‍ञे तीणि, नउपनिस्सये तीणि , नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं)।

    69. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi , napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

    पच्‍चनीयं।

    Paccanīyaṃ.

    ३. पच्‍चयानुलोमपच्‍चनीयं

    3. Paccayānulomapaccanīyaṃ

    हेतुदुकं

    Hetudukaṃ

    ७०. हेतुपच्‍चया नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्‍ञमञ्‍ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं)।

    70. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

    अनुलोमपच्‍चनीयं।

    Anulomapaccanīyaṃ.

    ४. पच्‍चयपच्‍चनीयानुलोमं

    4. Paccayapaccanīyānulomaṃ

    नहेतुदुकं

    Nahetudukaṃ

    ७१. नहेतुपच्‍चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे (सब्बत्थ द्वे), विपाके एकं, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे…पे॰… अविगते द्वे (एवं गणेतब्बं)।

    71. Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve (sabbattha dve), vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve…pe… avigate dve (evaṃ gaṇetabbaṃ).

    पच्‍चनीयानुलोमं।

    Paccanīyānulomaṃ.

    २. सहजातवारो

    2. Sahajātavāro

    (सहजातवारो पटिच्‍चवारसदिसो।)

    (Sahajātavāro paṭiccavārasadiso.)

    ३. पच्‍चयवारो

    3. Paccayavāro

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    १. विभङ्गवारो

    1. Vibhaṅgavāro

    हेतुपच्‍चयो

    Hetupaccayo

    ७२. सहेतुकं धम्मं पच्‍चया सहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया (सहेतुकमूलकं पटिच्‍चवारसदिसं)।

    72. Sahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati hetupaccayā (sahetukamūlakaṃ paṭiccavārasadisaṃ).

    अहेतुकं धम्मं पच्‍चया अहेतुको धम्मो…पे॰… (पटिच्‍चवारसदिसंयेव)। (१)

    Ahetukaṃ dhammaṃ paccayā ahetuko dhammo…pe… (paṭiccavārasadisaṃyeva). (1)

    अहेतुकं धम्मं पच्‍चया सहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – वत्थुं पच्‍चया सहेतुका खन्धा, विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं पच्‍चया सम्पयुत्तका खन्धा; पटिसन्धिक्खणे वत्थुं पच्‍चया सहेतुका खन्धा। (२)

    Ahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati hetupaccayā – vatthuṃ paccayā sahetukā khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā; paṭisandhikkhaṇe vatthuṃ paccayā sahetukā khandhā. (2)

    अहेतुकं धम्मं पच्‍चया सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – वत्थुं पच्‍चया सहेतुका खन्धा, महाभूते पच्‍चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं पच्‍चया सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्‍च रूपं; पटिसन्धिक्खणे वत्थुं…पे॰…। (३)

    Ahetukaṃ dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā sahetukā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe vatthuṃ…pe…. (3)

    ७३. सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पच्‍चया सहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – सहेतुकं एकं खन्धञ्‍च वत्थुञ्‍च पच्‍चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धञ्‍च मोहञ्‍च पच्‍चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    73. Sahetukañca ahetukañca dhammaṃ paccayā sahetuko dhammo uppajjati hetupaccayā – sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पच्‍चया अहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – सहेतुके खन्धे च महाभूते च पच्‍चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे च मोहञ्‍च पच्‍चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (२)

    Sahetukañca ahetukañca dhammaṃ paccayā ahetuko dhammo uppajjati hetupaccayā – sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पच्‍चया सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – सहेतुकं एकं खन्धञ्‍च वत्थुञ्‍च पच्‍चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… सहेतुके खन्धे च महाभूते च पच्‍चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धञ्‍च मोहञ्‍च पच्‍चया तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे सहेतुकं एकं खन्धञ्‍च वत्थुञ्‍च पच्‍चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… सहेतुके खन्धे च महाभूते च पच्‍चया कटत्तारूपं। (३)

    Sahetukañca ahetukañca dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā – sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… sahetuke khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ. (3)

    आरम्मणपच्‍चयो

    Ārammaṇapaccayo

    ७४. सहेतुकं धम्मं पच्‍चया सहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – सहेतुकं एकं खन्धं पच्‍चया तयो खन्धा…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    74. Sahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati ārammaṇapaccayā – sahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

    सहेतुकं धम्मं पच्‍चया अहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे पच्‍चया विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो। (२)

    Sahetukaṃ dhammaṃ paccayā ahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

    सहेतुकं धम्मं पच्‍चया सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति आरम्मणपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धं पच्‍चया तयो खन्धा मोहो च…पे॰… द्वे खन्धे…पे॰…। (३)

    Sahetukaṃ dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti ārammaṇapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paccayā tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

    ७५. अहेतुकं धम्मं पच्‍चया अहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – अहेतुकं एकं खन्धं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे वत्थुं पच्‍चया खन्धा, चक्खायतनं पच्‍चया चक्खुविञ्‍ञाणं…पे॰… कायायतनं पच्‍चया कायविञ्‍ञाणं, वत्थुं पच्‍चया अहेतुका खन्धा। (१)

    75. Ahetukaṃ dhammaṃ paccayā ahetuko dhammo uppajjati ārammaṇapaccayā – ahetukaṃ ekaṃ khandhaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe vatthuṃ paccayā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā khandhā. (1)

    अहेतुकं धम्मं पच्‍चया सहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – वत्थुं पच्‍चया सहेतुका खन्धा, विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं पच्‍चया सम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे॰…। (२)

    Ahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati ārammaṇapaccayā – vatthuṃ paccayā sahetukā khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (2)

    अहेतुकं धम्मं पच्‍चया सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति आरम्मणपच्‍चया – वत्थुं पच्‍चया विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा मोहो च। (३)

    Ahetukaṃ dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti ārammaṇapaccayā – vatthuṃ paccayā vicikicchāsahagatā uddhaccasahagatā khandhā moho ca. (3)

    ७६. सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पच्‍चया सहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – सहेतुकं एकं खन्धञ्‍च वत्थुञ्‍च पच्‍चया तयो खन्धा…पे॰… विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धञ्‍च मोहञ्‍च पच्‍चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    76. Sahetukañca ahetukañca dhammaṃ paccayā sahetuko dhammo uppajjati ārammaṇapaccayā – sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पच्‍चया अहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे च वत्थुञ्‍च पच्‍चया विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो। (२)

    Sahetukañca ahetukañca dhammaṃ paccayā ahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पच्‍चया सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति आरम्मणपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धञ्‍च वत्थुञ्‍च पच्‍चया तयो खन्धा मोहो च…पे॰… द्वे खन्धे…पे॰…। (३)

    Sahetukañca ahetukañca dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti ārammaṇapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

    अधिपतिपच्‍चयो

    Adhipatipaccayo

    ७७. सहेतुकं धम्मं पच्‍चया सहेतुको धम्मो उप्पज्‍जति अधिपतिपच्‍चया (अधिपतिया नव पञ्हा पवत्तेयेव)।

    77. Sahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati adhipatipaccayā (adhipatiyā nava pañhā pavatteyeva).

    अनन्तरपच्‍चयादि

    Anantarapaccayādi

    ७८. सहेतुकं धम्मं पच्‍चया सहेतुको धम्मो उप्पज्‍जति अनन्तरपच्‍चया… समनन्तरपच्‍चया… सहजातपच्‍चया… तीणि (पटिच्‍चवारसदिसा)।

    78. Sahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati anantarapaccayā… samanantarapaccayā… sahajātapaccayā… tīṇi (paṭiccavārasadisā).

    अहेतुकं धम्मं पच्‍चया अहेतुको धम्मो उप्पज्‍जति सहजातपच्‍चया – अहेतुकं एकं खन्धं पच्‍चया तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… (याव असञ्‍ञसत्ता), चक्खायतनं पच्‍चया चक्खुविञ्‍ञाणं…पे॰… कायायतनं पच्‍चया कायविञ्‍ञाणं, वत्थुं पच्‍चया अहेतुका खन्धा। (१)

    Ahetukaṃ dhammaṃ paccayā ahetuko dhammo uppajjati sahajātapaccayā – ahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva asaññasattā), cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā khandhā. (1)

    अहेतुकं धम्मं पच्‍चया सहेतुको धम्मो उप्पज्‍जति सहजातपच्‍चया – वत्थुं पच्‍चया सहेतुका खन्धा, विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं पच्‍चया सम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे॰…। (२)

    Ahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati sahajātapaccayā – vatthuṃ paccayā sahetukā khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (2)

    अहेतुकं धम्मं पच्‍चया सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति सहजातपच्‍चया – वत्थुं पच्‍चया सहेतुका खन्धा, महाभूते पच्‍चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं पच्‍चया सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्‍च रूपं; पटिसन्धिक्खणे वत्थुं…पे॰…। (३)

    Ahetukaṃ dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti sahajātapaccayā – vatthuṃ paccayā sahetukā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe vatthuṃ…pe…. (3)

    ७९. सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पच्‍चया सहेतुको धम्मो उप्पज्‍जति सहजातपच्‍चया – सहेतुकं एकं खन्धञ्‍च वत्थुञ्‍च पच्‍चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धञ्‍च मोहञ्‍च पच्‍चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    79. Sahetukañca ahetukañca dhammaṃ paccayā sahetuko dhammo uppajjati sahajātapaccayā – sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पच्‍चया अहेतुको धम्मो उप्पज्‍जति सहजातपच्‍चया – सहेतुके खन्धे च महाभूते च पच्‍चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे च मोहञ्‍च पच्‍चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे च वत्थुञ्‍च पच्‍चया विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो। (२)

    Sahetukañca ahetukañca dhammaṃ paccayā ahetuko dhammo uppajjati sahajātapaccayā – sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पच्‍चया सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति सहजातपच्‍चया – सहेतुकं एकं खन्धञ्‍च वत्थुञ्‍च पच्‍चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… सहेतुके खन्धे च महाभूते च पच्‍चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धञ्‍च वत्थुञ्‍च पच्‍चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… सहेतुके खन्धे च महाभूते च पच्‍चया चित्तसमुट्ठानं रूपं। विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धञ्‍च मोहञ्‍च पच्‍चया तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे…पे॰… विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धञ्‍च वत्थुञ्‍च पच्‍चया तयो खन्धा मोहो च…पे॰… पटिसन्धिक्खणे सहेतुकं एकं खन्धञ्‍च वत्थुञ्‍च पच्‍चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… सहेतुके खन्धे च महाभूते च पच्‍चया कटत्तारूपं। (३)

    Sahetukañca ahetukañca dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti sahajātapaccayā – sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca…pe… paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… sahetuke khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ. (3)

    अञ्‍ञमञ्‍ञपच्‍चयादि

    Aññamaññapaccayādi

    ८०. सहेतुकं धम्मं पच्‍चया सहेतुको धम्मो उप्पज्‍जति अञ्‍ञमञ्‍ञपच्‍चया…पे॰… अविगतपच्‍चया।

    80. Sahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati aññamaññapaccayā…pe… avigatapaccayā.

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    ८१. हेतुया नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), अविगते नव (एवं गणेतब्बं)।

    81. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), avigate nava (evaṃ gaṇetabbaṃ).

    अनुलोमं।

    Anulomaṃ.

    २. पच्‍चयपच्‍चनीयं

    2. Paccayapaccanīyaṃ

    १. विभङ्गवारो

    1. Vibhaṅgavāro

    नहेतुपच्‍चयो

    Nahetupaccayo

    ८२. सहेतुकं धम्मं पच्‍चया अहेतुको धम्मो उप्पज्‍जति नहेतुपच्‍चया – विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे पच्‍चया विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो। (१)

    82. Sahetukaṃ dhammaṃ paccayā ahetuko dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

    अहेतुकं धम्मं पच्‍चया अहेतुको धम्मो उप्पज्‍जति नहेतुपच्‍चया – अहेतुकं एकं खन्धं…पे॰… पटिसन्धिक्खणे…पे॰… (याव असञ्‍ञसत्ता), चक्खायतनं पच्‍चया चक्खुविञ्‍ञाणं…पे॰… कायायतनं पच्‍चया कायविञ्‍ञाणं, वत्थुं पच्‍चया अहेतुका खन्धा मोहो च। (१)

    Ahetukaṃ dhammaṃ paccayā ahetuko dhammo uppajjati nahetupaccayā – ahetukaṃ ekaṃ khandhaṃ…pe… paṭisandhikkhaṇe…pe… (yāva asaññasattā), cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā khandhā moho ca. (1)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं पच्‍चया अहेतुको धम्मो उप्पज्‍जति नहेतुपच्‍चया – विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे च वत्थुञ्‍च पच्‍चया विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो (संखित्तं)। (१)

    Sahetukañca ahetukañca dhammaṃ paccayā ahetuko dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ). (1)

    २. पच्‍चयपच्‍चनीयं

    2. Paccayapaccanīyaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    सुद्धं

    Suddhaṃ

    ८३. नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्‍ञमञ्‍ञे तीणि, ननिस्सये तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं)।

    83. Nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

    पच्‍चनीयं।

    Paccanīyaṃ.

    ३. पच्‍चयानुलोमपच्‍चनीयं

    3. Paccayānulomapaccanīyaṃ

    हेतुदुकं

    Hetudukaṃ

    ८४. हेतुपच्‍चया नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्‍ञमञ्‍ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं)।

    84. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

    अनुलोमपच्‍चनीयं।

    Anulomapaccanīyaṃ.

    ४. पच्‍चयपच्‍चनीयानुलोमं

    4. Paccayapaccanīyānulomaṃ

    नहेतुदुकं

    Nahetudukaṃ

    ८५. नहेतुपच्‍चया आरम्मणे तीणि, अनन्तरे तीणि…पे॰… मग्गे तीणि, सम्पयुत्ते तीणि…पे॰… अविगते तीणि (एवं गणेतब्बं)।

    85. Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi…pe… magge tīṇi, sampayutte tīṇi…pe… avigate tīṇi (evaṃ gaṇetabbaṃ).

    पच्‍चनीयानुलोमं।

    Paccanīyānulomaṃ.

    ४. निस्सयवारो

    4. Nissayavāro

    (निस्सयवारो पच्‍चयवारसदिसो।)

    (Nissayavāro paccayavārasadiso.)

    ५. संसट्ठवारो

    5. Saṃsaṭṭhavāro

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    १. विभङ्गवारो

    1. Vibhaṅgavāro

    हेतुपच्‍चयो

    Hetupaccayo

    ८६. सहेतुकं धम्मं संसट्ठो सहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – सहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    86. Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati hetupaccayā – sahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

    अहेतुकं धम्मं संसट्ठो सहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं संसट्ठा विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा। (१)

    Ahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ saṃsaṭṭhā vicikicchāsahagatā uddhaccasahagatā khandhā. (1)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं संसट्ठो सहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धञ्‍च मोहञ्‍च संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)

    Sahetukañca ahetukañca dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

    आरम्मणपच्‍चयो

    Ārammaṇapaccayo

    ८७. सहेतुकं धम्मं संसट्ठो सहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – सहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    87. Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati ārammaṇapaccayā – sahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

    सहेतुकं धम्मं संसट्ठो अहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो। (२)

    Sahetukaṃ dhammaṃ saṃsaṭṭho ahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. (2)

    सहेतुकं धम्मं संसट्ठो सहेतुको च अहेतुको च धम्मा उप्पज्‍जन्ति आरम्मणपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धं संसट्ठा तयो खन्धा मोहो च…पे॰… द्वे खन्धे…पे॰…। (३)

    Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko ca ahetuko ca dhammā uppajjanti ārammaṇapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

    ८८. अहेतुकं धम्मं संसट्ठो अहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – अहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    88. Ahetukaṃ dhammaṃ saṃsaṭṭho ahetuko dhammo uppajjati ārammaṇapaccayā – ahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

    अहेतुकं धम्मं संसट्ठो सहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं मोहं संसट्ठा विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा। (२)

    Ahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ saṃsaṭṭhā vicikicchāsahagatā uddhaccasahagatā khandhā. (2)

    सहेतुकञ्‍च अहेतुकञ्‍च धम्मं संसट्ठो सहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – विचिकिच्छासहगतं उद्धच्‍चसहगतं एकं खन्धञ्‍च मोहञ्‍च संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)

    Sahetukañca ahetukañca dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

    अधिपतिपच्‍चयो

    Adhipatipaccayo

    ८९. सहेतुकं धम्मं संसट्ठो सहेतुको धम्मो उप्पज्‍जति अधिपतिपच्‍चया – सहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)

    89. Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati adhipatipaccayā – sahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

    अनन्तरपच्‍चयादि

    Anantarapaccayādi

    ९०. सहेतुकं धम्मं संसट्ठो सहेतुको धम्मो उप्पज्‍जति अनन्तरपच्‍चया… समनन्तरपच्‍चया… सहजातपच्‍चया…पे॰… विपाकपच्‍चया – विपाकं सहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…।

    90. Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati anantarapaccayā… samanantarapaccayā… sahajātapaccayā…pe… vipākapaccayā – vipākaṃ sahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe….

    अहेतुकं धम्मं संसट्ठो अहेतुको धम्मो उप्पज्‍जति विपाकपच्‍चया – विपाकं अहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… झानपच्‍चया…पे॰… अविगतपच्‍चया।

    Ahetukaṃ dhammaṃ saṃsaṭṭho ahetuko dhammo uppajjati vipākapaccayā – vipākaṃ ahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… jhānapaccayā…pe… avigatapaccayā.

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    सुद्धं

    Suddhaṃ

    ९१. हेतुया तीणि, आरम्मणे छ, अधिपतिया एकं, अनन्तरे छ, समनन्तरे छ, सहजाते छ, अञ्‍ञमञ्‍ञे छ, निस्सये छ, उपनिस्सये छ, पुरेजाते छ…पे॰… विपाके द्वे, आहारे छ, इन्द्रिये छ, झाने छ, मग्गे पञ्‍च…पे॰… अविगते छ (एवं गणेतब्बं)।

    91. Hetuyā tīṇi, ārammaṇe cha, adhipatiyā ekaṃ, anantare cha, samanantare cha, sahajāte cha, aññamaññe cha, nissaye cha, upanissaye cha, purejāte cha…pe… vipāke dve, āhāre cha, indriye cha, jhāne cha, magge pañca…pe… avigate cha (evaṃ gaṇetabbaṃ).

    अनुलोमं।

    Anulomaṃ.

    २. पच्‍चयपच्‍चनीयं

    2. Paccayapaccanīyaṃ

    १. विभङ्गवारो

    1. Vibhaṅgavāro

    नहेतुपच्‍चयो

    Nahetupaccayo

    ९२. सहेतुकं धम्मं संसट्ठो अहेतुको धम्मो उप्पज्‍जति नहेतुपच्‍चया – विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो। (१)

    92. Sahetukaṃ dhammaṃ saṃsaṭṭho ahetuko dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. (1)

    अहेतुकं धम्मं संसट्ठो अहेतुको धम्मो उप्पज्‍जति नहेतुपच्‍चया – अहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… (संखित्तं)। (१)

    Ahetukaṃ dhammaṃ saṃsaṭṭho ahetuko dhammo uppajjati nahetupaccayā – ahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (saṃkhittaṃ). (1)

    २. पच्‍चयपच्‍चनीयं

    2. Paccayapaccanīyaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    सुद्धं

    Suddhaṃ

    ९३. नहेतुया द्वे, नअधिपतिया छ, नपुरेजाते छ, नपच्छाजाते छ, नआसेवने छ, नकम्मे चत्तारि, नविपाके छ, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते छ (एवं गणेतब्बं)।

    93. Nahetuyā dve, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, najhāne ekaṃ, namagge ekaṃ, navippayutte cha (evaṃ gaṇetabbaṃ).

    पच्‍चनीयं।

    Paccanīyaṃ.

    ३. पच्‍चयानुलोमपच्‍चनीयं

    3. Paccayānulomapaccanīyaṃ

    हेतुदुकं

    Hetudukaṃ

    ९४. हेतुपच्‍चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।

    94. Hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

    अनुलोमपच्‍चनीयं।

    Anulomapaccanīyaṃ.

    ४. पच्‍चयपच्‍चनीयानुलोमं

    4. Paccayapaccanīyānulomaṃ

    नहेतुदुकं

    Nahetudukaṃ

    ९५. नहेतुपच्‍चया आरम्मणे द्वे, अनन्तरे द्वे…पे॰… कम्मे द्वे, विपाके एकं, आहारे द्वे…पे॰… मग्गे एकं…पे॰… अविगते द्वे (एवं गणेतब्बं)।

    95. Nahetupaccayā ārammaṇe dve, anantare dve…pe… kamme dve, vipāke ekaṃ, āhāre dve…pe… magge ekaṃ…pe… avigate dve (evaṃ gaṇetabbaṃ).

    पच्‍चनीयानुलोमं।

    Paccanīyānulomaṃ.

    ६. सम्पयुत्तवारो

    6. Sampayuttavāro

    (सम्पयुत्तवारो संसट्ठवारसदिसो।)

    (Sampayuttavāro saṃsaṭṭhavārasadiso.)

    ७. पञ्हावारो

    7. Pañhāvāro

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    १. विभङ्गवारो

    1. Vibhaṅgavāro

    हेतुपच्‍चयो

    Hetupaccayo

    ९६. सहेतुको धम्मो सहेतुकस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो – सहेतुका हेतू सम्पयुत्तकानं खन्धानं हेतुपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। (१)

    96. Sahetuko dhammo sahetukassa dhammassa hetupaccayena paccayo – sahetukā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

    सहेतुको धम्मो अहेतुकस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो – सहेतुका हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। (२)

    Sahetuko dhammo ahetukassa dhammassa hetupaccayena paccayo – sahetukā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

    सहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो – सहेतुका हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं हेतुपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। (३)

    Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa hetupaccayena paccayo – sahetukā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

    ९७. अहेतुको धम्मो अहेतुकस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो – विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो चित्तसमुट्ठानानं रूपानं हेतुपच्‍चयेन पच्‍चयो। (१)

    97. Ahetuko dhammo ahetukassa dhammassa hetupaccayena paccayo – vicikicchāsahagato uddhaccasahagato moho cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (1)

    अहेतुको धम्मो सहेतुकस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो – विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो सम्पयुत्तकानं खन्धानं हेतुपच्‍चयेन पच्‍चयो। (२)

    Ahetuko dhammo sahetukassa dhammassa hetupaccayena paccayo – vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (2)

    अहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो – विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं हेतुपच्‍चयेन पच्‍चयो। (३)

    Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa hetupaccayena paccayo – vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

    आरम्मणपच्‍चयो

    Ārammaṇapaccayo

    ९८. सहेतुको धम्मो सहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्‍चवेक्खति, पुब्बे सुचिण्णानि पच्‍चवेक्खति, झाना वुट्ठहित्वा झानं पच्‍चवेक्खति। अरिया मग्गा वुट्ठहित्वा मग्गं पच्‍चवेक्खन्ति, फलं पच्‍चवेक्खन्ति। पहीने किलेसे…पे॰… विक्खम्भिते किलेसे…पे॰… पुब्बे…पे॰… सहेतुके खन्धे अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति; कुसलाकुसले निरुद्धे सहेतुको विपाको तदारम्मणता उप्पज्‍जति; चेतोपरियञाणेन सहेतुकचित्तसमङ्गिस्स चित्तं जानन्ति। आकासानञ्‍चायतनं विञ्‍ञाणञ्‍चायतनस्स…पे॰… आकिञ्‍चञ्‍ञायतनं नेवसञ्‍ञानासञ्‍ञायतनस्स…पे॰… सहेतुका खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्‍चयेन पच्‍चयो; सहेतुके खन्धे आरब्भ सहेतुका खन्धा उप्पज्‍जन्ति। (१)

    98. Sahetuko dhammo sahetukassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati. Ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti. Pahīne kilese…pe… vikkhambhite kilese…pe… pubbe…pe… sahetuke khandhe aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati; cetopariyañāṇena sahetukacittasamaṅgissa cittaṃ jānanti. Ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… sahetukā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo; sahetuke khandhe ārabbha sahetukā khandhā uppajjanti. (1)

    सहेतुको धम्मो अहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – सहेतुके खन्धे अनिच्‍चतो …पे॰… दोमनस्सं उप्पज्‍जति, कुसलाकुसले निरुद्धे अहेतुको विपाको तदारम्मणता उप्पज्‍जति, सहेतुके खन्धे आरब्भ अहेतुका खन्धा च मोहो च उप्पज्‍जन्ति। (२)

    Sahetuko dhammo ahetukassa dhammassa ārammaṇapaccayena paccayo – sahetuke khandhe aniccato …pe… domanassaṃ uppajjati, kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati, sahetuke khandhe ārabbha ahetukā khandhā ca moho ca uppajjanti. (2)

    सहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – सहेतुके खन्धे आरब्भ विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च उप्पज्‍जन्ति। (३)

    Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo – sahetuke khandhe ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

    ९९. अहेतुको धम्मो अहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – निब्बानं आवज्‍जनाय आरम्मणपच्‍चयेन पच्‍चयो; चक्खुं…पे॰… वत्थुं… अहेतुके खन्धे च मोहञ्‍च अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति; कुसलाकुसले निरुद्धे अहेतुको विपाको तदारम्मणता उप्पज्‍जति; रूपायतनं चक्खुविञ्‍ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्‍ञाणस्स…पे॰… अहेतुके खन्धे च मोहञ्‍च आरब्भ अहेतुका खन्धा च मोहो च उप्पज्‍जन्ति । (१)

    99. Ahetuko dhammo ahetukassa dhammassa ārammaṇapaccayena paccayo – nibbānaṃ āvajjanāya ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ… ahetuke khandhe ca mohañca aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati; rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… ahetuke khandhe ca mohañca ārabbha ahetukā khandhā ca moho ca uppajjanti . (1)

    अहेतुको धम्मो सहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – अरिया निब्बानं पच्‍चवेक्खन्ति; निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स आरम्मणपच्‍चयेन पच्‍चयो। अरिया अहेतुके पहीने किलेसे पच्‍चवेक्खन्ति, विक्खम्भिते किलेसे…पे॰… पुब्बे…पे॰… चक्खुं…पे॰… वत्थुं…पे॰… अहेतुके खन्धे च मोहञ्‍च अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति; कुसलाकुसले निरुद्धे सहेतुको विपाको तदारम्मणता उप्पज्‍जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन अहेतुकचित्तसमङ्गिस्स चित्तं जानन्ति; अहेतुका खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स आरम्मणपच्‍चयेन पच्‍चयो; अहेतुके खन्धे च मोहञ्‍च आरब्भ सहेतुका खन्धा उप्पज्‍जन्ति। (२)

    Ahetuko dhammo sahetukassa dhammassa ārammaṇapaccayena paccayo – ariyā nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa ārammaṇapaccayena paccayo. Ariyā ahetuke pahīne kilese paccavekkhanti, vikkhambhite kilese…pe… pubbe…pe… cakkhuṃ…pe… vatthuṃ…pe… ahetuke khandhe ca mohañca aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena ahetukacittasamaṅgissa cittaṃ jānanti; ahetukā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo; ahetuke khandhe ca mohañca ārabbha sahetukā khandhā uppajjanti. (2)

    अहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – चक्खुं आरब्भ विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च उप्पज्‍जन्ति; सोतं …पे॰… वत्थुं… अहेतुके खन्धे च मोहञ्‍च आरब्भ विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च उप्पज्‍जन्ति। (३)

    Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo – cakkhuṃ ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti; sotaṃ …pe… vatthuṃ… ahetuke khandhe ca mohañca ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

    १००. सहेतुको च अहेतुको च धम्मा सहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे च मोहञ्‍च आरब्भ सहेतुका खन्धा उप्पज्‍जन्ति। (१)

    100. Sahetuko ca ahetuko ca dhammā sahetukassa dhammassa ārammaṇapaccayena paccayo – vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha sahetukā khandhā uppajjanti. (1)

    सहेतुको च अहेतुको च धम्मा अहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे च मोहञ्‍च आरब्भ अहेतुका खन्धा च मोहो च उप्पज्‍जन्ति। (२)

    Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa ārammaṇapaccayena paccayo – vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha ahetukā khandhā ca moho ca uppajjanti. (2)

    सहेतुको च अहेतुको च धम्मा सहेतुकस्स च अहेतुकस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – विचिकिच्छासहगते उद्धच्‍चसहगते खन्धे च मोहञ्‍च आरब्भ विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च उप्पज्‍जन्ति। (३)

    Sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo – vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

    अधिपतिपच्‍चयो

    Adhipatipaccayo

    १०१. सहेतुको धम्मो सहेतुकस्स धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्‍चवेक्खति, झाना…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा…पे॰… फलं…पे॰… सहेतुके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्‍जति, दिट्ठि उप्पज्‍जति। सहजाताधिपति – सहेतुकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्‍चयेन पच्‍चयो। (१)

    101. Sahetuko dhammo sahetukassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā…pe… phalaṃ…pe… sahetuke khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – sahetukādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

    सहेतुको धम्मो अहेतुकस्स धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो। सहजाताधिपति – सहेतुकाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्‍चयेन पच्‍चयो। (२)

    Sahetuko dhammo ahetukassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – sahetukādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

    सहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो। सहजाताधिपति – सहेतुकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं अधिपतिपच्‍चयेन पच्‍चयो। (३)

    Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – sahetukādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

    अहेतुको धम्मो सहेतुकस्स धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो। आरम्मणाधिपति – अरिया निब्बानं गरुं कत्वा पच्‍चवेक्खन्ति; निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्‍चयेन पच्‍चयो; चक्खुं…पे॰… वत्थुं… अहेतुके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्‍जति, दिट्ठि उप्पज्‍जति। (१)

    Ahetuko dhammo sahetukassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ… ahetuke khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

    अनन्तरपच्‍चयो

    Anantarapaccayo

    १०२. सहेतुको धम्मो सहेतुकस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा सहेतुका खन्धा पच्छिमानं पच्छिमानं सहेतुकानं खन्धानं अनन्तरपच्‍चयेन पच्‍चयो; अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… गोत्रभु मग्गस्स… वोदानं मग्गस्स… मग्गो फलस्स… फलं फलस्स… अनुलोमं फलसमापत्तिया… निरोधा वुट्ठहन्तस्स नेवसञ्‍ञानासञ्‍ञायतनं फलसमापत्तिया अनन्तरपच्‍चयेन पच्‍चयो। (१)

    102. Sahetuko dhammo sahetukassa dhammassa anantarapaccayena paccayo – purimā purimā sahetukā khandhā pacchimānaṃ pacchimānaṃ sahetukānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa… maggo phalassa… phalaṃ phalassa… anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)

    सहेतुको धम्मो अहेतुकस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा पच्छिमस्स पच्छिमस्स विचिकिच्छासहगतस्स उद्धच्‍चसहगतस्स मोहस्स अनन्तरपच्‍चयेन पच्‍चयो; सहेतुकं चुतिचित्तं अहेतुकस्स उपपत्तिचित्तस्स अनन्तरपच्‍चयेन पच्‍चयो; सहेतुकं भवङ्गं आवज्‍जनाय अनन्तरपच्‍चयेन पच्‍चयो; सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्‍चयेन पच्‍चयो; सहेतुका खन्धा अहेतुकस्स वुट्ठानस्स अनन्तरपच्‍चयेन पच्‍चयो। (२)

    Sahetuko dhammo ahetukassa dhammassa anantarapaccayena paccayo – purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā pacchimassa pacchimassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; sahetukaṃ cuticittaṃ ahetukassa upapatticittassa anantarapaccayena paccayo; sahetukaṃ bhavaṅgaṃ āvajjanāya anantarapaccayena paccayo; sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo; sahetukā khandhā ahetukassa vuṭṭhānassa anantarapaccayena paccayo. (2)

    सहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं उद्धच्‍चसहगतानं खन्धानं मोहस्स च अनन्तरपच्‍चयेन पच्‍चयो। (३)

    Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa anantarapaccayena paccayo – purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

    १०३. अहेतुको धम्मो अहेतुकस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमो पुरिमो विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो पच्छिमस्स पच्छिमस्स विचिकिच्छासहगतस्स उद्धच्‍चसहगतस्स मोहस्स अनन्तरपच्‍चयेन पच्‍चयो; पुरिमा पुरिमा अहेतुका खन्धा पच्छिमानं पच्छिमानं अहेतुकानं खन्धानं अनन्तरपच्‍चयेन पच्‍चयो; आवज्‍जना पञ्‍चन्‍नं विञ्‍ञाणानं अनन्तरपच्‍चयेन पच्‍चयो। (१)

    103. Ahetuko dhammo ahetukassa dhammassa anantarapaccayena paccayo – purimo purimo vicikicchāsahagato uddhaccasahagato moho pacchimassa pacchimassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; purimā purimā ahetukā khandhā pacchimānaṃ pacchimānaṃ ahetukānaṃ khandhānaṃ anantarapaccayena paccayo; āvajjanā pañcannaṃ viññāṇānaṃ anantarapaccayena paccayo. (1)

    अहेतुको धम्मो सहेतुकस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमो पुरिमो विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं उद्धच्‍चसहगतानं खन्धानं अनन्तरपच्‍चयेन पच्‍चयो ; अहेतुकं चुतिचित्तं सहेतुकस्स उपपत्तिचित्तस्स अनन्तरपच्‍चयेन पच्‍चयो; अहेतुकं भवङ्गं सहेतुकस्स भवङ्गस्स अनन्तरपच्‍चयेन पच्‍चयो; आवज्‍जना सहेतुकानं खन्धानं अनन्तरपच्‍चयेन पच्‍चयो; अहेतुका खन्धा सहेतुकस्स वुट्ठानस्स अनन्तरपच्‍चयेन पच्‍चयो। (२)

    Ahetuko dhammo sahetukassa dhammassa anantarapaccayena paccayo – purimo purimo vicikicchāsahagato uddhaccasahagato moho pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo ; ahetukaṃ cuticittaṃ sahetukassa upapatticittassa anantarapaccayena paccayo; ahetukaṃ bhavaṅgaṃ sahetukassa bhavaṅgassa anantarapaccayena paccayo; āvajjanā sahetukānaṃ khandhānaṃ anantarapaccayena paccayo; ahetukā khandhā sahetukassa vuṭṭhānassa anantarapaccayena paccayo. (2)

    अहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमो पुरिमो विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं उद्धच्‍चसहगतानं खन्धानं मोहस्स च अनन्तरपच्‍चयेन पच्‍चयो; आवज्‍जना विचिकिच्छासहगतानं उद्धच्‍चसहगतानं खन्धानं मोहस्स च अनन्तरपच्‍चयेन पच्‍चयो। (३)

    Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa anantarapaccayena paccayo – purimo purimo vicikicchāsahagato uddhaccasahagato moho pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo; āvajjanā vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

    १०४. सहेतुको च अहेतुको च धम्मा सहेतुकस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं उद्धच्‍चसहगतानं खन्धानं अनन्तरपच्‍चयेन पच्‍चयो। (१)

    104. Sahetuko ca ahetuko ca dhammā sahetukassa dhammassa anantarapaccayena paccayo – purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

    सहेतुको च अहेतुको च धम्मा अहेतुकस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च पच्छिमस्स पच्छिमस्स विचिकिच्छासहगतस्स उद्धच्‍चसहगतस्स मोहस्स अनन्तरपच्‍चयेन पच्‍चयो; विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च अहेतुकस्स वुट्ठानस्स अनन्तरपच्‍चयेन पच्‍चयो। (२)

    Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa anantarapaccayena paccayo – purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimassa pacchimassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca ahetukassa vuṭṭhānassa anantarapaccayena paccayo. (2)

    सहेतुको च अहेतुको च धम्मा सहेतुकस्स च अहेतुकस्स च धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं उद्धच्‍चसहगतानं खन्धानं मोहस्स च अनन्तरपच्‍चयेन पच्‍चयो। (३)

    Sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa anantarapaccayena paccayo – purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

    सहजातपच्‍चयादि

    Sahajātapaccayādi

    १०५. सहेतुको धम्मो सहेतुकस्स धम्मस्स सहजातपच्‍चयेन पच्‍चयो (पटिच्‍चवारे सहजातसदिसं, इह घटना नत्थि)… अञ्‍ञमञ्‍ञपच्‍चयेन पच्‍चयो (पटिच्‍चवारसदिसं)… निस्सयपच्‍चयेन पच्‍चयो (पटिच्‍चवारे निस्सयपच्‍चयसदिसं, इह घटना नत्थि)।

    105. Sahetuko dhammo sahetukassa dhammassa sahajātapaccayena paccayo (paṭiccavāre sahajātasadisaṃ, iha ghaṭanā natthi)… aññamaññapaccayena paccayo (paṭiccavārasadisaṃ)… nissayapaccayena paccayo (paṭiccavāre nissayapaccayasadisaṃ, iha ghaṭanā natthi).

    उपनिस्सयपच्‍चयो

    Upanissayapaccayo

    १०६. सहेतुको धम्मो सहेतुकस्स धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सहेतुका खन्धा सहेतुकानं खन्धानं उपनिस्सयपच्‍चयेन पच्‍चयो। (१)

    106. Sahetuko dhammo sahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – sahetukā khandhā sahetukānaṃ khandhānaṃ upanissayapaccayena paccayo. (1)

    सहेतुको धम्मो अहेतुकस्स धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सहेतुका खन्धा अहेतुकानं खन्धानं मोहस्स च उपनिस्सयपच्‍चयेन पच्‍चयो। (२)

    Sahetuko dhammo ahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – sahetukā khandhā ahetukānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (2)

    सहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सहेतुका खन्धा विचिकिच्छासहगतानं उद्धच्‍चसहगतानं खन्धानं मोहस्स च उपनिस्सयपच्‍चयेन पच्‍चयो। (३)

    Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – sahetukā khandhā vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

    १०७. अहेतुको धम्मो अहेतुकस्स धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – कायिकं सुखं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मोहस्स च उपनिस्सयपच्‍चयेन पच्‍चयो; कायिकं दुक्खं… उतु… भोजनं… सेनासनं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मोहस्स च उपनिस्सयपच्‍चयेन पच्‍चयो; मोहो कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मोहस्स च उपनिस्सयपच्‍चयेन पच्‍चयो; कायिकं सुखं… कायिकं दुक्खं… उतु… भोजनं, सेनासनं, मोहो च कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मोहस्स च उपनिस्सयपच्‍चयेन पच्‍चयो। (१)

    107. Ahetuko dhammo ahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ kāyikassa sukhassa, kāyikassa dukkhassa, mohassa ca upanissayapaccayena paccayo; kāyikaṃ dukkhaṃ… utu… bhojanaṃ… senāsanaṃ kāyikassa sukhassa, kāyikassa dukkhassa, mohassa ca upanissayapaccayena paccayo; moho kāyikassa sukhassa, kāyikassa dukkhassa, mohassa ca upanissayapaccayena paccayo; kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utu… bhojanaṃ, senāsanaṃ, moho ca kāyikassa sukhassa, kāyikassa dukkhassa, mohassa ca upanissayapaccayena paccayo. (1)

    अहेतुको धम्मो सहेतुकस्स धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – कायिकं सुखं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; कायिकं दुक्खं… उतुं… भोजनं… सेनासनं… मोहं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; कायिकं सुखं…पे॰… मोहो च सद्धाय…पे॰… पञ्‍ञाय रागस्स…पे॰… पत्थनाय मग्गस्स फलसमापत्तिया उपनिस्सयपच्‍चयेन पच्‍चयो। (२)

    Ahetuko dhammo sahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ… mohaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; kāyikaṃ sukhaṃ…pe… moho ca saddhāya…pe… paññāya rāgassa…pe… patthanāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. (2)

    अहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – कायिकं सुखं मोहो च विचिकिच्छासहगतानं उद्धच्‍चसहगतानं खन्धानं मोहस्स च उपनिस्सयपच्‍चयेन पच्‍चयो। (३)

    Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ moho ca vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

    १०८. सहेतुको च अहेतुको च धम्मा सहेतुकस्स धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च सहेतुकानं खन्धानं उपनिस्सयपच्‍चयेन पच्‍चयो। (१)

    108. Sahetuko ca ahetuko ca dhammā sahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca sahetukānaṃ khandhānaṃ upanissayapaccayena paccayo. (1)

    सहेतुको च अहेतुको च धम्मा अहेतुकस्स धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च अहेतुकानं खन्धानं मोहस्स च उपनिस्सयपच्‍चयेन पच्‍चयो। (२)

    Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca ahetukānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (2)

    सहेतुको च अहेतुको च धम्मा सहेतुकस्स च अहेतुकस्स च धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च विचिकिच्छासहगतानं उद्धच्‍चसहगतानं खन्धानं मोहस्स च उपनिस्सयपच्‍चयेन पच्‍चयो। (३)

    Sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

    पुरेजातपच्‍चयो

    Purejātapaccayo

    १०९. अहेतुको धम्मो अहेतुकस्स धम्मस्स पुरेजातपच्‍चयेन पच्‍चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति, कुसलाकुसले निरुद्धे अहेतुको विपाको तदारम्मणता उप्पज्‍जति; रूपायतनं चक्खुविञ्‍ञाणस्स …पे॰… फोट्ठब्बायतनं कायविञ्‍ञाणस्स पुरेजातपच्‍चयेन पच्‍चयो । वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्‍ञाणस्स…पे॰… कायायतनं कायविञ्‍ञाणस्स… पुरेजातं वत्थु अहेतुकानं खन्धानं मोहस्स च पुरेजातपच्‍चयेन पच्‍चयो। (१)

    109. Ahetuko dhammo ahetukassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati; rūpāyatanaṃ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo . Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa… purejātaṃ vatthu ahetukānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. (1)

    अहेतुको धम्मो सहेतुकस्स धम्मस्स पुरेजातपच्‍चयेन पच्‍चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति; कुसलाकुसले निरुद्धे सहेतुको विपाको तदारम्मणता उप्पज्‍जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। वत्थुपुरेजातं – वत्थु सहेतुकानं खन्धानं पुरेजातपच्‍चयेन पच्‍चयो। (२)

    Ahetuko dhammo sahetukassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ – vatthu sahetukānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

    अहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स पुरेजातपच्‍चयेन पच्‍चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं आरब्भ विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च उप्पज्‍जन्ति। वत्थुपुरेजातं – वत्थु विचिकिच्छासहगतानं उद्धच्‍चसहगतानं खन्धानं मोहस्स च पुरेजातपच्‍चयेन पच्‍चयो। (३)

    Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. Vatthupurejātaṃ – vatthu vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. (3)

    पच्छाजातपच्‍चयादि

    Pacchājātapaccayādi

    ११०. सहेतुको धम्मो अहेतुकस्स धम्मस्स पच्छाजातपच्‍चयेन पच्‍चयो – पच्छाजाता सहेतुका खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्‍चयेन पच्‍चयो। (१)

    110. Sahetuko dhammo ahetukassa dhammassa pacchājātapaccayena paccayo – pacchājātā sahetukā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

    अहेतुको धम्मो अहेतुकस्स धम्मस्स पच्छाजातपच्‍चयेन पच्‍चयो – पच्छाजाता अहेतुका खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स पच्छाजातपच्‍चयेन पच्‍चयो। (१)

    Ahetuko dhammo ahetukassa dhammassa pacchājātapaccayena paccayo – pacchājātā ahetukā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

    सहेतुको च अहेतुको च धम्मा अहेतुकस्स धम्मस्स पच्छाजातपच्‍चयेन पच्‍चयो – पच्छाजाता विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स पच्छाजातपच्‍चयेन पच्‍चयो। (१)

    Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa pacchājātapaccayena paccayo – pacchājātā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

    सहेतुको धम्मो सहेतुकस्स धम्मस्स आसेवनपच्‍चयेन पच्‍चयो (अनन्तरसदिसं। आवज्‍जनम्पि भवङ्गम्पि नत्थि, आसेवनपच्‍चये वज्‍जेतब्बा नवपि )।

    Sahetuko dhammo sahetukassa dhammassa āsevanapaccayena paccayo (anantarasadisaṃ. Āvajjanampi bhavaṅgampi natthi, āsevanapaccaye vajjetabbā navapi ).

    कम्मपच्‍चयो

    Kammapaccayo

    १११. सहेतुको धम्मो सहेतुकस्स धम्मस्स कम्मपच्‍चयेन पच्‍चयो – सहजाता, नानाक्खणिका। सहजाता – सहेतुका चेतना सम्पयुत्तकानं खन्धानं कम्मपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – सहेतुका चेतना विपाकानं सहेतुकानं खन्धानं कम्मपच्‍चयेन पच्‍चयो। (१)

    111. Sahetuko dhammo sahetukassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sahetukā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sahetukā cetanā vipākānaṃ sahetukānaṃ khandhānaṃ kammapaccayena paccayo. (1)

    सहेतुको धम्मो अहेतुकस्स धम्मस्स कम्मपच्‍चयेन पच्‍चयो – सहजाता, नानाक्खणिका। सहजाता – सहेतुका चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – सहेतुका चेतना विपाकानं अहेतुकानं खन्धानं कटत्ता च रूपानं कम्मपच्‍चयेन पच्‍चयो। (२)

    Sahetuko dhammo ahetukassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sahetukā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sahetukā cetanā vipākānaṃ ahetukānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

    सहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स कम्मपच्‍चयेन पच्‍चयो – सहजाता, नानाक्खणिका। सहजाता – सहेतुका चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं कम्मपच्‍चयेन पच्‍चयो। नानाक्खणिका – सहेतुका चेतना विपाकानं सहेतुकानं खन्धानं कटत्ता च रूपानं कम्मपच्‍चयेन पच्‍चयो। (३)

    Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – sahetukā cetanā vipākānaṃ sahetukānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

    अहेतुको धम्मो अहेतुकस्स धम्मस्स कम्मपच्‍चयेन पच्‍चयो – अहेतुका चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं कम्मपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। (१)

    Ahetuko dhammo ahetukassa dhammassa kammapaccayena paccayo – ahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

    विपाकपच्‍चयो

    Vipākapaccayo

    ११२. सहेतुको धम्मो सहेतुकस्स धम्मस्स विपाकपच्‍चयेन पच्‍चयो – विपाको सहेतुको एको खन्धो तिण्णन्‍नं खन्धानं…पे॰… द्वे खन्धा…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    112. Sahetuko dhammo sahetukassa dhammassa vipākapaccayena paccayo – vipāko sahetuko eko khandho tiṇṇannaṃ khandhānaṃ…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

    सहेतुको धम्मो अहेतुकस्स धम्मस्स विपाकपच्‍चयेन पच्‍चयो – विपाका सहेतुका खन्धा चित्तसमुट्ठानानं रूपानं विपाकपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। (२)

    Sahetuko dhammo ahetukassa dhammassa vipākapaccayena paccayo – vipākā sahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

    सहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स विपाकपच्‍चयेन पच्‍चयो – विपाको सहेतुको एको खन्धो तिण्णन्‍नं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं…पे॰… द्वे खन्धा…पे॰… पटिसन्धिक्खणे…पे॰…। (३)

    Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa vipākapaccayena paccayo – vipāko sahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe…. (3)

    अहेतुको धम्मो अहेतुकस्स धम्मस्स विपाकपच्‍चयेन पच्‍चयो – विपाको अहेतुको एको खन्धो तिण्णन्‍नं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं…पे॰… द्वे खन्धा…पे॰… पटिसन्धिक्खणे…पे॰… खन्धा वत्थुस्स विपाकपच्‍चयेन पच्‍चयो। (१)

    Ahetuko dhammo ahetukassa dhammassa vipākapaccayena paccayo – vipāko ahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… khandhā vatthussa vipākapaccayena paccayo. (1)

    आहारपच्‍चयो

    Āhārapaccayo

    ११३. सहेतुको धम्मो सहेतुकस्स धम्मस्स आहारपच्‍चयेन पच्‍चयो… तीणि।

    113. Sahetuko dhammo sahetukassa dhammassa āhārapaccayena paccayo… tīṇi.

    अहेतुको धम्मो अहेतुकस्स धम्मस्स आहारपच्‍चयेन पच्‍चयो – अहेतुका आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं…पे॰… पटिसन्धिक्खणे…पे॰… कबळीकारो आहारो इमस्स कायस्स आहारपच्‍चयेन पच्‍चयो। (१)

    Ahetuko dhammo ahetukassa dhammassa āhārapaccayena paccayo – ahetukā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ…pe… paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

    इन्द्रियपच्‍चयादि

    Indriyapaccayādi

    ११४. सहेतुको धम्मो सहेतुकस्स धम्मस्स इन्द्रियपच्‍चयेन पच्‍चयो… तीणि।

    114. Sahetuko dhammo sahetukassa dhammassa indriyapaccayena paccayo… tīṇi.

    अहेतुको धम्मो अहेतुकस्स धम्मस्स इन्द्रियपच्‍चयेन पच्‍चयो – अहेतुका इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं…पे॰… पटिसन्धिक्खणे…पे॰… चक्खुन्द्रियं चक्खुविञ्‍ञाणस्स…पे॰… कायिन्द्रियं कायविञ्‍ञाणस्स इन्द्रियपच्‍चयेन पच्‍चयो; रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्‍चयेन पच्‍चयो। (१)

    Ahetuko dhammo ahetukassa dhammassa indriyapaccayena paccayo – ahetukā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ…pe… paṭisandhikkhaṇe…pe… cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo; rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (1)

    सहेतुको धम्मो सहेतुकस्स धम्मस्स झानपच्‍चयेन पच्‍चयो… तीणि।

    Sahetuko dhammo sahetukassa dhammassa jhānapaccayena paccayo… tīṇi.

    अहेतुको धम्मो अहेतुकस्स धम्मस्स झानपच्‍चयेन पच्‍चयो – अहेतुकानि झानङ्गानि सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    Ahetuko dhammo ahetukassa dhammassa jhānapaccayena paccayo – ahetukāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ…pe… paṭisandhikkhaṇe…pe…. (1)

    सहेतुको धम्मो सहेतुकस्स धम्मस्स मग्गपच्‍चयेन पच्‍चयो… तीणि।

    Sahetuko dhammo sahetukassa dhammassa maggapaccayena paccayo… tīṇi.

    सहेतुको धम्मो सहेतुकस्स धम्मस्स सम्पयुत्तपच्‍चयेन पच्‍चयो (पटिच्‍चवारे सम्पयुत्तसदिसा छ पञ्हा)।

    Sahetuko dhammo sahetukassa dhammassa sampayuttapaccayena paccayo (paṭiccavāre sampayuttasadisā cha pañhā).

    विप्पयुत्तपच्‍चयो

    Vippayuttapaccayo

    ११५. सहेतुको धम्मो अहेतुकस्स धम्मस्स विप्पयुत्तपच्‍चयेन पच्‍चयो – सहजातं, पच्छाजातं। सहजाता – सहेतुका खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे सहेतुका खन्धा कटत्तारूपानं विप्पयुत्तपच्‍चयेन पच्‍चयो। पच्छाजाता – सहेतुका खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्‍चयेन पच्‍चयो। (१)

    115. Sahetuko dhammo ahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – sahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe sahetukā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – sahetukā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

    अहेतुको धम्मो अहेतुकस्स धम्मस्स विप्पयुत्तपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं, पच्छाजातं। सहजाता – अहेतुका खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे अहेतुका खन्धा कटत्तारूपानं विप्पयुत्तपच्‍चयेन पच्‍चयो; खन्धा वत्थुस्स विप्पयुत्तपच्‍चयेन पच्‍चयो; वत्थु खन्धानं विप्पयुत्तपच्‍चयेन पच्‍चयो। पुरेजातं – चक्खायतनं चक्खुविञ्‍ञाणस्स…पे॰… कायायतनं कायविञ्‍ञाणस्स… वत्थु अहेतुकानं खन्धानं मोहस्स च विप्पयुत्तपच्‍चयेन पच्‍चयो। पच्छाजाता – अहेतुका खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्‍चयेन पच्‍चयो। (१)

    Ahetuko dhammo ahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – ahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe ahetukā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo; khandhā vatthussa vippayuttapaccayena paccayo; vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa… vatthu ahetukānaṃ khandhānaṃ mohassa ca vippayuttapaccayena paccayo. Pacchājātā – ahetukā khandhā ca moho ca purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

    अहेतुको धम्मो सहेतुकस्स धम्मस्स विप्पयुत्तपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं। सहजातं – पटिसन्धिक्खणे वत्थु सहेतुकानं खन्धानं विप्पयुत्तपच्‍चयेन पच्‍चयो। पुरेजातं – वत्थु सहेतुकानं खन्धानं विप्पयुत्तपच्‍चयेन पच्‍चयो। (२)

    Ahetuko dhammo sahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu sahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – vatthu sahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

    अहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स विप्पयुत्तपच्‍चयेन पच्‍चयो। पुरेजातं – वत्थु विचिकिच्छासहगतानं उद्धच्‍चसहगतानं खन्धानं मोहस्स च विप्पयुत्तपच्‍चयेन पच्‍चयो। (३)

    Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca vippayuttapaccayena paccayo. (3)

    सहेतुको च अहेतुको च धम्मा अहेतुकस्स धम्मस्स विप्पयुत्तपच्‍चयेन पच्‍चयो – सहजातं, पच्छाजातं। सहजाता – विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्‍चयेन पच्‍चयो। पच्छाजाता – विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्‍चयेन पच्‍चयो। (१)

    Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

    अत्थिपच्‍चयो

    Atthipaccayo

    ११६. सहेतुको धम्मो सहेतुकस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहेतुको एको खन्धो तिण्णन्‍नं खन्धानं…पे॰… द्वे खन्धा…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    116. Sahetuko dhammo sahetukassa dhammassa atthipaccayena paccayo – sahetuko eko khandho tiṇṇannaṃ khandhānaṃ…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

    सहेतुको धम्मो अहेतुकस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पच्छाजातं। सहजाता – सहेतुका खन्धा चित्तसमुट्ठानानं रूपानं अत्थिपच्‍चयेन पच्‍चयो; विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा मोहस्स च चित्तसमुट्ठानानञ्‍च रूपानं अत्थिपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। पच्छाजाता – सहेतुका खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्‍चयेन पच्‍चयो। (२)

    Sahetuko dhammo ahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – sahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; vicikicchāsahagatā uddhaccasahagatā khandhā mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – sahetukā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

    सहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहेतुको एको खन्धो तिण्णन्‍नं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं अत्थिपच्‍चयेन पच्‍चयो; विचिकिच्छासहगतो उद्धच्‍चसहगतो एको खन्धो तिण्णन्‍नं खन्धानं मोहस्स च चित्तसमुट्ठानानञ्‍च रूपानं अत्थिपच्‍चयेन पच्‍चयो…पे॰… द्वे खन्धा…पे॰… पटिसन्धिक्खणे सहेतुको…पे॰…। (३)

    Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa atthipaccayena paccayo – sahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; vicikicchāsahagato uddhaccasahagato eko khandho tiṇṇannaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe sahetuko…pe…. (3)

    ११७. अहेतुको धम्मो अहेतुकस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं। सहजातो – अहेतुको एको खन्धो तिण्णन्‍नं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं अत्थिपच्‍चयेन पच्‍चयो…पे॰… द्वे खन्धा…पे॰… विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो चित्तसमुट्ठानानं रूपानं अत्थिपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰… (याव असञ्‍ञसत्ता कातब्बं)। पुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति, कुसलाकुसले निरुद्धे अहेतुको विपाको तदारम्मणता उप्पज्‍जति; रूपायतनं चक्खुविञ्‍ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्‍ञाणस्स…पे॰… चक्खायतनं चक्खुविञ्‍ञाणस्स…पे॰… कायायतनं कायविञ्‍ञाणस्स अत्थिपच्‍चयेन पच्‍चयो; वत्थु अहेतुकानं खन्धानं मोहस्स च अत्थिपच्‍चयेन पच्‍चयो। पच्छाजाता – अहेतुका खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स अत्थिपच्‍चयेन पच्‍चयो; कबळीकारो आहारो इमस्स कायस्स अत्थिपच्‍चयेन पच्‍चयो; रूपजीवितिन्द्रियं कटत्तारूपानं अत्थिपच्‍चयेन पच्‍चयो। (१)

    117. Ahetuko dhammo ahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – ahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… vicikicchāsahagato uddhaccasahagato moho cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… (yāva asaññasattā kātabbaṃ). Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati; rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo; vatthu ahetukānaṃ khandhānaṃ mohassa ca atthipaccayena paccayo. Pacchājātā – ahetukā khandhā ca moho ca purejātassa imassa kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

    अहेतुको धम्मो सहेतुकस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं। सहजातो – विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो सम्पयुत्तकानं खन्धानं अत्थिपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे वत्थु सहेतुकानं खन्धानं अत्थिपच्‍चयेन पच्‍चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति; कुसलाकुसले निरुद्धे सहेतुको विपाको तदारम्मणता उप्पज्‍जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, वत्थु सहेतुकानं खन्धानं अत्थिपच्‍चयेन पच्‍चयो। (२)

    Ahetuko dhammo sahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe vatthu sahetukānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, vatthu sahetukānaṃ khandhānaṃ atthipaccayena paccayo. (2)

    अहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं। सहजातो – विचिकिच्छासहगतो उद्धच्‍चसहगतो मोहो सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं अत्थिपच्‍चयेन पच्‍चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं आरब्भ विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च उप्पज्‍जन्ति, वत्थु विचिकिच्छासहगतानं उद्धच्‍चसहगतानं खन्धानं मोहस्स च अत्थिपच्‍चयेन पच्‍चयो। (३)

    Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti, vatthu vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca atthipaccayena paccayo. (3)

    ११८. सहेतुको च अहेतुको च धम्मा सहेतुकस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं। सहजातो – विचिकिच्छासहगतो उद्धच्‍चसहगतो एको खन्धो च मोहो च तिण्णन्‍नं खन्धानं अत्थिपच्‍चयेन पच्‍चयो…पे॰… द्वे खन्धा च…पे॰… पटिसन्धिक्खणे सहेतुको एको खन्धो च वत्थु च तिण्णन्‍नं खन्धानं अत्थिपच्‍चयेन पच्‍चयो…पे॰… द्वे खन्धा च…पे॰…। सहजातो – सहेतुको एको खन्धो च वत्थु च तिण्णन्‍नं खन्धानं अत्थिपच्‍चयेन पच्‍चयो…पे॰… द्वे खन्धा च…पे॰…। (१)

    118. Sahetuko ca ahetuko ca dhammā sahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – vicikicchāsahagato uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… paṭisandhikkhaṇe sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. (1)

    सहेतुको च अहेतुको च धम्मा अहेतुकस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं। सहजाता – सहेतुका खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्‍चयेन पच्‍चयो; विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च चित्तसमुट्ठानानं रूपानं अत्थिपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे सहेतुका खन्धा च महाभूता च कटत्तारूपानं अत्थिपच्‍चयेन पच्‍चयो। सहजाता – विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च वत्थु च मोहस्स अत्थिपच्‍चयेन पच्‍चयो। पच्छाजाता – विचिकिच्छासहगता उद्धच्‍चसहगता खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स अत्थिपच्‍चयेन पच्‍चयो। पच्छाजाता – सहेतुका खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्‍चयेन पच्‍चयो। पच्छाजाता – सहेतुका खन्धा च रूपजीवितिन्द्रियञ्‍च कटत्तारूपानं अत्थिपच्‍चयेन पच्‍चयो। (२)

    Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – sahetukā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe sahetukā khandhā ca mahābhūtā ca kaṭattārūpānaṃ atthipaccayena paccayo. Sahajātā – vicikicchāsahagatā uddhaccasahagatā khandhā ca vatthu ca mohassa atthipaccayena paccayo. Pacchājātā – vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – sahetukā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – sahetukā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

    सहेतुको च अहेतुको च धम्मा सहेतुकस्स च अहेतुकस्स च धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं। सहजातो – विचिकिच्छासहगतो उद्धच्‍चसहगतो एको खन्धो च मोहो च तिण्णन्‍नं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं अत्थिपच्‍चयेन पच्‍चयो…पे॰…। सहजातो – विचिकिच्छासहगतो उद्धच्‍चसहगतो एको खन्धो च वत्थु च तिण्णन्‍नं खन्धानं मोहस्स च अत्थिपच्‍चयेन पच्‍चयो…पे॰… द्वे खन्धा च…पे॰…। (३)

    Sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – vicikicchāsahagato uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe…. Sahajāto – vicikicchāsahagato uddhaccasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ mohassa ca atthipaccayena paccayo…pe… dve khandhā ca…pe…. (3)

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    सुद्धं

    Suddhaṃ

    ११९. हेतुया छ, आरम्मणे नव, अधिपतिया चत्तारि, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्‍ञमञ्‍ञे छ, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे तीणि, सम्पयुत्ते छ, विप्पयुत्ते पञ्‍च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (एवं गणेतब्बं)।

    119. Hetuyā cha, ārammaṇe nava, adhipatiyā cattāri, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (evaṃ gaṇetabbaṃ).

    अनुलोमं।

    Anulomaṃ.

    पच्‍चनीयुद्धारो

    Paccanīyuddhāro

    १२०. सहेतुको धम्मो सहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… कम्मपच्‍चयेन पच्‍चयो। (१)

    120. Sahetuko dhammo sahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

    सहेतुको धम्मो अहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… पच्छाजातपच्‍चयेन पच्‍चयो… कम्मपच्‍चयेन पच्‍चयो। (२)

    Sahetuko dhammo ahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

    सहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… कम्मपच्‍चयेन पच्‍चयो। (३)

    Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)

    १२१. अहेतुको धम्मो अहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… पुरेजातपच्‍चयेन पच्‍चयो… पच्छाजातपच्‍चयेन पच्‍चयो… आहारपच्‍चयेन पच्‍चयो… इन्द्रियपच्‍चयेन पच्‍चयो। (१)

    121. Ahetuko dhammo ahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

    अहेतुको धम्मो सहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… पुरेजातपच्‍चयेन पच्‍चयो। (२)

    Ahetuko dhammo sahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

    अहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… पुरेजातपच्‍चयेन पच्‍चयो। (३)

    Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

    १२२. सहेतुको च अहेतुको च धम्मा सहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो। (१)

    122. Sahetuko ca ahetuko ca dhammā sahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

    सहेतुको च अहेतुको च धम्मा अहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… पच्छाजातपच्‍चयेन पच्‍चयो। (२)

    Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

    सहेतुको च अहेतुको च धम्मा सहेतुकस्स च अहेतुकस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो। (३)

    Sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

    २. पच्‍चयपच्‍चनीयं

    2. Paccayapaccanīyaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    १२३. नहेतुया नव…पे॰… (सब्बत्थ नव) नोअविगते नव (एवं गणेतब्बं)।

    123. Nahetuyā nava…pe… (sabbattha nava) noavigate nava (evaṃ gaṇetabbaṃ).

    पच्‍चनीयं।

    Paccanīyaṃ.

    ३. पच्‍चयानुलोमपच्‍चनीयं

    3. Paccayānulomapaccanīyaṃ

    हेतुदुकं

    Hetudukaṃ

    १२४. हेतुपच्‍चया नआरम्मणे छ, नअधिपतिया छ, नअनन्तरे छ, नसमनन्तरे छ, नअञ्‍ञमञ्‍ञे द्वे, नउपनिस्सये छ…पे॰… नमग्गे छ, नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया छ, नोविगते छ (एवं गणेतब्बं)।

    124. Hetupaccayā naārammaṇe cha, naadhipatiyā cha, naanantare cha, nasamanantare cha, naaññamaññe dve, naupanissaye cha…pe… namagge cha, nasampayutte dve, navippayutte dve, nonatthiyā cha, novigate cha (evaṃ gaṇetabbaṃ).

    अनुलोमपच्‍चनीयं।

    Anulomapaccanīyaṃ.

    ४. पच्‍चयपच्‍चनीयानुलोमं

    4. Paccayapaccanīyānulomaṃ

    नहेतुदुकं

    Nahetudukaṃ

    १२५. नहेतुपच्‍चया आरम्मणे नव, अधिपतिया चत्तारि, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्‍ञमञ्‍ञे छ, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे तीणि, सम्पयुत्ते छ, विप्पयुत्ते पञ्‍च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (एवं गणेतब्बं)।

    125. Nahetupaccayā ārammaṇe nava, adhipatiyā cattāri, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (evaṃ gaṇetabbaṃ).

    पच्‍चनीयानुलोमं।

    Paccanīyānulomaṃ.

    सहेतुकदुकं निट्ठितं।

    Sahetukadukaṃ niṭṭhitaṃ.

    ३. हेतुसम्पयुत्तदुकं

    3. Hetusampayuttadukaṃ

    १. पटिच्‍चवारो

    1. Paṭiccavāro

    हेतुपच्‍चयो

    Hetupaccayo

    १२६. हेतुसम्पयुत्तं धम्मं पटिच्‍च हेतुसम्पयुत्तो धम्मो उप्पज्‍जति हेतुपच्‍चया – हेतुसम्पयुत्तं एकं खन्धं पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    126. Hetusampayuttaṃ dhammaṃ paṭicca hetusampayutto dhammo uppajjati hetupaccayā – hetusampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

    हेतुसम्पयुत्तं धम्मं पटिच्‍च हेतुविप्पयुत्तो धम्मो उप्पज्‍जति हेतुपच्‍चया – हेतुसम्पयुत्ते खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (२)

    Hetusampayuttaṃ dhammaṃ paṭicca hetuvippayutto dhammo uppajjati hetupaccayā – hetusampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

    (इमिना कारणेन वित्थारेतब्बं यथा सहेतुकदुकं निन्‍नानाकरणं।)

    (Iminā kāraṇena vitthāretabbaṃ yathā sahetukadukaṃ ninnānākaraṇaṃ.)

    हेतुसम्पयुत्तदुकं निट्ठितं।

    Hetusampayuttadukaṃ niṭṭhitaṃ.

    ४. हेतुसहेतुकदुकं

    4. Hetusahetukadukaṃ

    १. पटिच्‍चवारो

    1. Paṭiccavāro

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    १. विभङ्गवारो

    1. Vibhaṅgavāro

    हेतुपच्‍चयो

    Hetupaccayo

    १२७. हेतुञ्‍चेव सहेतुकञ्‍च धम्मं पटिच्‍च हेतु चेव सहेतुको च धम्मो उप्पज्‍जति हेतुपच्‍चया – अलोभं पटिच्‍च अदोसो अमोहो (चक्‍कं)। लोभं पटिच्‍च मोहो (चक्‍कं); पटिसन्धिक्खणे अलोभं पटिच्‍च अदोसो अमोहो (चक्‍कं)। (१)

    127. Hetuñceva sahetukañca dhammaṃ paṭicca hetu ceva sahetuko ca dhammo uppajjati hetupaccayā – alobhaṃ paṭicca adoso amoho (cakkaṃ). Lobhaṃ paṭicca moho (cakkaṃ); paṭisandhikkhaṇe alobhaṃ paṭicca adoso amoho (cakkaṃ). (1)

    हेतुञ्‍चेव सहेतुकञ्‍च धम्मं पटिच्‍च सहेतुको चेव न च हेतु धम्मो उप्पज्‍जति हेतुपच्‍चया – हेतुं पटिच्‍च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे॰…। (२)

    Hetuñceva sahetukañca dhammaṃ paṭicca sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā – hetuṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (2)

    हेतुञ्‍चेव सहेतुकञ्‍च धम्मं पटिच्‍च हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – अलोभं पटिच्‍च अदोसो अमोहो सम्पयुत्तका च खन्धा (चक्‍कं)। लोभं पटिच्‍च मोहो सम्पयुत्तका च खन्धा (चक्‍कं); पटिसन्धिक्खणे…पे॰…। (३)

    Hetuñceva sahetukañca dhammaṃ paṭicca hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā uppajjanti hetupaccayā – alobhaṃ paṭicca adoso amoho sampayuttakā ca khandhā (cakkaṃ). Lobhaṃ paṭicca moho sampayuttakā ca khandhā (cakkaṃ); paṭisandhikkhaṇe…pe…. (3)

    १२८. सहेतुकञ्‍चेव न च हेतुं धम्मं पटिच्‍च सहेतुको चेव न च हेतु धम्मो उप्पज्‍जति हेतुपच्‍चया – सहेतुकञ्‍चेव न च हेतुं एकं खन्धं पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…।(१)

    128. Sahetukañceva na ca hetuṃ dhammaṃ paṭicca sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā – sahetukañceva na ca hetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe….(1)

    सहेतुकञ्‍चेव न च हेतुं धम्मं पटिच्‍च हेतु चेव सहेतुको च धम्मो उप्पज्‍जति हेतुपच्‍चया – सहेतुके चेव न च हेतू खन्धे पटिच्‍च हेतू; पटिसन्धिक्खणे…पे॰…। (२)

    Sahetukañceva na ca hetuṃ dhammaṃ paṭicca hetu ceva sahetuko ca dhammo uppajjati hetupaccayā – sahetuke ceva na ca hetū khandhe paṭicca hetū; paṭisandhikkhaṇe…pe…. (2)

    सहेतुकञ्‍चेव न च हेतुं धम्मं पटिच्‍च हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – सहेतुकञ्‍चेव न च हेतुं एकं खन्धं पटिच्‍च तयो खन्धा हेतु च…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)

    Sahetukañceva na ca hetuṃ dhammaṃ paṭicca hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā uppajjanti hetupaccayā – sahetukañceva na ca hetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā hetu ca…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

    १२९. हेतुञ्‍चेव सहेतुकञ्‍च सहेतुकञ्‍चेव न च हेतुञ्‍च धम्मं पटिच्‍च हेतु चेव सहेतुको च धम्मो उप्पज्‍जति हेतुपच्‍चया – अलोभञ्‍च सम्पयुत्तके च खन्धे पटिच्‍च अदोसो अमोहो (चक्‍कं)। लोभञ्‍च सम्पयुत्तके च खन्धे पटिच्‍च मोहो (चक्‍कं); पटिसन्धिक्खणे…पे॰…। (१)

    129. Hetuñceva sahetukañca sahetukañceva na ca hetuñca dhammaṃ paṭicca hetu ceva sahetuko ca dhammo uppajjati hetupaccayā – alobhañca sampayuttake ca khandhe paṭicca adoso amoho (cakkaṃ). Lobhañca sampayuttake ca khandhe paṭicca moho (cakkaṃ); paṭisandhikkhaṇe…pe…. (1)

    हेतुञ्‍चेव सहेतुकञ्‍च सहेतुकञ्‍चेव न च हेतुञ्‍च धम्मं पटिच्‍च सहेतुको चेव न च हेतु धम्मो उप्पज्‍जति हेतुपच्‍चया – सहेतुकञ्‍चेव न च हेतुं एकं खन्धञ्‍च हेतुञ्‍च पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (२)

    Hetuñceva sahetukañca sahetukañceva na ca hetuñca dhammaṃ paṭicca sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā – sahetukañceva na ca hetuṃ ekaṃ khandhañca hetuñca paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (2)

    हेतुञ्‍चेव सहेतुकञ्‍च सहेतुकञ्‍चेव न च हेतुञ्‍च धम्मं पटिच्‍च हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – सहेतुकञ्‍चेव न च हेतुं एकं खन्धञ्‍च अलोभञ्‍च पटिच्‍च तयो खन्धा अदोसो अमोहो च…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)

    Hetuñceva sahetukañca sahetukañceva na ca hetuñca dhammaṃ paṭicca hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā uppajjanti hetupaccayā – sahetukañceva na ca hetuṃ ekaṃ khandhañca alobhañca paṭicca tayo khandhā adoso amoho ca…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

    (संखित्तं। एवं वित्थारेतब्बं।)

    (Saṃkhittaṃ. Evaṃ vitthāretabbaṃ.)

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    सुद्धं

    Suddhaṃ

    १३०. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव…पे॰… (सब्बत्थ नव), अविगते नव (एवं गणेतब्बं)।

    130. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava…pe… (sabbattha nava), avigate nava (evaṃ gaṇetabbaṃ).

    अनुलोमं।

    Anulomaṃ.

    २. पच्‍चयपच्‍चनीयं

    2. Paccayapaccanīyaṃ

    १. विभङ्गवारो

    1. Vibhaṅgavāro

    नअधिपतिपच्‍चयादि

    Naadhipatipaccayādi

    १३१. हेतुञ्‍चेव सहेतुकञ्‍च धम्मं पटिच्‍च हेतु चेव सहेतुको च धम्मो उप्पज्‍जति नअधिपतिपच्‍चया – अलोभं पटिच्‍च अदोसो अमोहो (चक्‍कं); पटिसन्धिक्खणे…पे॰… (परिपुण्णं नव), नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव।

    131. Hetuñceva sahetukañca dhammaṃ paṭicca hetu ceva sahetuko ca dhammo uppajjati naadhipatipaccayā – alobhaṃ paṭicca adoso amoho (cakkaṃ); paṭisandhikkhaṇe…pe… (paripuṇṇaṃ nava), napurejāte nava, napacchājāte nava, naāsevane nava.

    नकम्मपच्‍चयादि

    Nakammapaccayādi

    १३२. हेतुञ्‍चेव सहेतुकञ्‍च धम्मं पटिच्‍च सहेतुको चेव न च हेतु धम्मो उप्पज्‍जति नकम्मपच्‍चया – हेतुं पटिच्‍च सम्पयुत्तका चेतना। (१)

    132. Hetuñceva sahetukañca dhammaṃ paṭicca sahetuko ceva na ca hetu dhammo uppajjati nakammapaccayā – hetuṃ paṭicca sampayuttakā cetanā. (1)

    सहेतुकञ्‍चेव न च हेतुं धम्मं पटिच्‍च सहेतुको चेव न च हेतु धम्मो उप्पज्‍जति नकम्मपच्‍चया – सहेतुके चेव न च हेतू खन्धे पटिच्‍च सम्पयुत्तका चेतना; पटिसन्धिक्खणे…पे॰…।

    Sahetukañceva na ca hetuṃ dhammaṃ paṭicca sahetuko ceva na ca hetu dhammo uppajjati nakammapaccayā – sahetuke ceva na ca hetū khandhe paṭicca sampayuttakā cetanā; paṭisandhikkhaṇe…pe….

    हेतुञ्‍चेव सहेतुकञ्‍च सहेतुकञ्‍चेव न च हेतुञ्‍च धम्मं पटिच्‍च सहेतुको चेव न च हेतु धम्मो उप्पज्‍जति नकम्मपच्‍चया – हेतुञ्‍च सम्पयुत्तके च खन्धे पटिच्‍च सम्पयुत्तका चेतना… नविपाकपच्‍चया… नविप्पयुत्तपच्‍चया।

    Hetuñceva sahetukañca sahetukañceva na ca hetuñca dhammaṃ paṭicca sahetuko ceva na ca hetu dhammo uppajjati nakammapaccayā – hetuñca sampayuttake ca khandhe paṭicca sampayuttakā cetanā… navipākapaccayā… navippayuttapaccayā.

    २. पच्‍चयपच्‍चनीयं

    2. Paccayapaccanīyaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    सुद्धं

    Suddhaṃ

    १३३. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (एवं गणेतब्बं)।

    133. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (evaṃ gaṇetabbaṃ).

    पच्‍चनीयं।

    Paccanīyaṃ.

    ३. पच्‍चयानुलोमपच्‍चनीयं

    3. Paccayānulomapaccanīyaṃ

    हेतुदुकं

    Hetudukaṃ

    १३४. हेतुपच्‍चया नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (एवं गणेतब्बं)।

    134. Hetupaccayā naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (evaṃ gaṇetabbaṃ).

    अनुलोमपच्‍चनीयं।

    Anulomapaccanīyaṃ.

    ४. पच्‍चयपच्‍चनीयानुलोमं

    4. Paccayapaccanīyānulomaṃ

    नअधिपतिदुकं

    Naadhipatidukaṃ

    १३५. नअधिपतिपच्‍चया हेतुया नव, आरम्मणे नव, अनन्तरे नव…पे॰… अविगते नव (एवं गणेतब्बं)।

    135. Naadhipatipaccayā hetuyā nava, ārammaṇe nava, anantare nava…pe… avigate nava (evaṃ gaṇetabbaṃ).

    पच्‍चनीयानुलोमं।

    Paccanīyānulomaṃ.

    २-६. सहजात-पच्‍चय-निस्सय-संसट्ठ-सम्पयुत्तवारो

    2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

    (सहजातवारोपि पच्‍चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्‍चवारसदिसा।)

    (Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.)

    ७. पञ्हावारो

    7. Pañhāvāro

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    १. विभङ्गवारो

    1. Vibhaṅgavāro

    हेतुपच्‍चयो

    Hetupaccayo

    १३६. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो – अलोभो अदोसस्स अमोहस्स हेतुपच्‍चयेन पच्‍चयो (यथा पटिच्‍चवारसदिसं)। (१)

    136. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa hetupaccayena paccayo – alobho adosassa amohassa hetupaccayena paccayo (yathā paṭiccavārasadisaṃ). (1)

    हेतु चेव सहेतुको च धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो – हेतू सम्पयुत्तकानं खन्धानं हेतुपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। (२)

    Hetu ceva sahetuko ca dhammo sahetukassa ceva na ca hetussa dhammassa hetupaccayena paccayo – hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

    हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो – अलोभो अदोसस्स अमोहस्स सम्पयुत्तकानञ्‍च खन्धानं हेतुपच्‍चयेन पच्‍चयो (वित्थारेतब्बं)। (३)

    Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa hetupaccayena paccayo – alobho adosassa amohassa sampayuttakānañca khandhānaṃ hetupaccayena paccayo (vitthāretabbaṃ). (3)

    आरम्मणपच्‍चयो

    Ārammaṇapaccayo

    १३७. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – हेतुं आरब्भ हेतू उप्पज्‍जन्ति। (१)

    137. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo – hetuṃ ārabbha hetū uppajjanti. (1)

    हेतु चेव सहेतुको च धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – हेतुं आरब्भ सहेतुका चेव न च हेतू खन्धा उप्पज्‍जन्ति। (२)

    Hetu ceva sahetuko ca dhammo sahetukassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo – hetuṃ ārabbha sahetukā ceva na ca hetū khandhā uppajjanti. (2)

    हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – हेतुं आरब्भ हेतू च सम्पयुत्तका च खन्धा उप्पज्‍जन्ति। (३)

    Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa ārammaṇapaccayena paccayo – hetuṃ ārabbha hetū ca sampayuttakā ca khandhā uppajjanti. (3)

    सहेतुको चेव न च हेतु धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्‍चवेक्खति, पुब्बे सुचिण्णानि पच्‍चवेक्खति। झाना वुट्ठहित्वा…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं पच्‍चवेक्खन्ति, फलं पच्‍चवेक्खन्ति। पहीने किलेसे…पे॰… विक्खम्भिते किलेसे पच्‍चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति। सहेतुके चेव न च हेतू खन्धे अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति। चेतोपरियञाणेन सहेतुका चेव न च हेतुचित्तसमङ्गिस्स चित्तं जानाति; आकासानञ्‍चायतनं विञ्‍ञाणञ्‍चायतनस्स…पे॰… आकिञ्‍चञ्‍ञायतनं नेवसञ्‍ञानासञ्‍ञायतनस्स…पे॰… सहेतुका चेव न च हेतू खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स , अनागतंसञाणस्स आरम्मणपच्‍चयेन पच्‍चयो। (१)

    Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati. Jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti. Pahīne kilese…pe… vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Sahetuke ceva na ca hetū khandhe aniccato…pe… domanassaṃ uppajjati. Cetopariyañāṇena sahetukā ceva na ca hetucittasamaṅgissa cittaṃ jānāti; ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… sahetukā ceva na ca hetū khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa , anāgataṃsañāṇassa ārammaṇapaccayena paccayo. (1)

    सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – दानं दत्वा… (यथा पठमगमनं एवं निन्‍नानं)। (२)

    Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā… (yathā paṭhamagamanaṃ evaṃ ninnānaṃ). (2)

    सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – दानं दत्वा… (यथा पठमगमनं एवं निन्‍नानं)। (३)

    Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā… (yathā paṭhamagamanaṃ evaṃ ninnānaṃ). (3)

    १३८. हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – हेतुञ्‍च सम्पयुत्तके च खन्धे आरब्भ हेतू उप्पज्‍जन्ति। (१)

    138. Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo – hetuñca sampayuttake ca khandhe ārabbha hetū uppajjanti. (1)

    हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा सहेतुकस्स चेव न च हेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – हेतुञ्‍च सम्पयुत्तके च खन्धे आरब्भ सहेतुका चेव न च हेतू खन्धा उप्पज्‍जन्ति। (२)

    Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā sahetukassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo – hetuñca sampayuttake ca khandhe ārabbha sahetukā ceva na ca hetū khandhā uppajjanti. (2)

    हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – हेतुञ्‍च सम्पयुत्तके च खन्धे आरब्भ हेतू च सम्पयुत्तका च खन्धा उप्पज्‍जन्ति। (३)

    Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa ārammaṇapaccayena paccayo – hetuñca sampayuttake ca khandhe ārabbha hetū ca sampayuttakā ca khandhā uppajjanti. (3)

    अधिपतिपच्‍चयो

    Adhipatipaccayo

    १३९. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – हेतुं गरुं कत्वा हेतू उप्पज्‍जन्ति। सहजाताधिपति – हेतु चेव सहेतुकाधिपति सम्पयुत्तकानं हेतूनं अधिपतिपच्‍चयेन पच्‍चयो। (१)

    139. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – hetuṃ garuṃ katvā hetū uppajjanti. Sahajātādhipati – hetu ceva sahetukādhipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo. (1)

    हेतु चेव सहेतुको च धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – हेतुं गरुं कत्वा सहेतुका चेव न च हेतू खन्धा उप्पज्‍जन्ति। सहजाताधिपति – हेतु चेव सहेतुकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्‍चयेन पच्‍चयो। (२)

    Hetu ceva sahetuko ca dhammo sahetukassa ceva na ca hetussa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – hetuṃ garuṃ katvā sahetukā ceva na ca hetū khandhā uppajjanti. Sahajātādhipati – hetu ceva sahetukādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (2)

    हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – हेतुं गरुं कत्वा हेतू च सम्पयुत्तका च खन्धा उप्पज्‍जन्ति। सहजाताधिपति – हेतु चेव सहेतुकाधिपति सम्पयुत्तकानं खन्धानं हेतूनञ्‍च अधिपतिपच्‍चयेन पच्‍चयो। (३)

    Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – hetuṃ garuṃ katvā hetū ca sampayuttakā ca khandhā uppajjanti. Sahajātādhipati – hetu ceva sahetukādhipati sampayuttakānaṃ khandhānaṃ hetūnañca adhipatipaccayena paccayo. (3)

    १४०. सहेतुको चेव न च हेतु धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्‍चवेक्खति, पुब्बे सुचिण्णानि…पे॰… झाना वुट्ठहित्वा झानं गरुं कत्वा पच्‍चवेक्खति, अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्‍चवेक्खन्ति, फलं गरुं कत्वा पच्‍चवेक्खन्ति, सहेतुके चेव न च हेतू खन्धे गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्‍जति, दिट्ठि उप्पज्‍जति। सहजाताधिपति – सहेतुको चेव न च हेतु अधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्‍चयेन पच्‍चयो। (१)

    140. Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti, sahetuke ceva na ca hetū khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – sahetuko ceva na ca hetu adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

    सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा… (पठमगमनंयेव)। सहजाताधिपति – सहेतुको चेव न च हेतु अधिपति सम्पयुत्तकानं हेतूनं अधिपतिपच्‍चयेन पच्‍चयो। (२)

    Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā… (paṭhamagamanaṃyeva). Sahajātādhipati – sahetuko ceva na ca hetu adhipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo. (2)

    सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा… (पठमगमनंयेव)। सहजाताधिपति – सहेतुको चेव न च हेतु अधिपति सम्पयुत्तकानं खन्धानं हेतूनञ्‍च अधिपतिपच्‍चयेन पच्‍चयो। (३)

    Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā… (paṭhamagamanaṃyeva). Sahajātādhipati – sahetuko ceva na ca hetu adhipati sampayuttakānaṃ khandhānaṃ hetūnañca adhipatipaccayena paccayo. (3)

    १४१. हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो। आरम्मणाधिपति – हेतू च सम्पयुत्तके च खन्धे गरुं कत्वा हेतू उप्पज्‍जन्ति। (१)

    141. Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – hetū ca sampayuttake ca khandhe garuṃ katvā hetū uppajjanti. (1)

    हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा सहेतुकस्स चेव न च हेतुस्स धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो। आरम्मणाधिपति – हेतुञ्‍च सम्पयुत्तके च खन्धे गरुं कत्वा सहेतुका चेव न च हेतू खन्धा उप्पज्‍जन्ति। (२)

    Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā sahetukassa ceva na ca hetussa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – hetuñca sampayuttake ca khandhe garuṃ katvā sahetukā ceva na ca hetū khandhā uppajjanti. (2)

    हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो। आरम्मणाधिपति – हेतुञ्‍च सम्पयुत्तके च खन्धे गरुं कत्वा हेतू च सम्पयुत्तका च खन्धा उप्पज्‍जन्ति। (३)

    Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – hetuñca sampayuttake ca khandhe garuṃ katvā hetū ca sampayuttakā ca khandhā uppajjanti. (3)

    अनन्तरपच्‍चयो

    Anantarapaccayo

    १४२. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा हेतू पच्छिमानं पच्छिमानं हेतूनं अनन्तरपच्‍चयेन पच्‍चयो। (१)

    142. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa anantarapaccayena paccayo – purimā purimā hetū pacchimānaṃ pacchimānaṃ hetūnaṃ anantarapaccayena paccayo. (1)

    हेतु चेव सहेतुको च धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा हेतू पच्छिमानं पच्छिमानं सहेतुकानञ्‍चेव न च हेतूनं खन्धानं अनन्तरपच्‍चयेन पच्‍चयो। (२)

    Hetu ceva sahetuko ca dhammo sahetukassa ceva na ca hetussa dhammassa anantarapaccayena paccayo – purimā purimā hetū pacchimānaṃ pacchimānaṃ sahetukānañceva na ca hetūnaṃ khandhānaṃ anantarapaccayena paccayo. (2)

    हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा हेतू पच्छिमानं पच्छिमानं हेतूनं सम्पयुत्तकानञ्‍च खन्धानं अनन्तरपच्‍चयेन पच्‍चयो। (३)

    Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa anantarapaccayena paccayo – purimā purimā hetū pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

    १४३. सहेतुको चेव न च हेतु धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा सहेतुका चेव न च हेतू खन्धा पच्छिमानं पच्छिमानं सहेतुकानञ्‍चेव न च हेतूनं खन्धानं अनन्तरपच्‍चयेन पच्‍चयो; अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स…पे॰… निरोधा वुट्ठहन्तस्स, नेवसञ्‍ञानासञ्‍ञायतनं फलसमापत्तिया अनन्तरपच्‍चयेन पच्‍चयो। (१)

    143. Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa dhammassa anantarapaccayena paccayo – purimā purimā sahetukā ceva na ca hetū khandhā pacchimānaṃ pacchimānaṃ sahetukānañceva na ca hetūnaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa… anulomaṃ vodānassa…pe… nirodhā vuṭṭhahantassa, nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)

    सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा सहेतुका चेव न च हेतू खन्धा पच्छिमानं पच्छिमानं हेतूनं अनन्तरपच्‍चयेन पच्‍चयो; अनुलोमं गोत्रभुस्स… (संखित्तं)। (२)

    Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca dhammassa anantarapaccayena paccayo – purimā purimā sahetukā ceva na ca hetū khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa… (saṃkhittaṃ). (2)

    सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा सहेतुका चेव न च हेतू खन्धा पच्छिमानं पच्छिमानं हेतूनं सम्पयुत्तकानञ्‍च खन्धानं अनन्तरपच्‍चयेन पच्‍चयो; अनुलोमं गोत्रभुस्स…पे॰…। (३)

    Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa anantarapaccayena paccayo – purimā purimā sahetukā ceva na ca hetū khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe…. (3)

    (सहेतुको चेव न च हेतुमूलकं तीणिपि एकसदिसा।)

    (Sahetuko ceva na ca hetumūlakaṃ tīṇipi ekasadisā.)

    १४४. हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा हेतू च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं हेतूनं अनन्तरपच्‍चयेन पच्‍चयो। (१)

    144. Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca dhammassa anantarapaccayena paccayo – purimā purimā hetū ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ anantarapaccayena paccayo. (1)

    हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा सहेतुकस्स चेव न च हेतुस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा हेतू च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं सहेतुकानञ्‍चेव न च हेतूनं खन्धानं अनन्तरपच्‍चयेन पच्‍चयो।(२)

    Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā sahetukassa ceva na ca hetussa dhammassa anantarapaccayena paccayo – purimā purimā hetū ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ sahetukānañceva na ca hetūnaṃ khandhānaṃ anantarapaccayena paccayo.(2)

    हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा हेतू च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं हेतूनं सम्पयुत्तकानञ्‍च खन्धानं अनन्तरपच्‍चयेन पच्‍चयो। (३)

    Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa anantarapaccayena paccayo – purimā purimā hetū ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

    सहजातपच्‍चयादि

    Sahajātapaccayādi

    १४५. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स सहजातपच्‍चयेन पच्‍चयो… अञ्‍ञमञ्‍ञपच्‍चयेन पच्‍चयो… निस्सयपच्‍चयेन पच्‍चयो (तीणिपि पच्‍चया पटिच्‍चवारे हेतुसदिसा)।

    145. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo (tīṇipi paccayā paṭiccavāre hetusadisā).

    उपनिस्सयपच्‍चयो

    Upanissayapaccayo

    १४६. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – हेतू हेतूनं उपनिस्सयपच्‍चयेन पच्‍चयो। (मूलं कातब्बं) हेतू सहेतुकानञ्‍चेव न च हेतूनं खन्धानं उपनिस्सयपच्‍चयेन पच्‍चयो। (मूलं कातब्बं) हेतू हेतूनं सम्पयुत्तकानञ्‍च खन्धानं उपनिस्सयपच्‍चयेन पच्‍चयो (इमेसं द्विन्‍नम्पि पञ्हानं मूलानि पुच्छितब्बानि)।

    146. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – hetū hetūnaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ) hetū sahetukānañceva na ca hetūnaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ) hetū hetūnaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo (imesaṃ dvinnampi pañhānaṃ mūlāni pucchitabbāni).

    सहेतुको चेव न च हेतु धम्मो सहेतुकस्स चेव न च हेतुस्स च धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति, सीलं…पे॰… पत्थनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… पत्थना सद्धाय…पे॰… पत्थनाय मग्गस्स फलसमापत्तिया उपनिस्सयपच्‍चयेन पच्‍चयो। (१)

    Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ…pe… patthanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… patthanā saddhāya…pe… patthanāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. (1)

    (सहेतुको चेव न च हेतुमूलके इमिनाकारेन वित्थारेतब्बा अवसेसा द्वे पञ्हा।)

    (Sahetuko ceva na ca hetumūlake iminākārena vitthāretabbā avasesā dve pañhā.)

    हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – हेतू च सम्पयुत्तका च खन्धा हेतूनं उपनिस्सयपच्‍चयेन पच्‍चयो। (द्वे मूलानि पुच्छितब्बानि) हेतू च सम्पयुत्तका च खन्धा सहेतुकानञ्‍चेव न च हेतूनं खन्धानं उपनिस्सयपच्‍चयेन पच्‍चयो। (मूलं पुच्छितब्बं) हेतू च सम्पयुत्तका च खन्धा हेतूनं सम्पयुत्तकानञ्‍च खन्धानं उपनिस्सयपच्‍चयेन पच्‍चयो। (१)

    Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – hetū ca sampayuttakā ca khandhā hetūnaṃ upanissayapaccayena paccayo. (Dve mūlāni pucchitabbāni) hetū ca sampayuttakā ca khandhā sahetukānañceva na ca hetūnaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) hetū ca sampayuttakā ca khandhā hetūnaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo. (1)

    आसेवनपच्‍चयो

    Āsevanapaccayo

    १४७. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स आसेवनपच्‍चयेन पच्‍चयो (अनन्तरसदिसं)।

    147. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa āsevanapaccayena paccayo (anantarasadisaṃ).

    कम्मपच्‍चयो

    Kammapaccayo

    १४८. सहेतुको चेव न च हेतु धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स कम्मपच्‍चयेन पच्‍चयो – सहजाता, नानाक्खणिका। सहजाता – सहेतुका चेव न च हेतू चेतना सम्पयुत्तकानं खन्धानं कम्मपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – सहेतुका चेव न च हेतू चेतना विपाकानं सहेतुकानञ्‍चेव न च हेतूनं खन्धानं कम्मपच्‍चयेन पच्‍चयो। (१)

    148. Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sahetukā ceva na ca hetū cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sahetukā ceva na ca hetū cetanā vipākānaṃ sahetukānañceva na ca hetūnaṃ khandhānaṃ kammapaccayena paccayo. (1)

    सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स कम्मपच्‍चयेन पच्‍चयो – सहजाता, नानाक्खणिका। सहजाता – सहेतुका चेव न च हेतू चेतना सम्पयुत्तकानं हेतूनं कम्मपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – सहेतुका चेव न च हेतू चेतना विपाकानं हेतूनं कम्मपच्‍चयेन पच्‍चयो। (२)

    Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sahetukā ceva na ca hetū cetanā sampayuttakānaṃ hetūnaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sahetukā ceva na ca hetū cetanā vipākānaṃ hetūnaṃ kammapaccayena paccayo. (2)

    सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स कम्मपच्‍चयेन पच्‍चयो – सहजाता, नानाक्खणिका। सहजाता – सहेतुका चेव न च हेतू चेतना सम्पयुत्तकानं खन्धानं हेतूनञ्‍च कम्मपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – सहेतुका चेव न च हेतू चेतना विपाकानं खन्धानं हेतूनञ्‍च कम्मपच्‍चयेन पच्‍चयो। (३)

    Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sahetukā ceva na ca hetū cetanā sampayuttakānaṃ khandhānaṃ hetūnañca kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sahetukā ceva na ca hetū cetanā vipākānaṃ khandhānaṃ hetūnañca kammapaccayena paccayo. (3)

    विपाकपच्‍चयो

    Vipākapaccayo

    १४९. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स विपाकपच्‍चयेन पच्‍चयो – विपाको अलोभो अदोसस्स अमोहस्स च विपाकपच्‍चयेन पच्‍चयो (चक्‍कं); पटिसन्धिक्खणे अलोभो (यथा हेतुपच्‍चया एवं वित्थारेतब्बं, नवपि विपाकन्ति नियामेतब्बं)।

    149. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa vipākapaccayena paccayo – vipāko alobho adosassa amohassa ca vipākapaccayena paccayo (cakkaṃ); paṭisandhikkhaṇe alobho (yathā hetupaccayā evaṃ vitthāretabbaṃ, navapi vipākanti niyāmetabbaṃ).

    आहारपच्‍चयादि

    Āhārapaccayādi

    १५०. सहेतुको चेव न च हेतु धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स आहारपच्‍चयेन पच्‍चयो… तीणि।

    150. Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa dhammassa āhārapaccayena paccayo… tīṇi.

    हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स इन्द्रियपच्‍चयेन पच्‍चयो (इन्द्रियन्ति नियामेतब्बं, नवपि परिपुण्णं)।

    Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa indriyapaccayena paccayo (indriyanti niyāmetabbaṃ, navapi paripuṇṇaṃ).

    सहेतुको चेव न च हेतु धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स झानपच्‍चयेन पच्‍चयो… तीणि।

    Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa dhammassa jhānapaccayena paccayo… tīṇi.

    हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स मग्गपच्‍चयेन पच्‍चयो … सम्पयुत्तपच्‍चयेन पच्‍चयो… अत्थिपच्‍चयेन पच्‍चयो… नत्थिपच्‍चयेन पच्‍चयो… विगतपच्‍चयेन पच्‍चयो… अविगतपच्‍चयेन पच्‍चयो।

    Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa maggapaccayena paccayo … sampayuttapaccayena paccayo… atthipaccayena paccayo… natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    सुद्धं

    Suddhaṃ

    १५१. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्‍ञमञ्‍ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (एवं गणेतब्बं)।

    151. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (evaṃ gaṇetabbaṃ).

    अनुलोमं।

    Anulomaṃ.

    पच्‍चनीयुद्धारो

    Paccanīyuddhāro

    १५२. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो। (१)

    152. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

    हेतु चेव सहेतुको च धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो। (२)

    Hetu ceva sahetuko ca dhammo sahetukassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)

    हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो। (३)

    Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

    १५३. सहेतुको चेव न च हेतु धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… कम्मपच्‍चयेन पच्‍चयो। (१)

    153. Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

    सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… कम्मपच्‍चयेन पच्‍चयो। (२)

    Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)

    सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… कम्मपच्‍चयेन पच्‍चयो। (३)

    Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)

    १५४. हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो। (१)

    154. Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

    हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा सहेतुकस्स चेव न च हेतुस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो। (२)

    Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā sahetukassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)

    हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो। (३)

    Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

    २. पच्‍चयपच्‍चनीयं

    2. Paccayapaccanīyaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    १५५. नहेतुया नव (संखित्तं। सब्बत्थ नव, एवं गणेतब्बं)।

    155. Nahetuyā nava (saṃkhittaṃ. Sabbattha nava, evaṃ gaṇetabbaṃ).

    पच्‍चनीयं।

    Paccanīyaṃ.

    ३. पच्‍चयानुलोमपच्‍चनीयं

    3. Paccayānulomapaccanīyaṃ

    हेतुदुकं

    Hetudukaṃ

    १५६. हेतुपच्‍चया नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि (संखित्तं। सब्बत्थ तीणि) , नमग्गे तीणि, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं)।

    156. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi (saṃkhittaṃ. Sabbattha tīṇi) , namagge tīṇi, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

    अनुलोमपच्‍चनीयं

    Anulomapaccanīyaṃ

    ४. पच्‍चयपच्‍चनीयानुलोमं

    4. Paccayapaccanīyānulomaṃ

    नहेतुदुकं

    Nahetudukaṃ

    १५७. नहेतुपच्‍चया आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते तीणि, अञ्‍ञमञ्‍ञे तीणि, निस्सये तीणि, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया नव, विगते नव, अविगते तीणि (एवं गणेतब्बं)।

    157. Nahetupaccayā ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane nava, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā nava, vigate nava, avigate tīṇi (evaṃ gaṇetabbaṃ).

    पच्‍चनीयानुलोमं।

    Paccanīyānulomaṃ.

    हेतुसहेतुकदुकं निट्ठितं।

    Hetusahetukadukaṃ niṭṭhitaṃ.

    ५. हेतुहेतुसम्पयुत्तदुकं

    5. Hetuhetusampayuttadukaṃ

    १. पटिच्‍चवारो

    1. Paṭiccavāro

    १५८. हेतुञ्‍चेव हेतुसम्पयुत्तञ्‍च धम्मं पटिच्‍च हेतु चेव हेतुसम्पयुत्तो च धम्मो उप्पज्‍जति हेतुपच्‍चया – अलोभं पटिच्‍च अदोसो अमोहो (चक्‍कं)। लोभं पटिच्‍च मोहो (चक्‍कं); पटिसन्धिक्खणे…पे॰… (यथा हेतुसहेतुकदुकं एवं वित्थारेतब्बं, निन्‍नानाकरणं)।

    158. Hetuñceva hetusampayuttañca dhammaṃ paṭicca hetu ceva hetusampayutto ca dhammo uppajjati hetupaccayā – alobhaṃ paṭicca adoso amoho (cakkaṃ). Lobhaṃ paṭicca moho (cakkaṃ); paṭisandhikkhaṇe…pe… (yathā hetusahetukadukaṃ evaṃ vitthāretabbaṃ, ninnānākaraṇaṃ).

    हेतुहेतुसम्पयुत्तदुकं निट्ठितं।

    Hetuhetusampayuttadukaṃ niṭṭhitaṃ.

    ६. नहेतुसहेतुकदुकं

    6. Nahetusahetukadukaṃ

    १. पटिच्‍चवारो

    1. Paṭiccavāro

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    १. विभङ्गवारो

    1. Vibhaṅgavāro

    हेतुपच्‍चयो

    Hetupaccayo

    १५९. नहेतुं सहेतुकं धम्मं पटिच्‍च नहेतु सहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – नहेतुं सहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    159. Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā – nahetuṃ sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

    नहेतुं सहेतुकं धम्मं पटिच्‍च नहेतु अहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – नहेतू सहेतुके खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (२)

    Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā – nahetū sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

    नहेतुं सहेतुकं धम्मं पटिच्‍च नहेतु सहेतुको च नहेतु अहेतुको च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – नहेतुं सहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)

    Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu sahetuko ca nahetu ahetuko ca dhammā uppajjanti hetupaccayā – nahetuṃ sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

    १६०. नहेतुं अहेतुकं धम्मं पटिच्‍च नहेतु अहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया …पे॰… एकं महाभूतं पटिच्‍च…पे॰… महाभूते पटिच्‍च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं। (१)

    160. Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā …pe… ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

    नहेतुं अहेतुकं धम्मं पटिच्‍च नहेतु सहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – पटिसन्धिक्खणे वत्थुं पटिच्‍च नहेतू सहेतुका खन्धा। (२)

    Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca nahetū sahetukā khandhā. (2)

    नहेतुं अहेतुकं धम्मं पटिच्‍च नहेतु सहेतुको च नहेतु अहेतुको च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – पटिसन्धिक्खणे वत्थुं पटिच्‍च नहेतू सहेतुका खन्धा, महाभूते पटिच्‍च कटत्तारूपं। (३)

    Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu sahetuko ca nahetu ahetuko ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca nahetū sahetukā khandhā, mahābhūte paṭicca kaṭattārūpaṃ. (3)

    १६१. नहेतुं सहेतुकञ्‍च नहेतुं अहेतुकञ्‍च धम्मं पटिच्‍च नहेतु सहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – पटिसन्धिक्खणे नहेतुं सहेतुकं एकं खन्धञ्‍च वत्थुञ्‍च पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (१)

    161. Nahetuṃ sahetukañca nahetuṃ ahetukañca dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe nahetuṃ sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (1)

    नहेतुं सहेतुकञ्‍च नहेतुं अहेतुकञ्‍च धम्मं पटिच्‍च नहेतु अहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – नहेतू सहेतुके खन्धे च महाभूते च पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (२)

    Nahetuṃ sahetukañca nahetuṃ ahetukañca dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā – nahetū sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

    नहेतुं सहेतुकञ्‍च नहेतुं अहेतुकञ्‍च धम्मं पटिच्‍च नहेतु सहेतुको च नहेतु अहेतुको च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – पटिसन्धिक्खणे नहेतुं सहेतुकं एकं खन्धञ्‍च वत्थुञ्‍च पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… नहेतू सहेतुके खन्धे च महाभूते च पटिच्‍च कटत्तारूपं। (३)

    Nahetuṃ sahetukañca nahetuṃ ahetukañca dhammaṃ paṭicca nahetu sahetuko ca nahetu ahetuko ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe nahetuṃ sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe… nahetū sahetuke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. (3)

    आरम्मणपच्‍चयो

    Ārammaṇapaccayo

    १६२. नहेतुं सहेतुकं धम्मं पटिच्‍च नहेतु सहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – नहेतुं सहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    162. Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati ārammaṇapaccayā – nahetuṃ sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

    नहेतुं अहेतुकं धम्मं पटिच्‍च नहेतु अहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – नहेतुं अहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा…पे॰… पटिसन्धिक्खणे…पे॰…। (२)

    Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati ārammaṇapaccayā – nahetuṃ ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… paṭisandhikkhaṇe…pe…. (2)

    नहेतुं अहेतुकं धम्मं पटिच्‍च नहेतु सहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – पटिसन्धिक्खणे वत्थुं पटिच्‍च नहेतू सहेतुका खन्धा। (३)

    Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca nahetū sahetukā khandhā. (3)

    नहेतुं सहेतुकञ्‍च नहेतुं अहेतुकञ्‍च धम्मं पटिच्‍च नहेतु सहेतुको धम्मो उप्पज्‍जति आरम्मणपच्‍चया – पटिसन्धिक्खणे नहेतुं सहेतुकं एकं खन्धञ्‍च वत्थुञ्‍च पटिच्‍च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… (संखित्तं। एवं विभजितब्बं)।

    Nahetuṃ sahetukañca nahetuṃ ahetukañca dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe nahetuṃ sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe… (saṃkhittaṃ. Evaṃ vibhajitabbaṃ).

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    सुद्धं

    Suddhaṃ

    १६३. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया पञ्‍च, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्‍ञमञ्‍ञे छ, निस्सये नव, उपनिस्सये चत्तारि, पुरेजाते द्वे, आसेवने द्वे, कम्मे नव, विपाके नव, आहारे नव (संखित्तं। सब्बत्थ नव), सम्पयुत्ते चत्तारि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया चत्तारि, विगते चत्तारि, अविगते नव (एवं गणेतब्बं)।

    163. Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cattāri, purejāte dve, āsevane dve, kamme nava, vipāke nava, āhāre nava (saṃkhittaṃ. Sabbattha nava), sampayutte cattāri, vippayutte nava, atthiyā nava, natthiyā cattāri, vigate cattāri, avigate nava (evaṃ gaṇetabbaṃ).

    अनुलोमं।

    Anulomaṃ.

    २. पच्‍चयपच्‍चनीयं

    2. Paccayapaccanīyaṃ

    १. विभङ्गवारो

    1. Vibhaṅgavāro

    नहेतुपच्‍चयो

    Nahetupaccayo

    १६४. नहेतुं अहेतुकं धम्मं पटिच्‍च नहेतु अहेतुको धम्मो उप्पज्‍जति नहेतुपच्‍चया – नहेतुं अहेतुकं एकं खन्धं पटिच्‍च तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे (याव असञ्‍ञसत्ता मोहो नत्थि)। (१)

    164. Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati nahetupaccayā – nahetuṃ ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe (yāva asaññasattā moho natthi). (1)

    नआरम्मणपच्‍चयो

    Naārammaṇapaccayo

    १६५. नहेतुं सहेतुकं धम्मं पटिच्‍च नहेतु अहेतुको धम्मो उप्पज्‍जति नआरम्मणपच्‍चया – नहेतू सहेतुके खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (१)

    165. Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati naārammaṇapaccayā – nahetū sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

    नहेतुं अहेतुकं धम्मं पटिच्‍च नहेतु अहेतुको धम्मो उप्पज्‍जति नआरम्मणपच्‍चया – नहेतू अहेतुके खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… (याव असञ्‍ञसत्ता)। (१)

    Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati naārammaṇapaccayā – nahetū ahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

    नहेतुं सहेतुकञ्‍च नहेतुं अहेतुकञ्‍च धम्मं पटिच्‍च नहेतु अहेतुको धम्मो उप्पज्‍जति नआरम्मणपच्‍चया – नहेतू सहेतुके खन्धे च महाभूते च पटिच्‍च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… (संखित्तं)।

    Nahetuṃ sahetukañca nahetuṃ ahetukañca dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati naārammaṇapaccayā – nahetū sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (saṃkhittaṃ).

    २. पच्‍चयपच्‍चनीयं

    2. Paccayapaccanīyaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    सुद्धं

    Suddhaṃ

    १६६. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्‍ञमञ्‍ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे द्वे, नविपाके पञ्‍च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं)।

    166. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

    पच्‍चनीयं।

    Paccanīyaṃ.

    ३. पच्‍चयानुलोमपच्‍चनीयं

    3. Paccayānulomapaccanīyaṃ

    हेतुदुकं

    Hetudukaṃ

    १६७. हेतुपच्‍चया नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नअञ्‍ञमञ्‍ञे नव, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे एकं, नविपाके पञ्‍च, नसम्पयुत्ते तीणि, नविप्पयुत्ते एकं, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं)।

    167. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe nava, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme ekaṃ, navipāke pañca, nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

    अनुलोमपच्‍चनीयं।

    Anulomapaccanīyaṃ.

    ४. पच्‍चयपच्‍चनीयानुलोमं

    4. Paccayapaccanīyānulomaṃ

    नहेतुदुकं

    Nahetudukaṃ

    १६८. नहेतुपच्‍चया आरम्मणे एकं…पे॰… आहारे एकं…पे॰… झाने एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं…पे॰… विगते एकं, अविगते एकं (एवं गणेतब्बं)।

    168. Nahetupaccayā ārammaṇe ekaṃ…pe… āhāre ekaṃ…pe… jhāne ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ…pe… vigate ekaṃ, avigate ekaṃ (evaṃ gaṇetabbaṃ).

    पच्‍चनीयानुलोमं।

    Paccanīyānulomaṃ.

    २. सहजातवारो

    2. Sahajātavāro

    (सहजातवारेपि एवं गणेतब्बं।)

    (Sahajātavārepi evaṃ gaṇetabbaṃ.)

    ३. पच्‍चयवारो

    3. Paccayavāro

    १-४. पच्‍चयानुलोमादि

    1-4. Paccayānulomādi

    १६९. नहेतुं सहेतुकं धम्मं पच्‍चया नहेतु सहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया… तीणि।

    169. Nahetuṃ sahetukaṃ dhammaṃ paccayā nahetu sahetuko dhammo uppajjati hetupaccayā… tīṇi.

    नहेतुं अहेतुकं धम्मं पच्‍चया नहेतु अहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – एकं महाभूतं पच्‍चया तयो महाभूता, महाभूते पच्‍चया चित्तसमुट्ठानं रूपं, कटत्तारूपं, उपादारूपं। (१)

    Nahetuṃ ahetukaṃ dhammaṃ paccayā nahetu ahetuko dhammo uppajjati hetupaccayā – ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ. (1)

    नहेतुं अहेतुकं धम्मं पच्‍चया नहेतु सहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – वत्थुं पच्‍चया नहेतू सहेतुका खन्धा; पटिसन्धिक्खणे…पे॰… (२)

    Nahetuṃ ahetukaṃ dhammaṃ paccayā nahetu sahetuko dhammo uppajjati hetupaccayā – vatthuṃ paccayā nahetū sahetukā khandhā; paṭisandhikkhaṇe…pe… (2)

    नहेतुं अहेतुकं धम्मं पच्‍चया नहेतु सहेतुको च नहेतु अहेतुको च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – वत्थुं पच्‍चया नहेतू सहेतुका खन्धा, महाभूते पच्‍चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…(३)

    Nahetuṃ ahetukaṃ dhammaṃ paccayā nahetu sahetuko ca nahetu ahetuko ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā nahetū sahetukā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…(3)

    नहेतुं सहेतुकञ्‍च नहेतुं अहेतुकञ्‍च धम्मं पच्‍चया नहेतु सहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया (घटना तीणि, पवत्तिपटिसन्धि परिपुण्णं। संखित्तं)।

    Nahetuṃ sahetukañca nahetuṃ ahetukañca dhammaṃ paccayā nahetu sahetuko dhammo uppajjati hetupaccayā (ghaṭanā tīṇi, pavattipaṭisandhi paripuṇṇaṃ. Saṃkhittaṃ).

    १७०. हेतुया नव, आरम्मणे चत्तारि…पे॰… अञ्‍ञमञ्‍ञे छ…पे॰… पुरेजाते आसेवने चत्तारि…पे॰… अविगते नव (एवं गणेतब्बं)।

    170. Hetuyā nava, ārammaṇe cattāri…pe… aññamaññe cha…pe… purejāte āsevane cattāri…pe… avigate nava (evaṃ gaṇetabbaṃ).

    अनुलोमं।

    Anulomaṃ.

    १७१. नहेतुया एकं, नआरम्मणे तीणि…पे॰… नोविगते तीणि।

    171. Nahetuyā ekaṃ, naārammaṇe tīṇi…pe… novigate tīṇi.

    पच्‍चनीयं।

    Paccanīyaṃ.

    ४. निस्सयवारो

    4. Nissayavāro

    (निस्सयवारो पच्‍चयवारसदिसो।)

    (Nissayavāro paccayavārasadiso.)

    ५. संसट्ठवारो

    5. Saṃsaṭṭhavāro

    १-४. पच्‍चयानुलोमादि

    1-4. Paccayānulomādi

    १७२. नहेतुं सहेतुकं धम्मं संसट्ठो नहेतु सहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया – नहेतुं सहेतुकं एकं खन्धं…पे॰… पटिसन्धिक्खणे…पे॰…।

    172. Nahetuṃ sahetukaṃ dhammaṃ saṃsaṭṭho nahetu sahetuko dhammo uppajjati hetupaccayā – nahetuṃ sahetukaṃ ekaṃ khandhaṃ…pe… paṭisandhikkhaṇe…pe….

    १७३. हेतुया एकं, आरम्मणे द्वे, अधिपतिया एकं, अनन्तरे द्वे (सब्बत्थ द्वे), मग्गे एकं…पे॰… अविगते द्वे।

    173. Hetuyā ekaṃ, ārammaṇe dve, adhipatiyā ekaṃ, anantare dve (sabbattha dve), magge ekaṃ…pe… avigate dve.

    अनुलोमं।

    Anulomaṃ.

    १७४. नहेतुं अहेतुकं धम्मं संसट्ठो नहेतु अहेतुको धम्मो उप्पज्‍जति नहेतुपच्‍चया – नहेतुं अहेतुकं एकं खन्धं…पे॰… पटिसन्धिक्खणे…पे॰…।

    174. Nahetuṃ ahetukaṃ dhammaṃ saṃsaṭṭho nahetu ahetuko dhammo uppajjati nahetupaccayā – nahetuṃ ahetukaṃ ekaṃ khandhaṃ…pe… paṭisandhikkhaṇe…pe….

    १७५. नहेतुया एकं, नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे।

    175. Nahetuyā ekaṃ, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve.

    पच्‍चनीयं।

    Paccanīyaṃ.

    (एवं अवसेसापि द्वे गणना गणेतब्बा।)

    (Evaṃ avasesāpi dve gaṇanā gaṇetabbā.)

    ६. सम्पयुत्तवारो

    6. Sampayuttavāro

    (सम्पयुत्तवारो संसट्ठवारसदिसो)

    (Sampayuttavāro saṃsaṭṭhavārasadiso)

    ७. पञ्हावारो

    7. Pañhāvāro

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    १. विभङ्गवारो

    1. Vibhaṅgavāro

    आरम्मणपच्‍चयो

    Ārammaṇapaccayo

    १७६. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्‍चवेक्खति, पुब्बे सुचिण्णानि पच्‍चवेक्खति; झानं…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं पच्‍चवेक्खन्ति, फलं पच्‍चवेक्खन्ति; पहीने किलेसे…पे॰… विक्खम्भिते किलेसे…पे॰… पुब्बे…पे॰… नहेतू सहेतुके खन्धे अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति; कुसलाकुसले निरुद्धे नहेतु सहेतुको विपाको तदारम्मणता उप्पज्‍जति; चेतोपरियञाणेन नहेतुसहेतुकचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्‍चायतनं…पे॰… आकिञ्‍चञ्‍ञायतनं…पे॰… नहेतू सहेतुका खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आरम्मणपच्‍चयेन पच्‍चयो; नहेतू सहेतुके खन्धे आरब्भ नहेतू सहेतुका खन्धा उप्पज्‍जन्ति। (१)

    176. Nahetu sahetuko dhammo nahetusahetukassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati; jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti; pahīne kilese…pe… vikkhambhite kilese…pe… pubbe…pe… nahetū sahetuke khandhe aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe nahetu sahetuko vipāko tadārammaṇatā uppajjati; cetopariyañāṇena nahetusahetukacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ…pe… ākiñcaññāyatanaṃ…pe… nahetū sahetukā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, ārammaṇapaccayena paccayo; nahetū sahetuke khandhe ārabbha nahetū sahetukā khandhā uppajjanti. (1)

    नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – नहेतू सहेतुके खन्धे अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति, कुसलाकुसले निरुद्धे नहेतु अहेतुको विपाको तदारम्मणता उप्पज्‍जति, नहेतू सहेतुके खन्धे आरब्भ नहेतू अहेतुका खन्धा उप्पज्‍जन्ति। (२)

    Nahetu sahetuko dhammo nahetuahetukassa dhammassa ārammaṇapaccayena paccayo – nahetū sahetuke khandhe aniccato…pe… domanassaṃ uppajjati, kusalākusale niruddhe nahetu ahetuko vipāko tadārammaṇatā uppajjati, nahetū sahetuke khandhe ārabbha nahetū ahetukā khandhā uppajjanti. (2)

    १७७. नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – निब्बानं आवज्‍जनाय आरम्मणपच्‍चयेन पच्‍चयो; चक्खुं…पे॰… वत्थुं… नहेतू अहेतुके खन्धे अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति; कुसलाकुसले निरुद्धे नहेतु अहेतुको विपाको तदारम्मणता उप्पज्‍जति। रूपायतनं चक्खुविञ्‍ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्‍ञाणस्स…पे॰… नहेतू अहेतुके खन्धे आरब्भ नहेतू अहेतुका खन्धा उप्पज्‍जन्ति। (१)

    177. Nahetu ahetuko dhammo nahetuahetukassa dhammassa ārammaṇapaccayena paccayo – nibbānaṃ āvajjanāya ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ… nahetū ahetuke khandhe aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe nahetu ahetuko vipāko tadārammaṇatā uppajjati. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… nahetū ahetuke khandhe ārabbha nahetū ahetukā khandhā uppajjanti. (1)

    नहेतु अहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो – अरिया निब्बानं पच्‍चवेक्खन्ति; निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स आरम्मणपच्‍चयेन पच्‍चयो; चक्खुं…पे॰… वत्थुं… नहेतू अहेतुके खन्धे अनिच्‍चतो …पे॰… दोमनस्सं उप्पज्‍जति; कुसलाकुसले निरुद्धे नहेतु सहेतुको विपाको तदारम्मणता उप्पज्‍जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। चेतोपरियञाणेन नहेतुअहेतुकचित्तसमङ्गिस्स चित्तं जानाति। नहेतू अहेतुका खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आरम्मणपच्‍चयेन पच्‍चयो; नहेतू अहेतुके खन्धे आरब्भ नहेतू सहेतुका खन्धा उप्पज्‍जन्ति। (२)

    Nahetu ahetuko dhammo nahetusahetukassa dhammassa ārammaṇapaccayena paccayo – ariyā nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ… nahetū ahetuke khandhe aniccato …pe… domanassaṃ uppajjati; kusalākusale niruddhe nahetu sahetuko vipāko tadārammaṇatā uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena nahetuahetukacittasamaṅgissa cittaṃ jānāti. Nahetū ahetukā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, ārammaṇapaccayena paccayo; nahetū ahetuke khandhe ārabbha nahetū sahetukā khandhā uppajjanti. (2)

    अधिपतिपच्‍चयो

    Adhipatipaccayo

    १७८. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं गरुं कत्वा पच्‍चवेक्खति, पुब्बे सुचिण्णानि गरुं कत्वा पच्‍चवेक्खति, झानं…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्‍चवेक्खन्ति, फलं गरुं कत्वा पच्‍चवेक्खन्ति। नहेतू सहेतुके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्‍जति, दिट्ठि उप्पज्‍जति। सहजाताधिपति – नहेतुसहेतुकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्‍चयेन पच्‍चयो। (१)

    178. Nahetu sahetuko dhammo nahetusahetukassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti. Nahetū sahetuke khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – nahetusahetukādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

    नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो। सहजाताधिपति – नहेतु सहेतुकाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्‍चयेन पच्‍चयो। (२)

    Nahetu sahetuko dhammo nahetuahetukassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – nahetu sahetukādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

    नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स च नहेतुअहेतुकस्स च धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो। सहजाताधिपति – नहेतु सहेतुकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं अधिपतिपच्‍चयेन पच्‍चयो। (३)

    Nahetu sahetuko dhammo nahetusahetukassa ca nahetuahetukassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – nahetu sahetukādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

    नहेतु अहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स अधिपतिपच्‍चयेन पच्‍चयो। आरम्मणाधिपति – अरिया निब्बानं गरुं कत्वा पच्‍चवेक्खन्ति; निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्‍चयेन पच्‍चयो; चक्खुं…पे॰… वत्थुं… नहेतू अहेतुके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्‍जति, दिट्ठि उप्पज्‍जति। (१)

    Nahetu ahetuko dhammo nahetusahetukassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ… nahetū ahetuke khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

    अनन्तरपच्‍चयो

    Anantarapaccayo

    १७९. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा नहेतू सहेतुका खन्धा पच्छिमानं पच्छिमानं नहेतुसहेतुकानं खन्धानं अनन्तरपच्‍चयेन पच्‍चयो; अनुलोमं गोत्रभुस्स…पे॰… नेवसञ्‍ञानासञ्‍ञायतनं फलसमापत्तिया अनन्तरपच्‍चयेन पच्‍चयो। (१)

    179. Nahetu sahetuko dhammo nahetusahetukassa dhammassa anantarapaccayena paccayo – purimā purimā nahetū sahetukā khandhā pacchimānaṃ pacchimānaṃ nahetusahetukānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)

    नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – नहेतु सहेतुकं चुतिचित्तं नहेतुअहेतुकस्स उपपत्तिचित्तस्स अनन्तरपच्‍चयेन पच्‍चयो; नहेतु सहेतुकं भवङ्गं आवज्‍जनाय, नहेतु सहेतुकं भवङ्गं नहेतुअहेतुकस्स भवङ्गस्स, नहेतू सहेतुका खन्धा नहेतुअहेतुकस्स वुट्ठानस्स अनन्तरपच्‍चयेन पच्‍चयो। (२)

    Nahetu sahetuko dhammo nahetuahetukassa dhammassa anantarapaccayena paccayo – nahetu sahetukaṃ cuticittaṃ nahetuahetukassa upapatticittassa anantarapaccayena paccayo; nahetu sahetukaṃ bhavaṅgaṃ āvajjanāya, nahetu sahetukaṃ bhavaṅgaṃ nahetuahetukassa bhavaṅgassa, nahetū sahetukā khandhā nahetuahetukassa vuṭṭhānassa anantarapaccayena paccayo. (2)

    नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा नहेतू अहेतुका खन्धा पच्छिमानं पच्छिमानं नहेतुअहेतुकानं खन्धानं अनन्तरपच्‍चयेन पच्‍चयो; आवज्‍जना पञ्‍चन्‍नं विञ्‍ञाणानं अनन्तरपच्‍चयेन पच्‍चयो। (१)

    Nahetu ahetuko dhammo nahetuahetukassa dhammassa anantarapaccayena paccayo – purimā purimā nahetū ahetukā khandhā pacchimānaṃ pacchimānaṃ nahetuahetukānaṃ khandhānaṃ anantarapaccayena paccayo; āvajjanā pañcannaṃ viññāṇānaṃ anantarapaccayena paccayo. (1)

    नहेतु अहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयो – नहेतु अहेतुकं चुतिचित्तं नहेतुसहेतुकस्स उपपत्तिचित्तस्स अनन्तरपच्‍चयेन पच्‍चयो; आवज्‍जना नहेतुसहेतुकानं खन्धानं अनन्तरपच्‍चयेन पच्‍चयो; नहेतू अहेतुका खन्धा नहेतुसहेतुकस्स वुट्ठानस्स अनन्तरपच्‍चयेन पच्‍चयो। (२)

    Nahetu ahetuko dhammo nahetusahetukassa dhammassa anantarapaccayena paccayo – nahetu ahetukaṃ cuticittaṃ nahetusahetukassa upapatticittassa anantarapaccayena paccayo; āvajjanā nahetusahetukānaṃ khandhānaṃ anantarapaccayena paccayo; nahetū ahetukā khandhā nahetusahetukassa vuṭṭhānassa anantarapaccayena paccayo. (2)

    समनन्तरपच्‍चयादि

    Samanantarapaccayādi

    १८०. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स समनन्तरपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो (इह घटना नत्थि, सत्त पञ्हा)… अञ्‍ञमञ्‍ञपच्‍चयेन पच्‍चयो (छ पञ्हा)… निस्सयपच्‍चयेन पच्‍चयो (पवत्तिपटिसन्धि सत्त पञ्हा, इह घटना नत्थि)।

    180. Nahetu sahetuko dhammo nahetusahetukassa dhammassa samanantarapaccayena paccayo… sahajātapaccayena paccayo (iha ghaṭanā natthi, satta pañhā)… aññamaññapaccayena paccayo (cha pañhā)… nissayapaccayena paccayo (pavattipaṭisandhi satta pañhā, iha ghaṭanā natthi).

    उपनिस्सयपच्‍चयो

    Upanissayapaccayo

    १८१. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे॰… मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… पत्थनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… पत्थना सद्धाय…पे॰… पत्थनाय मग्गस्स फलसमापत्तिया उपनिस्सयपच्‍चयेन पच्‍चयो। (१)

    181. Nahetu sahetuko dhammo nahetusahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… patthanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… patthanā saddhāya…pe… patthanāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. (1)

    नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धा कायिकस्स सुखस्स, कायिकस्स दुक्खस्स उपनिस्सयपच्‍चयेन पच्‍चयो; सीलं…पे॰… पत्थना कायिकस्स सुखस्स, कायिकस्स दुक्खस्स उपनिस्सयपच्‍चयेन पच्‍चयो; सद्धा…पे॰… पत्थना कायिकस्स सुखस्स, कायिकस्स दुक्खस्स उपनिस्सयपच्‍चयेन पच्‍चयो। (२)

    Nahetu sahetuko dhammo nahetuahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhā kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo; sīlaṃ…pe… patthanā kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo; saddhā…pe… patthanā kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. (2)

    १८२. नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – कायिकं सुखं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स उपनिस्सयपच्‍चयेन पच्‍चयो; कायिकं दुक्खं… उतु… भोजनं… सेनासनं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स उपनिस्सयपच्‍चयेन पच्‍चयो; कायिकं सुखं… कायिकं दुक्खं… उतु… भोजनं… सेनासनं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स उपनिस्सयपच्‍चयेन पच्‍चयो। (१)

    182. Nahetu ahetuko dhammo nahetuahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo; kāyikaṃ dukkhaṃ… utu… bhojanaṃ… senāsanaṃ kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo; kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utu… bhojanaṃ… senāsanaṃ kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. (1)

    नहेतु अहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स उपनिस्सयपच्‍चयेन पच्‍चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – कायिकं सुखं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; कायिकं सुखं …पे॰… सेनासनं सद्धाय…पे॰… पत्थनाय मग्गस्स फलसमापत्तिया उपनिस्सयपच्‍चयेन पच्‍चयो। (२)

    Nahetu ahetuko dhammo nahetusahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; kāyikaṃ sukhaṃ …pe… senāsanaṃ saddhāya…pe… patthanāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. (2)

    पुरेजातपच्‍चयो

    Purejātapaccayo

    १८३. नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स पुरेजातपच्‍चयेन पच्‍चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति; कुसलाकुसले निरुद्धे नहेतु अहेतुको विपाको तदारम्मणता उप्पज्‍जति; रूपायतनं चक्खुविञ्‍ञाणस्स पुरेजातपच्‍चयेन पच्‍चयो…पे॰… फोट्ठब्बायतनं कायविञ्‍ञाणस्स पुरेजातपच्‍चयेन पच्‍चयो। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्‍ञाणस्स…पे॰… कायायतनं कायविञ्‍ञाणस्स… वत्थु नहेतुअहेतुकानं खन्धानं पुरेजातपच्‍चयेन पच्‍चयो। (१)

    183. Nahetu ahetuko dhammo nahetuahetukassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe nahetu ahetuko vipāko tadārammaṇatā uppajjati; rūpāyatanaṃ cakkhuviññāṇassa purejātapaccayena paccayo…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa… vatthu nahetuahetukānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

    नहेतु अहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स पुरेजातपच्‍चयेन पच्‍चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति, कुसलाकुसले निरुद्धे नहेतु सहेतुको विपाको तदारम्मणता उप्पज्‍जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। वत्थुपुरेजातं – वत्थु नहेतुसहेतुकानं खन्धानं पुरेजातपच्‍चयेन पच्‍चयो। (२)

    Nahetu ahetuko dhammo nahetusahetukassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, kusalākusale niruddhe nahetu sahetuko vipāko tadārammaṇatā uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ – vatthu nahetusahetukānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

    पच्छाजातपच्‍चयो

    Pacchājātapaccayo

    १८४. नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स पच्छाजातपच्‍चयेन पच्‍चयो – पच्छाजाता नहेतू सहेतुका खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्‍चयेन पच्‍चयो। (१)

    184. Nahetu sahetuko dhammo nahetuahetukassa dhammassa pacchājātapaccayena paccayo – pacchājātā nahetū sahetukā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

    नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स पच्छाजातपच्‍चयेन पच्‍चयो – पच्छाजाता नहेतू अहेतुका खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्‍चयेन पच्‍चयो। (१)

    Nahetu ahetuko dhammo nahetuahetukassa dhammassa pacchājātapaccayena paccayo – pacchājātā nahetū ahetukā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

    आसेवनपच्‍चयो

    Āsevanapaccayo

    १८५. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स आसेवनपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा नहेतू सहेतुका खन्धा पच्छिमानं पच्छिमानं नहेतुसहेतुकानं खन्धानं आसेवनपच्‍चयेन पच्‍चयो… अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… गोत्रभु मग्गस्स… वोदानं मग्गस्स आसेवनपच्‍चयेन पच्‍चयो। (१)

    185. Nahetu sahetuko dhammo nahetusahetukassa dhammassa āsevanapaccayena paccayo – purimā purimā nahetū sahetukā khandhā pacchimānaṃ pacchimānaṃ nahetusahetukānaṃ khandhānaṃ āsevanapaccayena paccayo… anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (1)

    नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स आसेवनपच्‍चयेन पच्‍चयो – पुरिमा पुरिमा नहेतू अहेतुका खन्धा पच्छिमानं पच्छिमानं नहेतुअहेतुकानं खन्धानं आसेवनपच्‍चयेन पच्‍चयो। (१)

    Nahetu ahetuko dhammo nahetuahetukassa dhammassa āsevanapaccayena paccayo – purimā purimā nahetū ahetukā khandhā pacchimānaṃ pacchimānaṃ nahetuahetukānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)

    कम्मपच्‍चयो

    Kammapaccayo

    १८६. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स कम्मपच्‍चयेन पच्‍चयो – सहजाता, नानाक्खणिका। सहजाता – नहेतु सहेतुका चेतना सम्पयुत्तकानं खन्धानं कम्मपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – नहेतु सहेतुका चेतना विपाकानं नहेतुसहेतुकानं खन्धानं कम्मपच्‍चयेन पच्‍चयो। (१)

    186. Nahetu sahetuko dhammo nahetusahetukassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nahetu sahetukā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nahetu sahetukā cetanā vipākānaṃ nahetusahetukānaṃ khandhānaṃ kammapaccayena paccayo. (1)

    नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स कम्मपच्‍चयेन पच्‍चयो – सहजाता, नानाक्खणिका। सहजाता – नहेतु सहेतुका चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – नहेतु सहेतुका चेतना विपाकानं नहेतुअहेतुकानं खन्धानं कटत्ता च रूपानं कम्मपच्‍चयेन पच्‍चयो। (१)

    Nahetu sahetuko dhammo nahetuahetukassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nahetu sahetukā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nahetu sahetukā cetanā vipākānaṃ nahetuahetukānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

    नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स च नहेतुअहेतुकस्स च धम्मस्स कम्मपच्‍चयेन पच्‍चयो – सहजाता, नानाक्खणिका। सहजाता – नहेतु सहेतुका चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं कम्मपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – नहेतु सहेतुका चेतना विपाकानं नहेतुसहेतुकानं खन्धानं कटत्ता च रूपानं कम्मपच्‍चयेन पच्‍चयो। (१)

    Nahetu sahetuko dhammo nahetusahetukassa ca nahetuahetukassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nahetu sahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nahetu sahetukā cetanā vipākānaṃ nahetusahetukānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

    नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स कम्मपच्‍चयेन पच्‍चयो। सहजाता – नहेतु अहेतुका चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं कम्मपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे नहेतु अहेतुका चेतना सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं कम्मपच्‍चयेन पच्‍चयो। (१)

    Nahetu ahetuko dhammo nahetuahetukassa dhammassa kammapaccayena paccayo. Sahajātā – nahetu ahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe nahetu ahetukā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

    विपाकपच्‍चयो

    Vipākapaccayo

    १८७. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स विपाकपच्‍चयेन पच्‍चयो… तीणि।

    187. Nahetu sahetuko dhammo nahetusahetukassa dhammassa vipākapaccayena paccayo… tīṇi.

    नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स विपाकपच्‍चयेन पच्‍चयो… एकं।

    Nahetu ahetuko dhammo nahetuahetukassa dhammassa vipākapaccayena paccayo… ekaṃ.

    आहारपच्‍चयो

    Āhārapaccayo

    १८८. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स आहारपच्‍चयेन पच्‍चयो… तीणि।

    188. Nahetu sahetuko dhammo nahetusahetukassa dhammassa āhārapaccayena paccayo… tīṇi.

    नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स आहारपच्‍चयेन पच्‍चयो – नहेतु अहेतुका आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं आहारपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰… कबळीकारो आहारो इमस्स कायस्स आहारपच्‍चयेन पच्‍चयो। (१)

    Nahetu ahetuko dhammo nahetuahetukassa dhammassa āhārapaccayena paccayo – nahetu ahetukā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

    इन्द्रियपच्‍चयो

    Indriyapaccayo

    १८९. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स इन्द्रियपच्‍चयेन पच्‍चयो… तीणि।

    189. Nahetu sahetuko dhammo nahetusahetukassa dhammassa indriyapaccayena paccayo… tīṇi.

    नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स इन्द्रियपच्‍चयेन पच्‍चयो – नहेतु अहेतुका इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं इन्द्रियपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰… रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्‍चयेन पच्‍चयो।

    Nahetu ahetuko dhammo nahetuahetukassa dhammassa indriyapaccayena paccayo – nahetu ahetukā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo.

    झानपच्‍चयादि

    Jhānapaccayādi

    १९०. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स झानपच्‍चयेन पच्‍चयो…पे॰… (चत्तारिपि कातब्बानि), मग्गपच्‍चयेन पच्‍चयो… तीणि।

    190. Nahetu sahetuko dhammo nahetusahetukassa dhammassa jhānapaccayena paccayo…pe… (cattāripi kātabbāni), maggapaccayena paccayo… tīṇi.

    सम्पयुत्तपच्‍चयो

    Sampayuttapaccayo

    १९१. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स सम्पयुत्तपच्‍चयेन पच्‍चयो – नहेतु सहेतुको एको खन्धो तिण्णन्‍नं खन्धानं…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    191. Nahetu sahetuko dhammo nahetusahetukassa dhammassa sampayuttapaccayena paccayo – nahetu sahetuko eko khandho tiṇṇannaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe…. (1)

    नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स सम्पयुत्तपच्‍चयेन पच्‍चयो – नहेतु अहेतुको एको खन्धो तिण्णन्‍नं खन्धानं…पे॰… पटिसन्धिक्खणे…पे॰…। (२)

    Nahetu ahetuko dhammo nahetuahetukassa dhammassa sampayuttapaccayena paccayo – nahetu ahetuko eko khandho tiṇṇannaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe…. (2)

    विप्पयुत्तपच्‍चयो

    Vippayuttapaccayo

    १९२. नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स विप्पयुत्तपच्‍चयेन पच्‍चयो – सहजातं, पच्छाजातं। सहजाता – नहेतू सहेतुका खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। पच्छाजाता – नहेतू सहेतुका खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्‍चयेन पच्‍चयो। (१)

    192. Nahetu sahetuko dhammo nahetuahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – nahetū sahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – nahetū sahetukā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

    नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स विप्पयुत्तपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं, पच्छाजातं। सहजाता – नहेतू अहेतुका खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰… खन्धा वत्थुस्स विप्पयुत्तपच्‍चयेन पच्‍चयो; वत्थु खन्धानं विप्पयुत्तपच्‍चयेन पच्‍चयो। पुरेजातं – चक्खायतनं चक्खुविञ्‍ञाणस्स…पे॰… कायायतनं कायविञ्‍ञाणस्स…पे॰… वत्थु नहेतुसहेतुकानं खन्धानं विप्पयुत्तपच्‍चयेन पच्‍चयो । पच्छाजाता – नहेतू अहेतुका खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्‍चयेन पच्‍चयो। (१)

    Nahetu ahetuko dhammo nahetuahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – nahetū ahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe… khandhā vatthussa vippayuttapaccayena paccayo; vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nahetusahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo . Pacchājātā – nahetū ahetukā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

    नहेतु अहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स विप्पयुत्तपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं। सहजातं – पटिसन्धिक्खणे वत्थु नहेतुसहेतुकानं खन्धानं विप्पयुत्तपच्‍चयेन पच्‍चयो। पुरेजातं – वत्थु नहेतुसहेतुकानं खन्धानं विप्पयुत्तपच्‍चयेन पच्‍चयो। (२)

    Nahetu ahetuko dhammo nahetusahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu nahetusahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – vatthu nahetusahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

    अत्थिपच्‍चयो

    Atthipaccayo

    १९३. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – नहेतु सहेतुको एको खन्धो तिण्णन्‍नं खन्धानं…पे॰… पटिसन्धिक्खणे…पे॰…। (१)

    193. Nahetu sahetuko dhammo nahetusahetukassa dhammassa atthipaccayena paccayo – nahetu sahetuko eko khandho tiṇṇannaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe…. (1)

    नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पच्छाजातं…पे॰…। (२)

    Nahetu sahetuko dhammo nahetuahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ…pe…. (2)

    नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स च नहेतुअहेतुकस्स च धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – नहेतु सहेतुको एको खन्धो तिण्णन्‍नं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं अत्थिपच्‍चयेन पच्‍चयो…पे॰… पटिसन्धिक्खणे…पे॰…। (३)

    Nahetu sahetuko dhammo nahetusahetukassa ca nahetuahetukassa ca dhammassa atthipaccayena paccayo – nahetu sahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… paṭisandhikkhaṇe…pe…. (3)

    नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं। सहजातो – नहेतु अहेतुको एको खन्धो तिण्णन्‍नं खन्धानं चित्तसमुट्ठानानञ्‍च रूपानं अत्थिपच्‍चयेन पच्‍चयो…पे॰… (याव असञ्‍ञसत्ता)। पुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति; कुसलाकुसले निरुद्धे नहेतु अहेतुको विपाको तदारम्मणता उप्पज्‍जति; रूपायतनं चक्खुविञ्‍ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्‍ञाणस्स…पे॰… चक्खायतनं…पे॰… कायायतनं…पे॰… वत्थु नहेतुअहेतुकानं खन्धानं अत्थिपच्‍चयेन पच्‍चयो। पच्छाजाता – नहेतू अहेतुका खन्धा पुरेजातस्स…पे॰… कबळीकारो आहारो इमस्स कायस्स…पे॰… रूपजीवितिन्द्रियं कटत्तारूपानं अत्थिपच्‍चयेन पच्‍चयो। (१)

    Nahetu ahetuko dhammo nahetuahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – nahetu ahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… (yāva asaññasattā). Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe nahetu ahetuko vipāko tadārammaṇatā uppajjati; rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ…pe… kāyāyatanaṃ…pe… vatthu nahetuahetukānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – nahetū ahetukā khandhā purejātassa…pe… kabaḷīkāro āhāro imassa kāyassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

    नहेतु अहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं। सहजातं – पटिसन्धिक्खणे वत्थु नहेतुसहेतुकानं खन्धानं अत्थिपच्‍चयेन पच्‍चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्‍चतो…पे॰… दोमनस्सं उप्पज्‍जति, कुसलाकुसले निरुद्धे नहेतु सहेतुको विपाको तदारम्मणता उप्पज्‍जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। वत्थुपुरेजातं – वत्थु नहेतुसहेतुकानं खन्धानं अत्थिपच्‍चयेन पच्‍चयो। (२)

    Nahetu ahetuko dhammo nahetusahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu nahetusahetukānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, kusalākusale niruddhe nahetu sahetuko vipāko tadārammaṇatā uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ – vatthu nahetusahetukānaṃ khandhānaṃ atthipaccayena paccayo. (2)

    १९४. नहेतु सहेतुको च नहेतु अहेतुको च धम्मा नहेतुसहेतुकस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पुरेजातं। सहजातो – नहेतु सहेतुको एको खन्धो च वत्थु च तिण्णन्‍नं खन्धानं…पे॰… पटिसन्धिक्खणे…पे॰… नहेतु सहेतुको एको खन्धो च वत्थु च तिण्णन्‍नं खन्धानं…पे॰…। (१)

    194. Nahetu sahetuko ca nahetu ahetuko ca dhammā nahetusahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nahetu sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe… nahetu sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ…pe…. (1)

    नहेतु सहेतुको च नहेतु अहेतुको च धम्मा नहेतुअहेतुकस्स धम्मस्स अत्थिपच्‍चयेन पच्‍चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं। सहजाता – नहेतू सहेतुका खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्‍चयेन पच्‍चयो; पटिसन्धिक्खणे…पे॰…। पच्छाजाता – नहेतू सहेतुका खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्‍चयेन पच्‍चयो। पच्छाजाता – नहेतू सहेतुका खन्धा च रूपजीवितिन्द्रियञ्‍च कटत्तारूपानं अत्थिपच्‍चयेन पच्‍चयो…पे॰…। (२)

    Nahetu sahetuko ca nahetu ahetuko ca dhammā nahetuahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – nahetū sahetukā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – nahetū sahetukā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – nahetū sahetukā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo…pe…. (2)

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    सुद्धं

    Suddhaṃ

    १९५. आरम्मणे चत्तारि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते सत्त, अञ्‍ञमञ्‍ञे छ, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने द्वे, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि , मग्गे तीणि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त (एवं गणेतब्बं)

    195. Ārammaṇe cattāri, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri , magge tīṇi, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta (evaṃ gaṇetabbaṃ)

    अनुलोमं।

    Anulomaṃ.

    पच्‍चनीयुद्धारो

    Paccanīyuddhāro

    १९६. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… कम्मपच्‍चयेन पच्‍चयो। (१)

    196. Nahetu sahetuko dhammo nahetusahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

    नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… पच्छाजातपच्‍चयेन पच्‍चयो… कम्मपच्‍चयेन पच्‍चयो। (२)

    Nahetu sahetuko dhammo nahetuahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

    नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स च नहेतुअहेतुकस्स च धम्मस्स सहजातपच्‍चयेन पच्‍चयो… कम्मपच्‍चयेन पच्‍चयो। (३)

    Nahetu sahetuko dhammo nahetusahetukassa ca nahetuahetukassa ca dhammassa sahajātapaccayena paccayo… kammapaccayena paccayo. (3)

    १९७. नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… पुरेजातपच्‍चयेन पच्‍चयो… पच्छाजातपच्‍चयेन पच्‍चयो … आहारपच्‍चयेन पच्‍चयो… इन्द्रियपच्‍चयेन पच्‍चयो। (१)

    197. Nahetu ahetuko dhammo nahetuahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo … āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

    नहेतु अहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… सहजातपच्‍चयेन पच्‍चयो… उपनिस्सयपच्‍चयेन पच्‍चयो… पुरेजातपच्‍चयेन पच्‍चयो। (२)

    Nahetu ahetuko dhammo nahetusahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

    १९८. नहेतु सहेतुको च नहेतु अहेतुको च धम्मा नहेतुसहेतुकस्स धम्मस्स सहजातं… पुरेजातं। (१)

    198. Nahetu sahetuko ca nahetu ahetuko ca dhammā nahetusahetukassa dhammassa sahajātaṃ… purejātaṃ. (1)

    नहेतु सहेतुको च नहेतु अहेतुको च धम्मा नहेतुअहेतुकस्स धम्मस्स सहजातं… पच्छाजातं… आहारं… इन्द्रियं। (२)

    Nahetu sahetuko ca nahetu ahetuko ca dhammā nahetuahetukassa dhammassa sahajātaṃ… pacchājātaṃ… āhāraṃ… indriyaṃ. (2)

    २. पच्‍चयपच्‍चनीयं

    2. Paccayapaccanīyaṃ

    २. सङ्ख्यावारो

    2. Saṅkhyāvāro

    सुद्धं

    Suddhaṃ

    १९९. नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं। सब्बत्थ सत्त), नसहजाते छ, नअञ्‍ञमञ्‍ञे छ, ननिस्सये छ (सब्बत्थ सत्त), नसम्पयुत्ते छ, नविप्पयुत्ते पञ्‍च, नोअत्थिया पञ्‍च, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते पञ्‍च (एवं गणेतब्बं)।

    199. Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ. Sabbattha satta), nasahajāte cha, naaññamaññe cha, nanissaye cha (sabbattha satta), nasampayutte cha, navippayutte pañca, noatthiyā pañca, nonatthiyā satta, novigate satta, noavigate pañca (evaṃ gaṇetabbaṃ).

    पच्‍चनीयं।

    Paccanīyaṃ.

    ३. पच्‍चयानुलोमपच्‍चनीयं

    3. Paccayānulomapaccanīyaṃ

    आरम्मणदुकं

    Ārammaṇadukaṃ

    २००. आरम्मणपच्‍चया नहेतुया चत्तारि, नअधिपतिया चत्तारि, नअनन्तरे चत्तारि (सब्बत्थ चत्तारि), नोनत्थिया चत्तारि, नोविगते चत्तारि, नोअविगते चत्तारि (एवं गणेतब्बं)।

    200. Ārammaṇapaccayā nahetuyā cattāri, naadhipatiyā cattāri, naanantare cattāri (sabbattha cattāri), nonatthiyā cattāri, novigate cattāri, noavigate cattāri (evaṃ gaṇetabbaṃ).

    अनुलोमपच्‍चनीयं।

    Anulomapaccanīyaṃ.

    ४. पच्‍चयपच्‍चनीयानुलोमं

    4. Paccayapaccanīyānulomaṃ

    नहेतुदुकं

    Nahetudukaṃ

    २०१. नहेतुपच्‍चया आरम्मणे चत्तारि, आधिपतिया चत्तारि…पे॰… अविगते सत्त।

    201. Nahetupaccayā ārammaṇe cattāri, ādhipatiyā cattāri…pe… avigate satta.

    पच्‍चनीयानुलोमं।

    Paccanīyānulomaṃ.

    नहेतुसहेतुकदुकं निट्ठितं।

    Nahetusahetukadukaṃ niṭṭhitaṃ.

    हेतुगोच्छकं निट्ठितं।

    Hetugocchakaṃ niṭṭhitaṃ.







    Footnotes:
    1. आकासानञ्‍चायतनकिरियं (स्या॰) एवमुपरिपि तीसु ठानेसु
    2. ākāsānañcāyatanakiriyaṃ (syā.) evamuparipi tīsu ṭhānesu

    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact