Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཛཱཏཀ-ཨཊྛཀཐཱ • Jātaka-aṭṭhakathā

    [༤༡༤] ༩. ཛཱགརཛཱཏཀཝཎྞནཱ

    [414] 9. Jāgarajātakavaṇṇanā

    ཀོདྷ ཛཱགརཏཾ སུཏྟོཏི ཨིདཾ སཏྠཱ ཛེཏཝནེ ཝིཧརནྟོ ཨཉྙཏརཾ ཨུཔཱསཀཾ ཨཱརབྦྷ ཀཐེསི། སོ ཧི སོཏཱཔནྣོ ཨརིཡསཱཝཀོ སཱཝཏྠིཏོ སཀཊསཏྠེན སདྡྷིཾ ཀནྟཱརམགྒཾ པཊིཔཛྫི། སཏྠཝཱཧོ ཏཏྠ ཨེཀསྨིཾ ཨུདཀཕཱསུཀཊྛཱནེ པཉྩ སཀཊསཏཱནི མོཙེཏྭཱ ཁཱདནཱིཡབྷོཛནཱིཡཾ སཾཝིདཧིཏྭཱ ཝཱསཾ ཨུཔགཙྪི། ཏེ མནུསྶཱ ཏཏྠ ཏཏྠ ནིཔཛྫིཏྭཱ སུཔིཾསུ, ཨུཔཱསཀོ པན སཏྠཝཱཧསྶ སནྟིཀེ ཨེཀསྨིཾ རུཀྑམཱུལེ ཙངྐམཾ ཨདྷིཊྛཱསི། ཨཐ ནཾ སཏྠཾ ཝིལུམྤིཏུཀཱམཱ པཉྩསཏཱ ཙོརཱ ནཱནཱཝུདྷཱནི གཧེཏྭཱ སཏྠཾ པརིཝཱརེཏྭཱ ཨཊྛཾསུ། ཏེ ཏཾ ཨུཔཱསཀཾ ཙངྐམནྟཾ དིསྭཱ ‘‘ཨིམསྶ ནིདྡཱཡནཀཱལེ ཝིལུམྤིསྶཱམཱ’’ཏི ཏཏྠ ཏཏྠ ཨཊྛཾསུ, སོཔི ཏིཡཱམརཏྟིཾ ཙངྐམིཡེཝ། ཙོརཱ པཙྩཱུསསམཡེ གཧིཏགཧིཏཱ པཱསཱཎམུགྒརཱདཡོ ཚཌྜེཏྭཱ ‘‘བྷོ སཏྠཝཱཧ, ཨིམཾ ཨཔྤམཱདེན ཛགྒནྟཾ པུརིསཾ ནིསྶཱཡ ཛཱིཝིཏཾ ལབྷིཏྭཱ ཏཝ སནྟཀསྶ སཱམིཀོ ཛཱཏོ, ཨེཏསྶ སཀྐཱརཾ ཀརེཡྻཱསཱི’’ཏི ཝཏྭཱ པཀྐམིཾསུ། མནུསྶཱ ཀཱལསྶེཝ ཝུཊྛཱཡ ཏེཧི ཚཌྜིཏཔཱསཱཎམུགྒརཱདཡོ དིསྭཱ ‘‘ཨིམཾ ནིསྶཱཡ ཨམྷེཧི ཛཱིཝིཏཾ ལདྡྷ’’ནྟི ཨུཔཱསཀསྶ སཀྐཱརཾ ཨཀཾསུ། ཨུཔཱསཀོཔི ཨིཙྪིཏཊྛཱནཾ གནྟྭཱ ཀཏཀིཙྩོ པུན སཱཝཏྠིཾ ཨཱགནྟྭཱ ཛེཏཝནཾ གནྟྭཱ ཏཐཱགཏཾ པཱུཛེཏྭཱ ཝནྡིཏྭཱ ནིསིནྣོ ‘‘ཀིཾ, ཨུཔཱསཀ, ན པཉྙཱཡསཱི’’ཏི ཝུཏྟེ ཏམཏྠཾ ཨཱརོཙེསི། སཏྠཱ ‘‘ན ཁོ, ཨུཔཱསཀ, ཏྭཾཡེཝ ཨནིདྡཱཡིཏྭཱ ཛགྒནྟོ ཝིསེསཾ ལབྷི, པོརཱཎཀཔཎྜིཏཱཔི ཛགྒནྟཱ ཝིསེསཾ གུཎཾ ལབྷིཾསཱུ’’ཏི ཝཏྭཱ ཏེན ཡཱཙིཏོ ཨཏཱིཏཾ ཨཱཧརི།

    Kodhajāgarataṃ suttoti idaṃ satthā jetavane viharanto aññataraṃ upāsakaṃ ārabbha kathesi. So hi sotāpanno ariyasāvako sāvatthito sakaṭasatthena saddhiṃ kantāramaggaṃ paṭipajji. Satthavāho tattha ekasmiṃ udakaphāsukaṭṭhāne pañca sakaṭasatāni mocetvā khādanīyabhojanīyaṃ saṃvidahitvā vāsaṃ upagacchi. Te manussā tattha tattha nipajjitvā supiṃsu, upāsako pana satthavāhassa santike ekasmiṃ rukkhamūle caṅkamaṃ adhiṭṭhāsi. Atha naṃ satthaṃ vilumpitukāmā pañcasatā corā nānāvudhāni gahetvā satthaṃ parivāretvā aṭṭhaṃsu. Te taṃ upāsakaṃ caṅkamantaṃ disvā ‘‘imassa niddāyanakāle vilumpissāmā’’ti tattha tattha aṭṭhaṃsu, sopi tiyāmarattiṃ caṅkamiyeva. Corā paccūsasamaye gahitagahitā pāsāṇamuggarādayo chaḍḍetvā ‘‘bho satthavāha, imaṃ appamādena jaggantaṃ purisaṃ nissāya jīvitaṃ labhitvā tava santakassa sāmiko jāto, etassa sakkāraṃ kareyyāsī’’ti vatvā pakkamiṃsu. Manussā kālasseva vuṭṭhāya tehi chaḍḍitapāsāṇamuggarādayo disvā ‘‘imaṃ nissāya amhehi jīvitaṃ laddha’’nti upāsakassa sakkāraṃ akaṃsu. Upāsakopi icchitaṭṭhānaṃ gantvā katakicco puna sāvatthiṃ āgantvā jetavanaṃ gantvā tathāgataṃ pūjetvā vanditvā nisinno ‘‘kiṃ, upāsaka, na paññāyasī’’ti vutte tamatthaṃ ārocesi. Satthā ‘‘na kho, upāsaka, tvaṃyeva aniddāyitvā jagganto visesaṃ labhi, porāṇakapaṇḍitāpi jaggantā visesaṃ guṇaṃ labhiṃsū’’ti vatvā tena yācito atītaṃ āhari.

    ཨཏཱིཏེ བཱརཱཎསིཡཾ བྲཧྨདཏྟེ རཛྫཾ ཀཱརེནྟེ བོདྷིསཏྟོ བྲཱཧྨཎཀུལེ ནིབྦཏྟིཏྭཱ ཝཡཔྤཏྟོ ཏཀྐསིལཱཡཾ སབྦསིཔྤཱནི ཨུགྒཎྷིཏྭཱ པཙྩཱགནྟྭཱ ཨགཱརམཛ྄ཛྷེ ཝསནྟོ ཨཔརབྷཱགེ ནིཀྑམིཏྭཱ ཨིསིཔབྦཛྫཾ པབྦཛིཏྭཱ ན ཙིརསྶེཝ ཛྷཱནཱབྷིཉྙཾ ནིབྦཏྟེཏྭཱ ཧིམཝནྟཔདེསེ ཋཱནཙངྐམིརིཡཱཔཐོ ཧུཏྭཱ ཝསནྟོ ནིདྡཾ ཨནུཔགནྟྭཱ སབྦརཏྟིཾ ཙངྐམཏི། ཨཐསྶ ཙངྐམནཀོཊིཡཾ ནིབྦཏྟརུཀྑདེཝཏཱ ཏུསྶིཏྭཱ རུཀྑཝིཊཔེ ཋཏྭཱ པཉྷཾ པུཙྪནྟཱི པཋམཾ གཱཐམཱཧ –

    Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā paccāgantvā agāramajjhe vasanto aparabhāge nikkhamitvā isipabbajjaṃ pabbajitvā na cirasseva jhānābhiññaṃ nibbattetvā himavantapadese ṭhānacaṅkamiriyāpatho hutvā vasanto niddaṃ anupagantvā sabbarattiṃ caṅkamati. Athassa caṅkamanakoṭiyaṃ nibbattarukkhadevatā tussitvā rukkhaviṭape ṭhatvā pañhaṃ pucchantī paṭhamaṃ gāthamāha –

    ༡༣༥.

    135.

    ‘‘ཀོདྷ ཛཱགརཏཾ སུཏྟོ, ཀོདྷ སུཏྟེསུ ཛཱགརོ།

    ‘‘Kodha jāgarataṃ sutto, kodha suttesu jāgaro;

    ཀོ མམེཏཾ ཝིཛཱནཱཏི, ཀོ ཏཾ པཊིབྷཎཱཏི མེ’’ཏི༎

    Ko mametaṃ vijānāti, ko taṃ paṭibhaṇāti me’’ti.

    ཏཏྠ ཀོདྷཱཏི ཀོ ཨིདྷ། ཀོ མམེཏནྟི ཀོ མམ ཨེཏཾ པཉྷཾ ཝིཛཱནཱཏི། ཀོ ཏཾ པཊིབྷཎཱཏི མེཏི ཨེཏཾ མཡཱ པུཊྛཾ པཉྷཾ མཡ྄ཧཾ ཀོ པཊིབྷཎཱཏི, ཀོ བྱཱཀརིཏུཾ སཀྑིསྶཏཱིཏི པུཙྪཏི།

    Tattha kodhāti ko idha. Ko mametanti ko mama etaṃ pañhaṃ vijānāti. Ko taṃ paṭibhaṇāti meti etaṃ mayā puṭṭhaṃ pañhaṃ mayhaṃ ko paṭibhaṇāti, ko byākarituṃ sakkhissatīti pucchati.

    བོདྷིསཏྟོ ཏསྶཱ ཝཙནཾ སུཏྭཱ –

    Bodhisatto tassā vacanaṃ sutvā –

    ༡༣༦.

    136.

    ‘‘ཨཧཾ ཛཱགརཏཾ སུཏྟོ, ཨཧཾ སུཏྟེསུ ཛཱགརོ།

    ‘‘Ahaṃ jāgarataṃ sutto, ahaṃ suttesu jāgaro;

    ཨཧམེཏཾ ཝིཛཱནཱམི, ཨཧཾ པཊིབྷཎཱམི ཏེ’’ཏི༎ –

    Ahametaṃ vijānāmi, ahaṃ paṭibhaṇāmi te’’ti. –

    ཨིམཾ གཱཐཾ ཝཏྭཱ པུན ཏཱཡ –

    Imaṃ gāthaṃ vatvā puna tāya –

    ༡༣༧.

    137.

    ‘‘ཀཐཾ ཛཱགརཏཾ སུཏྟོ, ཀཐཾ སུཏྟེསུ ཛཱགརོ།

    ‘‘Kathaṃ jāgarataṃ sutto, kathaṃ suttesu jāgaro;

    ཀཐཾ ཨེཏཾ ཝིཛཱནཱསི, ཀཐཾ པཊིབྷཎཱསི མེ’’ཏི༎ –

    Kathaṃ etaṃ vijānāsi, kathaṃ paṭibhaṇāsi me’’ti. –

    ཨིམཾ གཱཐཾ པུཊྛོ ཏམཏྠཾ བྱཱཀརོནྟོ –

    Imaṃ gāthaṃ puṭṭho tamatthaṃ byākaronto –

    ༡༣༨.

    138.

    ‘‘ཡེ དྷམྨཾ ནཔྤཛཱནནྟི, སཾཡམོཏི དམོཏི ཙ།

    ‘‘Ye dhammaṃ nappajānanti, saṃyamoti damoti ca;

    ཏེསུ སུཔྤམཱནེསུ, ཨཧཾ ཛགྒཱམི དེཝཏེ༎

    Tesu suppamānesu, ahaṃ jaggāmi devate.

    ༡༣༩.

    139.

    ‘‘ཡེསཾ རཱགོ ཙ དོསོ ཙ, ཨཝིཛྫཱ ཙ ཝིརཱཛིཏཱ།

    ‘‘Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

    ཏེསུ ཛཱགརམཱནེསུ, ཨཧཾ སུཏྟོསྨི དེཝཏེ༎

    Tesu jāgaramānesu, ahaṃ suttosmi devate.

    ༡༤༠.

    140.

    ‘‘ཨེཝཾ ཛཱགརཏཾ སུཏྟོ, ཨེཝཾ སུཏྟེསུ ཛཱགརོ།

    ‘‘Evaṃ jāgarataṃ sutto, evaṃ suttesu jāgaro;

    ཨེཝམེཏཾ ཝིཛཱནཱམི, ཨེཝཾ པཊིབྷཎཱམི ཏེ’’ཏི༎ – ཨིམཱ གཱཐཱ ཨཱཧ།

    Evametaṃ vijānāmi, evaṃ paṭibhaṇāmi te’’ti. – imā gāthā āha;

    ཏཏྠ ཀཐཾ ཛཱགརཏཾ སུཏྟོཏི ཀཐཾ ཏྭཾ ཛཱགརཏཾ སཏྟཱནཾ ཨནྟརེ སུཏྟོ ནཱམ ཧོསི། ཨེས ནཡོ སབྦཏྠ། ཡེ དྷམྨནྟི ཡེ སཏྟཱ ནཝཝིདྷཾ ལོཀུཏྟརདྷམྨཾ ན པཛཱནནྟི། སཾཡམོཏི དམོཏི ཙཱཏི ‘‘ཨཡཾ སཾཡམོ, ཨཡཾ དམོ’’ཏི ཨེཝཉྩ ཡེ མགྒེན ཨཱགཏཾ སཱིལཉྩེཝ ཨིནྡྲིཡསཾཝརཉྩ ན ཛཱནནྟི། ཨིནྡྲིཡསཾཝརོ ཧི མནཙྪཊྛཱནཾ ཨིནྡྲིཡཱནཾ དམནཏོ ‘‘དམོ’’ཏི ཝུཙྩཏི། ཏེསུ སུཔྤམཱནེསཱུཏི ཏེསུ ཀིལེསནིདྡཱཝསེན སུཔནྟེསུ སཏྟེསུ ཨཧཾ ཨཔྤམཱདཝསེན ཛགྒཱམི།

    Tattha kathaṃ jāgarataṃ suttoti kathaṃ tvaṃ jāgarataṃ sattānaṃ antare sutto nāma hosi. Esa nayo sabbattha. Ye dhammanti ye sattā navavidhaṃ lokuttaradhammaṃ na pajānanti. Saṃyamoti damoti cāti ‘‘ayaṃ saṃyamo, ayaṃ damo’’ti evañca ye maggena āgataṃ sīlañceva indriyasaṃvarañca na jānanti. Indriyasaṃvaro hi manacchaṭṭhānaṃ indriyānaṃ damanato ‘‘damo’’ti vuccati. Tesu suppamānesūti tesu kilesaniddāvasena supantesu sattesu ahaṃ appamādavasena jaggāmi.

    ‘‘ཡེསཾ རཱགོ ཙཱ’’ཏི གཱཐཱཡ ཡེསཾ མཧཱཁཱིཎཱསཝཱནཾ པདསཏེན ནིདྡིཊྛདིཡཌྜྷསཧསྶཏཎྷཱལོབྷསངྑཱཏོ རཱགོ ཙ ནཝཨཱགྷཱཏཝཏྠུསམུཊྛཱནོ དོསོ ཙ དུཀྑཱདཱིསུ ཨཊྛསུ ཝཏྠཱུསུ ཨཉྙཱཎབྷཱུཏཱ ཨཝིཛྫཱ ཙཱཏི ཨིམེ ཀིལེསཱ ཝིརཱཛིཏཱ པཧཱིནཱ, ཏེསུ ཨརིཡེསུ སབྦཱཀཱརེན ཛཱགརམཱནེསུ ཏེ ཨུཔཱདཱཡ ཨཧཾ སུཏྟོ ནཱམ དེཝཏེཏི ཨཏྠོ། ཨེཝཾ ཛཱགརཏནྟི ཨེཝཾ དེཝཏེ ཨཧཾ ཨིམིནཱ ཀཱརཎེན ཛཱགརཏཾ སུཏྟོ ནཱམཱཏི། ཨེས ནཡོ སབྦཔདེསུ།

    ‘‘Yesaṃ rāgo cā’’ti gāthāya yesaṃ mahākhīṇāsavānaṃ padasatena niddiṭṭhadiyaḍḍhasahassataṇhālobhasaṅkhāto rāgo ca navaāghātavatthusamuṭṭhāno doso ca dukkhādīsu aṭṭhasu vatthūsu aññāṇabhūtā avijjā cāti ime kilesā virājitā pahīnā, tesu ariyesu sabbākārena jāgaramānesu te upādāya ahaṃ sutto nāma devateti attho. Evaṃ jāgaratanti evaṃ devate ahaṃ iminā kāraṇena jāgarataṃ sutto nāmāti. Esa nayo sabbapadesu.

    ཨེཝཾ མཧཱསཏྟེན པཉྷེ ཀཐིཏེ ཏུཊྛཱ དེཝཏཱ ཏསྶ ཐུཏིཾ ཀརོནྟཱི ཨོསཱནགཱཐམཱཧ –

    Evaṃ mahāsattena pañhe kathite tuṭṭhā devatā tassa thutiṃ karontī osānagāthamāha –

    ༡༤༡.

    141.

    ‘‘སཱདྷུ ཛཱགརཏཾ སུཏྟོ, སཱདྷུ སུཏྟེསུ ཛཱགརོ།

    ‘‘Sādhu jāgarataṃ sutto, sādhu suttesu jāgaro;

    སཱདྷུ མེཏཾ ཝིཛཱནཱསི, སཱདྷུ པཊིབྷཎཱསི མེ’’ཏི༎

    Sādhu metaṃ vijānāsi, sādhu paṭibhaṇāsi me’’ti.

    ཏཏྠ སཱདྷཱུཏི བྷདྡཀཾ ཀཏྭཱ ཏྭཾ ཨིམཾ པཉྷཾ ཀཐེསི, མཡམྤི ནཾ ཨེཝམེཝ ཀཐེམཱཏི། ཨེཝཾ སཱ བོདྷིསཏྟསྶ ཐུཏིཾ ཀཏྭཱ ཨཏྟནོ ཝིམཱནམེཝ པཱཝིསི།

    Tattha sādhūti bhaddakaṃ katvā tvaṃ imaṃ pañhaṃ kathesi, mayampi naṃ evameva kathemāti. Evaṃ sā bodhisattassa thutiṃ katvā attano vimānameva pāvisi.

    སཏྠཱ ཨིམཾ དྷམྨདེསནཾ ཨཱཧརིཏྭཱ ཛཱཏཀཾ སམོདྷཱནེསི – ‘‘ཏདཱ དེཝདྷཱིཏཱ ཨུཔྤལཝཎྞཱ ཨཧོསི, ཏཱཔསོ པན ཨཧམེཝ ཨཧོསི’’ནྟི།

    Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā devadhītā uppalavaṇṇā ahosi, tāpaso pana ahameva ahosi’’nti.

    ཛཱགརཛཱཏཀཝཎྞནཱ ནཝམཱ།

    Jāgarajātakavaṇṇanā navamā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཁུདྡཀནིཀཱཡ • Khuddakanikāya / ཛཱཏཀཔཱལི༹ • Jātakapāḷi / ༤༡༤. ཛཱགརཛཱཏཀཾ • 414. Jāgarajātakaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact