Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā |
पच्चयनिद्देसो
Paccayaniddeso
१. हेतुपच्चयनिद्देसवण्णना
1. Hetupaccayaniddesavaṇṇanā
१. यो हेतुपच्चयोति उद्दिट्ठो, सो एवं वेदितब्बोति एतेन हेतुसङ्खातस्स पच्चयधम्मस्स हेतुसम्पयुत्तकतंसमुट्ठानरूपसङ्खातानं पच्चयुप्पन्नानं हेतुपच्चयेन पच्चयभावो हेतुपच्चयोति उद्दिट्ठोति। यो पन हेतुभावेन यथावुत्तो पच्चयधम्मो यथावुत्तानं पच्चयुप्पन्नानं पच्चयो होति, सो हेतुपच्चयोति उद्दिट्ठोति वेदितब्बोति दस्सेति। उभयथापि हेतुभावेन उपकारकता हेतुपच्चयोति उद्दिट्ठोति दस्सितं होति। एस नयो सेसपच्चयेसुपि। उपकारकता पन धम्मसभावो एव, न धम्मतो अञ्ञा अत्थीति। तथा तथा उपकारकं तं तं धम्मं दस्सेन्तो हि भगवा तं तं उपकारकतं दस्सेतीति।
1. Yo hetupaccayoti uddiṭṭho, so evaṃ veditabboti etena hetusaṅkhātassa paccayadhammassa hetusampayuttakataṃsamuṭṭhānarūpasaṅkhātānaṃ paccayuppannānaṃ hetupaccayena paccayabhāvo hetupaccayoti uddiṭṭhoti. Yo pana hetubhāvena yathāvutto paccayadhammo yathāvuttānaṃ paccayuppannānaṃ paccayo hoti, so hetupaccayoti uddiṭṭhoti veditabboti dasseti. Ubhayathāpi hetubhāvena upakārakatā hetupaccayoti uddiṭṭhoti dassitaṃ hoti. Esa nayo sesapaccayesupi. Upakārakatā pana dhammasabhāvo eva, na dhammato aññā atthīti. Tathā tathā upakārakaṃ taṃ taṃ dhammaṃ dassento hi bhagavā taṃ taṃ upakārakataṃ dassetīti.
हेतू हेतुसम्पयुत्तकानन्ति एत्थ पठमो हेतु-सद्दो पच्चत्तनिद्दिट्ठो पच्चयनिद्देसो। तेन एतस्स हेतुभावेन उपकारकता हेतुपच्चयताति दस्सेति। दुतियो पच्चयुप्पन्नविसेसनं। तेन न येसं केसञ्चि सम्पयुत्तकानं हेतुपच्चयभावेन पच्चयो होति, अथ खो हेतुना सम्पयुत्तानमेवाति दस्सेति। ननु च सम्पयुत्तसद्दस्स सापेक्खत्ता दुतिये हेतुसद्दे अविज्जमानेपि अञ्ञस्स अपेक्खितब्बस्स अनिद्दिट्ठत्ता अत्तनाव सम्पयुत्तकानं हेतुपच्चयेन पच्चयोति अयमत्थो विञ्ञायतीति? नायं एकन्तो। हेतुसद्दो हि पच्चत्तनिद्दिट्ठो ‘‘हेतुपच्चयेन पच्चयो’’ति एत्थेव ब्यावटो यदा गय्हति , तदा सम्पयुत्तविसेसनं न होतीति सम्पयुत्ता अविसिट्ठा ये केचि गहिता भवेय्युन्ति एवं सम्पयुत्तसद्देन अत्तनि एव ब्यावटेन हेतुसद्देन विसेसनेन विना येसं केसञ्चि सम्पयुत्तानं गहणं होतीति तं सन्धाय ‘‘अथापि…पे॰… अत्थो भवेय्या’’ति आह। ननु यथा ‘‘अरूपिनो आहारा सम्पयुत्तकानं धम्मान’’न्ति (पट्ठा॰ १.१.१५), ‘‘अरूपिनो इन्द्रिया सम्पयुत्तकान’’न्ति (पट्ठा॰ १.१.१६) च वुत्ते दुतियेन आहारग्गहणेन इन्द्रियग्गहणेन च विनापि आहारिन्द्रियसम्पयुत्तकाव गय्हन्ति, एवमिधापि सियाति? न, आहारिन्द्रियासम्पयुत्तस्स अभावतो। वज्जेतब्बाभावतो हि तत्थ दुतियआहारिन्द्रियग्गहणे असतिपि तंसम्पयुत्तकाव गय्हन्तीति तं न कतं, इध पन वज्जेतब्बं अत्थीति वत्तब्बं दुतियं हेतुग्गहणन्ति।
Hetū hetusampayuttakānanti ettha paṭhamo hetu-saddo paccattaniddiṭṭho paccayaniddeso. Tena etassa hetubhāvena upakārakatā hetupaccayatāti dasseti. Dutiyo paccayuppannavisesanaṃ. Tena na yesaṃ kesañci sampayuttakānaṃ hetupaccayabhāvena paccayo hoti, atha kho hetunā sampayuttānamevāti dasseti. Nanu ca sampayuttasaddassa sāpekkhattā dutiye hetusadde avijjamānepi aññassa apekkhitabbassa aniddiṭṭhattā attanāva sampayuttakānaṃ hetupaccayena paccayoti ayamattho viññāyatīti? Nāyaṃ ekanto. Hetusaddo hi paccattaniddiṭṭho ‘‘hetupaccayena paccayo’’ti ettheva byāvaṭo yadā gayhati , tadā sampayuttavisesanaṃ na hotīti sampayuttā avisiṭṭhā ye keci gahitā bhaveyyunti evaṃ sampayuttasaddena attani eva byāvaṭena hetusaddena visesanena vinā yesaṃ kesañci sampayuttānaṃ gahaṇaṃ hotīti taṃ sandhāya ‘‘athāpi…pe… attho bhaveyyā’’ti āha. Nanu yathā ‘‘arūpino āhārā sampayuttakānaṃ dhammāna’’nti (paṭṭhā. 1.1.15), ‘‘arūpino indriyā sampayuttakāna’’nti (paṭṭhā. 1.1.16) ca vutte dutiyena āhāraggahaṇena indriyaggahaṇena ca vināpi āhārindriyasampayuttakāva gayhanti, evamidhāpi siyāti? Na, āhārindriyāsampayuttassa abhāvato. Vajjetabbābhāvato hi tattha dutiyaāhārindriyaggahaṇe asatipi taṃsampayuttakāva gayhantīti taṃ na kataṃ, idha pana vajjetabbaṃ atthīti vattabbaṃ dutiyaṃ hetuggahaṇanti.
एवम्पि हेतू हेतुसम्पयुत्तकानन्ति एत्थ हेतुसम्पयुत्तकानं सो एव सम्पयुत्तकहेतूति विसेसनस्स अकतत्ता यो कोचि हेतु यस्स कस्सचि हेतुसम्पयुत्तकस्स हेतुपच्चयेन पच्चयोति आपज्जतीति? नापज्जति, पच्चत्तनिद्दिट्ठस्सेव हेतुस्स पुन सम्पयुत्तविसेसनभावेन वुत्तत्ता, एतदत्थमेव च विनापि दुतियेन हेतुसद्देन हेतुसम्पयुत्तभावे सिद्धेपि तस्स गहणं कतं। अथ वा असति दुतिये हेतुसद्दे हेतुसम्पयुत्तकानं हेतुपच्चयेन पच्चयो, न पन हेतूनन्ति एवम्पि गहणं सियाति तन्निवारणत्थं सो वुत्तो, तेन हेतुसम्पयुत्तभावं ये लभन्ति, तेसं सब्बेसं हेतूनं अञ्ञेसम्पि हेतुपच्चयेन पच्चयोति दस्सितं होति। यस्मा पन हेतुझानमग्गा पतिट्ठामत्तादिभावेन निरपेक्खा, न आहारिन्द्रिया विय सापेक्खा एव, तस्मा एतेस्वेव दुतियं हेतादिग्गहणं कतं। आहारिन्द्रिया पन आहरितब्बइसितब्बापेक्खा एव, तस्मा ते विनापि दुतियेन आहारिन्द्रियग्गहणेन अत्तना एव आहरितब्बे च इसितब्बे च आहारिन्द्रियभूते अञ्ञे च सम्पयुत्तके परिच्छिन्दन्तीति तं तत्थ न कतं, इध च दुतियेन हेतुग्गहणेन पच्चयुप्पन्नानं हेतुना पच्चयभूतेनेव सम्पयुत्तानं हेतूनं अञ्ञेसञ्च परिच्छिन्नत्ता पुन विसेसनकिच्चं नत्थीति पञ्हावारे ‘‘कुसला हेतू सम्पयुत्तकानं खन्धान’’न्तिआदीसु (पट्ठा॰ १.१.४०१) दुतियं हेतुग्गहणं न कतन्ति दट्ठब्बं।
Evampi hetū hetusampayuttakānanti ettha hetusampayuttakānaṃ so eva sampayuttakahetūti visesanassa akatattā yo koci hetu yassa kassaci hetusampayuttakassa hetupaccayena paccayoti āpajjatīti? Nāpajjati, paccattaniddiṭṭhasseva hetussa puna sampayuttavisesanabhāvena vuttattā, etadatthameva ca vināpi dutiyena hetusaddena hetusampayuttabhāve siddhepi tassa gahaṇaṃ kataṃ. Atha vā asati dutiye hetusadde hetusampayuttakānaṃ hetupaccayena paccayo, na pana hetūnanti evampi gahaṇaṃ siyāti tannivāraṇatthaṃ so vutto, tena hetusampayuttabhāvaṃ ye labhanti, tesaṃ sabbesaṃ hetūnaṃ aññesampi hetupaccayena paccayoti dassitaṃ hoti. Yasmā pana hetujhānamaggā patiṭṭhāmattādibhāvena nirapekkhā, na āhārindriyā viya sāpekkhā eva, tasmā etesveva dutiyaṃ hetādiggahaṇaṃ kataṃ. Āhārindriyā pana āharitabbaisitabbāpekkhā eva, tasmā te vināpi dutiyena āhārindriyaggahaṇena attanā eva āharitabbe ca isitabbe ca āhārindriyabhūte aññe ca sampayuttake paricchindantīti taṃ tattha na kataṃ, idha ca dutiyena hetuggahaṇena paccayuppannānaṃ hetunā paccayabhūteneva sampayuttānaṃ hetūnaṃ aññesañca paricchinnattā puna visesanakiccaṃ natthīti pañhāvāre ‘‘kusalā hetū sampayuttakānaṃ khandhāna’’ntiādīsu (paṭṭhā. 1.1.401) dutiyaṃ hetuggahaṇaṃ na katanti daṭṭhabbaṃ.
निद्दिसितब्बस्स अपाकटत्ताति तं-सद्दो पुरिमवचनापेक्खो वुत्तस्सेव निद्देसो ‘‘रूपायतनं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकान’’न्तिआदीसु (पट्ठा॰ १.१.२) पुरिमवचनेन निद्दिसितब्बे पाकटीभूते एव पवत्तति। एत्थ च पच्चत्तनिद्दिट्ठो हेतुसद्दो ‘‘हेतुपच्चयेन पच्चयो’’ति एत्थ ब्यावटो सम्पयुत्तसद्देन विय तं-सद्देनपि अनपेक्खनीयो अञ्ञो च कोचि निद्दिसितब्बप्पकासको वुत्तो नत्थि, तस्मा ‘‘तंसम्पयुत्तकान’’न्ति च न वुत्तन्ति अधिप्पायो।
Niddisitabbassaapākaṭattāti taṃ-saddo purimavacanāpekkho vuttasseva niddeso ‘‘rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakāna’’ntiādīsu (paṭṭhā. 1.1.2) purimavacanena niddisitabbe pākaṭībhūte eva pavattati. Ettha ca paccattaniddiṭṭho hetusaddo ‘‘hetupaccayena paccayo’’ti ettha byāvaṭo sampayuttasaddena viya taṃ-saddenapi anapekkhanīyo añño ca koci niddisitabbappakāsako vutto natthi, tasmā ‘‘taṃsampayuttakāna’’nti ca na vuttanti adhippāyo.
‘‘हेतुसम्पयुत्तकान’’न्ति इमिना पन पच्चयुप्पन्नवचनेन असमत्तेन पच्चयुप्पन्नवचनन्तरापेक्खेन पुब्बे वुत्तेन तं-सद्देन निद्दिसितब्बं पाकटीकतं, तेन ‘‘तंसमुट्ठानान’’न्ति एत्थ तंगहणं कतन्ति। किं पन तस्मिं हेतुसम्पयुत्तकसद्दे तं-सद्देन निद्दिसितब्बं पाकटीभूतन्ति? येहि हेतूहि सम्पयुत्ता ‘‘हेतुसम्पयुत्तका’’ति वुत्ता, ते हेतू चेव सम्पयुत्तकविसेसनभूता तब्बिसेसिता च हेतुसम्पयुत्तका। तेनाह ‘‘ते हेतू चेवा’’तिआदि। अञ्ञथा ‘‘ते हेतू चेवा’’ति एतस्स पच्चत्तनिद्दिट्ठेन हेतुसद्देन सम्बन्धे सति यथा इध तेनेव तं-सद्देन निद्दिसितब्बा पाकटा, एवं पुब्बेपि भवितुं अरहन्तीति ‘‘निद्दिसितब्बस्स अपाकटत्ता ‘तंसम्पयुत्तकान’न्ति न वुत्त’’न्ति इदं न युज्जेय्याति। दुविधम्पि वा हेतुग्गहणं अपनेत्वा तंसद्दवचनीयतं चोदेति परिहरति च। तंसमुट्ठानानन्ति च हेतुसमुट्ठानानन्ति युत्तं। हेतू हि पच्चयाति।
‘‘Hetusampayuttakāna’’nti iminā pana paccayuppannavacanena asamattena paccayuppannavacanantarāpekkhena pubbe vuttena taṃ-saddena niddisitabbaṃ pākaṭīkataṃ, tena ‘‘taṃsamuṭṭhānāna’’nti ettha taṃgahaṇaṃ katanti. Kiṃ pana tasmiṃ hetusampayuttakasadde taṃ-saddena niddisitabbaṃ pākaṭībhūtanti? Yehi hetūhi sampayuttā ‘‘hetusampayuttakā’’ti vuttā, te hetū ceva sampayuttakavisesanabhūtā tabbisesitā ca hetusampayuttakā. Tenāha ‘‘te hetū cevā’’tiādi. Aññathā ‘‘te hetū cevā’’ti etassa paccattaniddiṭṭhena hetusaddena sambandhe sati yathā idha teneva taṃ-saddena niddisitabbā pākaṭā, evaṃ pubbepi bhavituṃ arahantīti ‘‘niddisitabbassa apākaṭattā ‘taṃsampayuttakāna’nti na vutta’’nti idaṃ na yujjeyyāti. Duvidhampi vā hetuggahaṇaṃ apanetvā taṃsaddavacanīyataṃ codeti pariharati ca. Taṃsamuṭṭhānānanti ca hetusamuṭṭhānānanti yuttaṃ. Hetū hi paccayāti.
चित्तजरूपं अजनयमानापीति पि-सद्देन जनयमानापि। यदि ‘‘चित्तसमुट्ठानान’’न्ति वचनेन पटिसन्धिक्खणे कटत्तारूपस्स अग्गहणतो तं न वुत्तं, सहजातपच्चयविभङ्गे चित्तचेतसिकानं तस्स कटत्तारूपस्स पच्चयभावो न वुत्तो भवेय्य। यदि च तत्थ चित्तसमुट्ठानानं पच्चयभावेन तंसमानलक्खणानं कटत्तारूपानम्पि पच्चयभावो निदस्सितो, एवमिधापि भवितब्बं। ‘‘चित्तसमुट्ठानान’’न्ति पन अवत्वा ‘‘तंसमुट्ठानान’’न्ति वचनं चित्तसमुट्ठानानं सब्बचित्तचेतसिकसमुट्ठानतादस्सनत्थं। एवंपकारेन हि तंसमुट्ठानवचनेन तत्थ तत्थ वुत्तं समुट्ठानवचनं विसेसितं होति। ननु ‘‘चित्तचेतसिका धम्मा चित्तसमुट्ठानान’’न्ति वचनेन चित्तसमुट्ठानानं चित्तचेतसिकसमुट्ठानता वुत्ताति? न वुत्ता। चित्तचेतसिकानं पच्चयभावो एव हि तत्थ वुत्तोति।
Cittajarūpaṃ ajanayamānāpīti pi-saddena janayamānāpi. Yadi ‘‘cittasamuṭṭhānāna’’nti vacanena paṭisandhikkhaṇe kaṭattārūpassa aggahaṇato taṃ na vuttaṃ, sahajātapaccayavibhaṅge cittacetasikānaṃ tassa kaṭattārūpassa paccayabhāvo na vutto bhaveyya. Yadi ca tattha cittasamuṭṭhānānaṃ paccayabhāvena taṃsamānalakkhaṇānaṃ kaṭattārūpānampi paccayabhāvo nidassito, evamidhāpi bhavitabbaṃ. ‘‘Cittasamuṭṭhānāna’’nti pana avatvā ‘‘taṃsamuṭṭhānāna’’nti vacanaṃ cittasamuṭṭhānānaṃ sabbacittacetasikasamuṭṭhānatādassanatthaṃ. Evaṃpakārena hi taṃsamuṭṭhānavacanena tattha tattha vuttaṃ samuṭṭhānavacanaṃ visesitaṃ hoti. Nanu ‘‘cittacetasikā dhammā cittasamuṭṭhānāna’’nti vacanena cittasamuṭṭhānānaṃ cittacetasikasamuṭṭhānatā vuttāti? Na vuttā. Cittacetasikānaṃ paccayabhāvo eva hi tattha vuttoti.
चित्तपटिबद्धवुत्तितायाति एतेनेव हेतुआदिपटिबद्धतञ्च दस्सेति। ‘‘यञ्च, भिक्खवे, चेतेति, यञ्च पकप्पेति, यञ्च अनुसेति, आरम्मणमेतं होति, विञ्ञाणस्स ठितिया आरम्मणे सति पतिट्ठा विञ्ञाणस्स होति, तस्मिं पतिट्ठिते विञ्ञाणे विरुळ्हे नामरूपस्स अवक्कन्ति होति, नामरूपपच्चया सळायतन’’न्ति (सं॰ नि॰ २.३९) इमस्मिम्पि सुत्ते पटिसन्धिनामरूपस्स विञ्ञाणपच्चयता वुत्ताति आह ‘‘तस्मिं पतिट्ठिते’’तिआदि।
Cittapaṭibaddhavuttitāyāti eteneva hetuādipaṭibaddhatañca dasseti. ‘‘Yañca, bhikkhave, ceteti, yañca pakappeti, yañca anuseti, ārammaṇametaṃ hoti, viññāṇassa ṭhitiyā ārammaṇe sati patiṭṭhā viññāṇassa hoti, tasmiṃ patiṭṭhite viññāṇe viruḷhe nāmarūpassa avakkanti hoti, nāmarūpapaccayā saḷāyatana’’nti (saṃ. ni. 2.39) imasmimpi sutte paṭisandhināmarūpassa viññāṇapaccayatā vuttāti āha ‘‘tasmiṃ patiṭṭhite’’tiādi.
पुरिमतरसिद्धाय पथविया बीजपतिट्ठानं विय पुरिमतरसिद्धे कम्मे तन्निब्बत्तस्सेव विञ्ञाणबीजस्स पतिट्ठानं कम्मस्स कटत्ता उप्पत्तीति वुत्तं होति। तेनाह – ‘‘कम्मं खेत्तं, विञ्ञाणं बीज’’न्ति। कस्स पन तं खेत्तं बीजञ्चाति? नामरूपङ्कुरस्स।
Purimatarasiddhāya pathaviyā bījapatiṭṭhānaṃ viya purimatarasiddhe kamme tannibbattasseva viññāṇabījassa patiṭṭhānaṃ kammassa kaṭattā uppattīti vuttaṃ hoti. Tenāha – ‘‘kammaṃ khettaṃ, viññāṇaṃ bīja’’nti. Kassa pana taṃ khettaṃ bījañcāti? Nāmarūpaṅkurassa.
अयञ्च पनत्थोति पटिसन्धियं कम्मजरूपानं चित्तपटिबद्धवुत्तिता। ओकासवसेनेवाति नामरूपोकासवसेनेव। सो हि तस्स अत्थस्स ओकासोति। वत्थुरूपमत्तम्पीति वदन्तो वत्थुरूपस्स उपत्थम्भकानं सेसरूपानम्पि तदुपत्थम्भकभावेनेव अरूपधम्मानं पच्चयभावं दस्सेति, सहभवनमत्तं वा। तत्थ कायभावादिकलापानं कत्थचि अभावतो कत्थचि अभावाभावतो ‘‘वत्थुरूपमत्तम्पि विना’’ति आह। सस्सामिकेति एतस्सेव विसेसनत्थं ‘‘सराजके’’ति वुत्तं।
Ayañca panatthoti paṭisandhiyaṃ kammajarūpānaṃ cittapaṭibaddhavuttitā. Okāsavasenevāti nāmarūpokāsavaseneva. So hi tassa atthassa okāsoti. Vatthurūpamattampīti vadanto vatthurūpassa upatthambhakānaṃ sesarūpānampi tadupatthambhakabhāveneva arūpadhammānaṃ paccayabhāvaṃ dasseti, sahabhavanamattaṃ vā. Tattha kāyabhāvādikalāpānaṃ katthaci abhāvato katthaci abhāvābhāvato ‘‘vatthurūpamattampi vinā’’ti āha. Sassāmiketi etasseva visesanatthaṃ ‘‘sarājake’’ti vuttaṃ.
पवत्तियं कटत्तारूपादीनं पच्चयभावपटिबाहनतोति इदं कस्मा वुत्तं, ननु तेसं पच्चयभावप्पसङ्गोयेव नत्थि ‘‘हेतू सहजातान’’न्ति (पट्ठा॰ अट्ठ॰ १.१) वचनतो। न हि येसं हेतू सहजातपच्चयो न होन्ति, तानि हेतुसहजातानि नाम होन्ति। यदि सियुं, ‘‘कुसलं धम्मं सहजातो अब्याकतो धम्मो उप्पज्जति न हेतुपच्चया’’तिआदि च लब्भेय्य, न पन लब्भति, तस्मा न तानि हेतुसहजातानीति? सच्चमेतं, यो पन हेतूहि समानकालुप्पत्तिमत्तं गहेत्वा हेतुसहजातभावं मञ्ञेय्य, तस्सायं पसङ्गो अत्थीति इदं वुत्तन्ति दट्ठब्बं। भगवा पन वचनानं लहुगरुभावं न गणेति, बोधनेय्यानं पन अज्झासयानुरूपतो धम्मसभावं अविलोमेन्तो तथा तथा देसनं नियामेतीति न कत्थचि अक्खरानं बहुता वा अप्पता वा चोदेतब्बाति।
Pavattiyaṃ kaṭattārūpādīnaṃ paccayabhāvapaṭibāhanatoti idaṃ kasmā vuttaṃ, nanu tesaṃ paccayabhāvappasaṅgoyeva natthi ‘‘hetū sahajātāna’’nti (paṭṭhā. aṭṭha. 1.1) vacanato. Na hi yesaṃ hetū sahajātapaccayo na honti, tāni hetusahajātāni nāma honti. Yadi siyuṃ, ‘‘kusalaṃ dhammaṃ sahajāto abyākato dhammo uppajjati na hetupaccayā’’tiādi ca labbheyya, na pana labbhati, tasmā na tāni hetusahajātānīti? Saccametaṃ, yo pana hetūhi samānakāluppattimattaṃ gahetvā hetusahajātabhāvaṃ maññeyya, tassāyaṃ pasaṅgo atthīti idaṃ vuttanti daṭṭhabbaṃ. Bhagavā pana vacanānaṃ lahugarubhāvaṃ na gaṇeti, bodhaneyyānaṃ pana ajjhāsayānurūpato dhammasabhāvaṃ avilomento tathā tathā desanaṃ niyāmetīti na katthaci akkharānaṃ bahutā vā appatā vā codetabbāti.
हेतुपच्चयनिद्देसवण्णना निट्ठिता।
Hetupaccayaniddesavaṇṇanā niṭṭhitā.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / पट्ठानपाळि • Paṭṭhānapāḷi / (२) पच्चयनिद्देसो • (2) Paccayaniddeso
टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १. हेतुपच्चयनिद्देसवण्णना • 1. Hetupaccayaniddesavaṇṇanā