Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १०. इसिदत्तत्थेरगाथावण्णना

    10. Isidattattheragāthāvaṇṇanā

    पञ्‍चक्खन्धा परिञ्‍ञाताति आयस्मतो इसिदत्तत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं भगवन्तं रथियं गच्छन्तं दिस्वा पसन्‍नमानसो मधुरं आमोदफलं अदासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अवन्तिरट्ठे वड्ढगामे अञ्‍ञतरस्स सत्थवाहस्स पुत्तो हुत्वा निब्बत्ति, इसिदत्तोतिस्स नामं अहोसि। सो वयप्पत्तो मच्छिकासण्डे चित्तस्स गहपतिनो अदिट्ठसहायो हुत्वा तेन बुद्धगुणे लिखित्वा पेसितसासनं पटिलभित्वा सासने सञ्‍जातप्पसादो थेरस्स महाकच्‍चानस्स सन्तिके पब्बजित्वा विपस्सनं आरभित्वा नचिरस्सेव छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.८०-८४) –

    Pañcakkhandhāpariññātāti āyasmato isidattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ rathiyaṃ gacchantaṃ disvā pasannamānaso madhuraṃ āmodaphalaṃ adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde avantiraṭṭhe vaḍḍhagāme aññatarassa satthavāhassa putto hutvā nibbatti, isidattotissa nāmaṃ ahosi. So vayappatto macchikāsaṇḍe cittassa gahapatino adiṭṭhasahāyo hutvā tena buddhaguṇe likhitvā pesitasāsanaṃ paṭilabhitvā sāsane sañjātappasādo therassa mahākaccānassa santike pabbajitvā vipassanaṃ ārabhitvā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.51.80-84) –

    ‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं।

    ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

    रथियं पटिपज्‍जन्तं, आमोदमददिं फलं॥

    Rathiyaṃ paṭipajjantaṃ, āmodamadadiṃ phalaṃ.

    ‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा।

    ‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

    दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    छळभिञ्‍ञो पन हुत्वा ‘‘बुद्धुपट्ठानं गमिस्सामी’’ति थेरं आपुच्छित्वा अनुक्‍कमेन मज्झिमदेसं गन्त्वा सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्‍नो , ‘‘कच्‍चि, भिक्खु, खमनीयं, कच्‍चि यापनीय’’न्तिआदिना सत्थारा कतपटिसन्थारो पटिवचनमुखेन, ‘‘भगवा तुम्हाकं सासनं उपगतकालतो पट्ठाय मय्हं सब्बदुक्खं अपगतं, सब्बो परिस्सयो वूपसन्तो’’ति पवेदनवसेन अञ्‍ञं ब्याकरोन्तो –

    Chaḷabhiñño pana hutvā ‘‘buddhupaṭṭhānaṃ gamissāmī’’ti theraṃ āpucchitvā anukkamena majjhimadesaṃ gantvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno , ‘‘kacci, bhikkhu, khamanīyaṃ, kacci yāpanīya’’ntiādinā satthārā katapaṭisanthāro paṭivacanamukhena, ‘‘bhagavā tumhākaṃ sāsanaṃ upagatakālato paṭṭhāya mayhaṃ sabbadukkhaṃ apagataṃ, sabbo parissayo vūpasanto’’ti pavedanavasena aññaṃ byākaronto –

    १२०.

    120.

    ‘‘पञ्‍चक्खन्धा परिञ्‍ञाता, तिट्ठन्ति छिन्‍नमूलका।

    ‘‘Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;

    दुक्खक्खयो अनुप्पत्तो, पत्तो मे आसवक्खयो’’ति॥ – गाथं अभासि।

    Dukkhakkhayo anuppatto, patto me āsavakkhayo’’ti. – gāthaṃ abhāsi;

    तत्थ पञ्‍चक्खन्धा परिञ्‍ञाताति पञ्‍चपि मे उपादानक्खन्धा विपस्सनापञ्‍ञासहिताय मग्गपञ्‍ञाय ‘‘इदं दुक्खं, एत्तकं दुक्खं, न इतो भिय्यो’’ति सब्बसो परिच्छिज्‍ज ञाता, न तेसु किञ्‍चिपि परिञ्‍ञातब्बं अत्थीति अधिप्पायो। तिट्ठन्ति छिन्‍नमूलकाति सब्बसो परिञ्‍ञातत्ता एव तेसं अविज्‍जातण्हादिकस्स मूलस्स समुच्छिन्‍नत्ता अरियमग्गेन पहीनत्ता यावचरिमचित्तनिरोधा ते तिट्ठन्ति। दुक्खक्खयो अनुप्पत्तोति छिन्‍नमूलकत्तायेव च नेसं वट्टदुक्खस्स खयो परिक्खयो अनुप्पत्तो, निब्बानं अधिगतं। पत्तो मे आसवक्खयोति कामासवादीनं सब्बेसं आसवानं खयन्ते अभिगन्तब्बताय ‘‘आसवक्खयो’’ति लद्धनामं अरहत्तं पत्तं पटिलद्धन्ति अत्थो। केचि पन अन्तिमायं समुस्सयो’’ति पठन्ति। निब्बानस्स अधिगतत्तायेव अयं मम समुस्सयो अत्तभावो अन्तिमो सब्बपच्छिमको, नत्थि दानि पुनब्भवोति अत्थो। यं पन तत्थ तत्थ अवुत्तं, तं हेट्ठा वुत्तनयत्ता उत्तानंयेवाति।

    Tattha pañcakkhandhā pariññātāti pañcapi me upādānakkhandhā vipassanāpaññāsahitāya maggapaññāya ‘‘idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo’’ti sabbaso paricchijja ñātā, na tesu kiñcipi pariññātabbaṃ atthīti adhippāyo. Tiṭṭhanti chinnamūlakāti sabbaso pariññātattā eva tesaṃ avijjātaṇhādikassa mūlassa samucchinnattā ariyamaggena pahīnattā yāvacarimacittanirodhā te tiṭṭhanti. Dukkhakkhayo anuppattoti chinnamūlakattāyeva ca nesaṃ vaṭṭadukkhassa khayo parikkhayo anuppatto, nibbānaṃ adhigataṃ. Patto me āsavakkhayoti kāmāsavādīnaṃ sabbesaṃ āsavānaṃ khayante abhigantabbatāya ‘‘āsavakkhayo’’ti laddhanāmaṃ arahattaṃ pattaṃ paṭiladdhanti attho. Keci pana antimāyaṃ samussayo’’ti paṭhanti. Nibbānassa adhigatattāyeva ayaṃ mama samussayo attabhāvo antimo sabbapacchimako, natthi dāni punabbhavoti attho. Yaṃ pana tattha tattha avuttaṃ, taṃ heṭṭhā vuttanayattā uttānaṃyevāti.

    इसिदत्तत्थेरगाथावण्णना निट्ठिता।

    Isidattattheragāthāvaṇṇanā niṭṭhitā.

    द्वादसमवग्गवण्णना निट्ठिता।

    Dvādasamavaggavaṇṇanā niṭṭhitā.

    निट्ठिता च परमत्थदीपनियं थेरगाथावण्णनायं

    Niṭṭhitā ca paramatthadīpaniyaṃ theragāthāvaṇṇanāyaṃ

    वीसाधिकसतत्थेरगाथापटिमण्डितस्स एककनिपातस्स

    Vīsādhikasatattheragāthāpaṭimaṇḍitassa ekakanipātassa

    अत्थवण्णना।

    Atthavaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १०. इसिदत्तत्थेरगाथा • 10. Isidattattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact