Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ४. इसिदिन्‍नत्थेरगाथावण्णना

    4. Isidinnattheragāthāvaṇṇanā

    दिट्ठा मयाति आयस्मतो इसिदिन्‍नत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि करोन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो बीजनिं गहेत्वा बोधिया पूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सुनापरन्तजनपदे सेट्ठिकुले निब्बत्तित्वा इसिदिन्‍नोति लद्धनामो वयप्पत्तो सत्थु चन्दनमाळपटिग्गहणे पाटिहारियं दिस्वा पसन्‍नमानसो सत्थारं उपसङ्कमित्वा धम्मं सुत्वा सोतापन्‍नो हुत्वा अगारं अज्झावसति। तस्स हितानुकम्पिनी देवता तं चोदेन्ती –

    Diṭṭhāmayāti āyasmato isidinnattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bījaniṃ gahetvā bodhiyā pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sunāparantajanapade seṭṭhikule nibbattitvā isidinnoti laddhanāmo vayappatto satthu candanamāḷapaṭiggahaṇe pāṭihāriyaṃ disvā pasannamānaso satthāraṃ upasaṅkamitvā dhammaṃ sutvā sotāpanno hutvā agāraṃ ajjhāvasati. Tassa hitānukampinī devatā taṃ codentī –

    १८७.

    187.

    ‘‘दिट्ठा मया धम्मधरा उपासका, कामा अनिच्‍चा इति भासमाना।

    ‘‘Diṭṭhā mayā dhammadharā upāsakā, kāmā aniccā iti bhāsamānā;

    सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु दारेसु च ते अपेक्खा॥

    Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca te apekkhā.

    १८८.

    188.

    ‘‘अद्धा न जानन्ति यतोध धम्मं, कामा अनिच्‍चा इति चापि आहु।

    ‘‘Addhā na jānanti yatodha dhammaṃ, kāmā aniccā iti cāpi āhu;

    रागञ्‍च तेसं न बलत्थि छेत्तुं, तस्मा सिता पुत्तदारं धनञ्‍चा’’ति॥ –

    Rāgañca tesaṃ na balatthi chettuṃ, tasmā sitā puttadāraṃ dhanañcā’’ti. –

    गाथाद्वयमभासि।

    Gāthādvayamabhāsi.

    तत्थ दिट्ठा मया धम्मधरा उपासका, कामा अनिच्‍चा इति भासमानाति इधेकच्‍चे परियत्तिधम्मधरा उपासका मया दिट्ठा, परियत्तिधम्मधरत्ता एव ‘‘कामा नामेते अनिच्‍चा दुक्खा विपरिणामधम्मा’’ति कामेसु आदीनवपटिसंयुत्तं धम्मं भासमाना, सयं पन सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु दारेसु च ते अपेक्खाति सारत्ता हुत्वा बहलरागरत्ता मणीसु कुण्डलेसु च, मणिचितेसु वा कुण्डलेसु, पुत्तेसु पुत्तधीतासु दारेसु च अधिगतस्नेहा, अञ्‍ञं भणन्ता अञ्‍ञं करोन्ता दिट्ठा मयाति अत्थो।

    Tattha diṭṭhā mayā dhammadharā upāsakā, kāmā aniccā iti bhāsamānāti idhekacce pariyattidhammadharā upāsakā mayā diṭṭhā, pariyattidhammadharattā eva ‘‘kāmā nāmete aniccā dukkhā vipariṇāmadhammā’’ti kāmesu ādīnavapaṭisaṃyuttaṃ dhammaṃ bhāsamānā, sayaṃ pana sārattarattā maṇikuṇḍalesu, puttesu dāresu ca te apekkhāti sārattā hutvā bahalarāgarattā maṇīsu kuṇḍalesu ca, maṇicitesu vā kuṇḍalesu, puttesu puttadhītāsu dāresu ca adhigatasnehā, aññaṃ bhaṇantā aññaṃ karontā diṭṭhā mayāti attho.

    यतोति यस्मा ते उपासका सारत्तरत्ता मणिकुण्डलेसु पुत्तेसु दारेसु च अपेक्खवन्तो, तस्मा इध इमस्मिं बुद्धसासने धम्मं याथावतो अद्धा एकंसेन न जानन्ति। एवं भूता च ‘‘कामा अनिच्‍चा’’इति चापि आहु अहोसि, सत्तपकति विचित्तसभावाति अधिप्पायो। रागञ्‍च तेसं न बलत्थि छेत्तुन्ति तेसं उपासकानं यस्मा रागं छेत्तुं समुच्छिन्दितुं तादिसं ञाणबलं नत्थि, तस्मा तेन कारणेन सिता तण्हावसेन निस्सिता पुत्तदारं धनञ्‍च अल्‍लीना न विस्सज्‍जेन्तीति सब्बमेतं देवता तंयेव उपासकं उद्दिस्स अञ्‍ञापदेसेन कथेसि। तं सुत्वा उपासको संवेगजातो पब्बजित्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४८.४६-५०) –

    Yatoti yasmā te upāsakā sārattarattā maṇikuṇḍalesu puttesu dāresu ca apekkhavanto, tasmā idha imasmiṃ buddhasāsane dhammaṃ yāthāvato addhā ekaṃsena na jānanti. Evaṃ bhūtā ca ‘‘kāmā aniccā’’iti cāpi āhu ahosi, sattapakati vicittasabhāvāti adhippāyo. Rāgañca tesaṃ na balatthi chettunti tesaṃ upāsakānaṃ yasmā rāgaṃ chettuṃ samucchindituṃ tādisaṃ ñāṇabalaṃ natthi, tasmā tena kāraṇena sitā taṇhāvasena nissitā puttadāraṃ dhanañca allīnā na vissajjentīti sabbametaṃ devatā taṃyeva upāsakaṃ uddissa aññāpadesena kathesi. Taṃ sutvā upāsako saṃvegajāto pabbajitvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.46-50) –

    ‘‘विपस्सिनो भगवतो, बोधिया पादपुत्तमे।

    ‘‘Vipassino bhagavato, bodhiyā pādaputtame;

    सुमनो बीजनिं गय्ह, अबीजिं बोधिमुत्तमं॥

    Sumano bījaniṃ gayha, abījiṃ bodhimuttamaṃ.

    ‘‘एकनवुतितो कप्पे, अबीजिं बोधिमुत्तमं।

    ‘‘Ekanavutito kappe, abījiṃ bodhimuttamaṃ;

    दुग्गतिं नाभिजानामि, बीजनाय इदं फलं॥

    Duggatiṃ nābhijānāmi, bījanāya idaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अञ्‍ञं ब्याकरोन्तो इमा एव गाथा अभासीति।

    Arahattaṃ pana patvā aññaṃ byākaronto imā eva gāthā abhāsīti.

    इसिदिन्‍नत्थेरगाथावण्णना निट्ठिता।

    Isidinnattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ४. इसिदिन्‍नत्थेरगाथा • 4. Isidinnattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact