Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १२. द्वादसमवग्गो

    12. Dvādasamavaggo

    १. जेन्तत्थेरगाथावण्णना

    1. Jentattheragāthāvaṇṇanā

    दुप्पब्बज्‍जं वे दुरधिवासा गेहाति आयस्मतो जेन्तत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो सिखिस्स भगवतो काले देवपुत्तो हुत्वा निब्बत्ति। सो एकदिवसं सत्थारं दिस्वा पसन्‍नचित्तो किंकिरातपुप्फेहि पूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे जेन्तगामे एकस्स मण्डलिकराजस्स पुत्तो हुत्वा निब्बत्ति, जेन्तोतिस्स नामं अहोसि। सो विञ्‍ञुतं पत्तो दहरकालेयेव हेतुसम्पत्तिया चोदियमानो पब्बज्‍जानिन्‍नमानसो हुत्वा पुन चिन्तेसि – ‘‘पब्बज्‍जा नाम दुक्‍करा, घरापि दुरावासा, धम्मो च गम्भीरो, भोगा च दुरधिगमा, किं नु खो कत्तब्ब’’न्ति एवं पन चिन्ताबहुलो हुत्वा विचरन्तो एकदिवसं सत्थु सन्तिकं गन्त्वा धम्मं सुणि। सुतकालतो पट्ठाय पब्बज्‍जाभिरतो हुत्वा सत्थु सन्तिके पब्बजित्वा कम्मट्ठानं गहेत्वा विपस्सनं वड्ढेत्वा सुखाय पटिपदाय खिप्पाभिञ्‍ञाय अरहत्तं सच्छाकासि। तेन वुत्तं अपदाने (अप॰ थेर १.१६.२१-२४) –

    Duppabbajjaṃve duradhivāsā gehāti āyasmato jentattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto sikhissa bhagavato kāle devaputto hutvā nibbatti. So ekadivasaṃ satthāraṃ disvā pasannacitto kiṃkirātapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe jentagāme ekassa maṇḍalikarājassa putto hutvā nibbatti, jentotissa nāmaṃ ahosi. So viññutaṃ patto daharakāleyeva hetusampattiyā codiyamāno pabbajjāninnamānaso hutvā puna cintesi – ‘‘pabbajjā nāma dukkarā, gharāpi durāvāsā, dhammo ca gambhīro, bhogā ca duradhigamā, kiṃ nu kho kattabba’’nti evaṃ pana cintābahulo hutvā vicaranto ekadivasaṃ satthu santikaṃ gantvā dhammaṃ suṇi. Sutakālato paṭṭhāya pabbajjābhirato hutvā satthu santike pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā sukhāya paṭipadāya khippābhiññāya arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.16.21-24) –

    ‘‘देवपुत्तो अहं सन्तो, पूजयिं सिखिनायकं।

    ‘‘Devaputto ahaṃ santo, pūjayiṃ sikhināyakaṃ;

    कक्‍कारुपुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिं॥

    Kakkārupupphaṃ paggayha, buddhassa abhiropayiṃ.

    ‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिरोपयिं।

    ‘‘Ekatiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘इतो च नवमे कप्पे, राजा सत्तुत्तमो अहुं।

    ‘‘Ito ca navame kappe, rājā sattuttamo ahuṃ;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्‍चवेक्खन्तो, ‘‘असक्खिं वताहं आदितो मय्हं उप्पन्‍नवितक्‍कं छिन्दितु’’न्ति सोमनस्सजातो वितक्‍कस्स उप्पन्‍नाकारं तस्स च सम्मदेव छिन्‍नतं दस्सेन्तो –

    Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhanto, ‘‘asakkhiṃ vatāhaṃ ādito mayhaṃ uppannavitakkaṃ chinditu’’nti somanassajāto vitakkassa uppannākāraṃ tassa ca sammadeva chinnataṃ dassento –

    १११.

    111.

    ‘‘दुप्पब्बज्‍जं वे दुरधिवासा गेहा, धम्मो गम्भीरो दुरधिगमा भोगा।

    ‘‘Duppabbajjaṃ ve duradhivāsā gehā, dhammo gambhīro duradhigamā bhogā;

    किच्छा वुत्ति नो इतरीतरेनेव, युत्तं चिन्तेतुं सततमनिच्‍चत’’न्ति॥ –

    Kicchā vutti no itarītareneva, yuttaṃ cintetuṃ satatamaniccata’’nti. –

    गाथं अभासि।

    Gāthaṃ abhāsi.

    तत्थ दुप्पब्बज्‍जन्ति अप्पं वा महन्तं वा भोगक्खन्धञ्‍चेव ञातिपरिवट्टञ्‍च पहाय इमस्मिं सासने उरं दत्वा पब्बजनस्स दुक्‍करत्ता दुक्खं पब्बजनं, दुक्‍करा पब्बज्‍जाति दुप्पब्बज्‍जं। वेति निपातमत्तं, दळ्हत्थो वा ‘‘पब्बज्‍जा दुक्खा’’ति । गेहञ्‍चे आवसेय्यं, दुरधिवासा गेहा, यस्मा गेहं अधिवसन्तेन रञ्‍ञा राजकिच्‍चं, इस्सरेन इस्सरकिच्‍चं, गहपतिना गहपतिकिच्‍चं कत्तब्बं होति, परिजनो चेव समणब्राह्मणा च सङ्गहेतब्बा, तस्मिं तस्मिञ्‍च कत्तब्बे करियमानेपि घरावासो छिद्दघटो विय महासमुद्दो विय च दुप्पूरो, तस्मा गेहा नामेते अधिवसितुं आवसितुं दुक्खा दुक्‍कराति कत्वा दुरधिवासा दुरावासाति। पब्बज्‍जञ्‍चे अनुतिट्ठेय्यं धम्मो गम्भीरो, यदत्था पब्बज्‍जा, सो पब्बजितेन अधिगन्तब्बो पटिवेधसद्धम्मो गम्भीरो, गम्भीरञाणगोचरत्ता दुद्दसो, दुप्पटिविज्झो धम्मस्स गम्भीरभावेन दुप्पटिविज्झत्ता। गेहञ्‍चे आवसेय्यं, दुरधिगमा भोगा येहि विना न सक्‍का गेहं आवसितुं, ते भोगा दुक्खेन कसिरेन अधिगन्तब्बताय दुरधिगमा। एवं सन्ते घरावासं पहाय पब्बज्‍जंयेव अनुतिट्ठेय्यं, एवम्पि किच्छा वुत्ति नो इतरीतरेन इध इमस्मिं बुद्धसासने इतरीतरेन यथालद्धेन पच्‍चयेन अम्हाकं वुत्ति जीविका किच्छा दुक्खा, घरावासानं दुरधिवासताय भोगानञ्‍च दुरधिगमताय गेहे इतरीतरेन पच्‍चयेन यापेतब्बताय किच्छा कसिरा वुत्ति अम्हाकं, तत्थ किं कातुं वट्टतीति? युत्तं चिन्तेतुं सततमनिच्‍चतं सकलं दिवसं पुब्बरत्तापररत्तञ्‍च तेभूमकधम्मजातं अनिच्‍चतन्ति, ततो उप्पादवयवन्ततो आदिअन्तवन्ततो तावकालिकतो च न निच्‍चन्ति ‘‘अनिच्‍च’’न्ति चिन्तेतुं विपस्सितुं युत्तं। अनिच्‍चानुपस्सनाय सिद्धाय इतरानुपस्सना सुखेनेव सिज्झन्तीति अनिच्‍चानुपस्सनाव एत्थ वुत्ता, अनिच्‍चस्स दुक्खानत्ततानं अब्यभिचरणतो सासनिकस्स सुखग्गहणतो च। तेनाह – ‘‘यदनिच्‍चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति (सं॰ नि॰ ३.१५), ‘‘यं किञ्‍चि समुदयधम्मं, सब्बं तं निरोधधम्मं’’ (महाव॰ १६; दी॰ नि॰ २.३७१; सं॰ नि॰ ५.१०८१), ‘‘वयधम्मा सङ्खारा’’ति (दी॰ नि॰ २.२१८) च तदमिना एवं अञ्‍ञमञ्‍ञं पटिपक्खवसेन अपरापरं उप्पन्‍ने वितक्‍के निग्गहेत्वा अनिच्‍चतामुखेन विपस्सनं आरभित्वा इदानि कतकिच्‍चो जातोति दस्सेति। तेन वुत्तं ‘‘अत्तनो पटिपत्ति’’न्तिआदि। इदमेव थेरस्स अञ्‍ञाब्याकरणं अहोसि।

    Tattha duppabbajjanti appaṃ vā mahantaṃ vā bhogakkhandhañceva ñātiparivaṭṭañca pahāya imasmiṃ sāsane uraṃ datvā pabbajanassa dukkarattā dukkhaṃ pabbajanaṃ, dukkarā pabbajjāti duppabbajjaṃ. Veti nipātamattaṃ, daḷhattho vā ‘‘pabbajjā dukkhā’’ti . Gehañce āvaseyyaṃ, duradhivāsā gehā, yasmā gehaṃ adhivasantena raññā rājakiccaṃ, issarena issarakiccaṃ, gahapatinā gahapatikiccaṃ kattabbaṃ hoti, parijano ceva samaṇabrāhmaṇā ca saṅgahetabbā, tasmiṃ tasmiñca kattabbe kariyamānepi gharāvāso chiddaghaṭo viya mahāsamuddo viya ca duppūro, tasmā gehā nāmete adhivasituṃ āvasituṃ dukkhā dukkarāti katvā duradhivāsā durāvāsāti. Pabbajjañce anutiṭṭheyyaṃ dhammo gambhīro, yadatthā pabbajjā, so pabbajitena adhigantabbo paṭivedhasaddhammo gambhīro, gambhīrañāṇagocarattā duddaso, duppaṭivijjho dhammassa gambhīrabhāvena duppaṭivijjhattā. Gehañce āvaseyyaṃ, duradhigamā bhogā yehi vinā na sakkā gehaṃ āvasituṃ, te bhogā dukkhena kasirena adhigantabbatāya duradhigamā. Evaṃ sante gharāvāsaṃ pahāya pabbajjaṃyeva anutiṭṭheyyaṃ, evampi kicchā vutti no itarītarena idha imasmiṃ buddhasāsane itarītarena yathāladdhena paccayena amhākaṃ vutti jīvikā kicchā dukkhā, gharāvāsānaṃ duradhivāsatāya bhogānañca duradhigamatāya gehe itarītarena paccayena yāpetabbatāya kicchā kasirā vutti amhākaṃ, tattha kiṃ kātuṃ vaṭṭatīti? Yuttaṃ cintetuṃ satatamaniccataṃ sakalaṃ divasaṃ pubbarattāpararattañca tebhūmakadhammajātaṃ aniccatanti, tato uppādavayavantato ādiantavantato tāvakālikato ca na niccanti ‘‘anicca’’nti cintetuṃ vipassituṃ yuttaṃ. Aniccānupassanāya siddhāya itarānupassanā sukheneva sijjhantīti aniccānupassanāva ettha vuttā, aniccassa dukkhānattatānaṃ abyabhicaraṇato sāsanikassa sukhaggahaṇato ca. Tenāha – ‘‘yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti (saṃ. ni. 3.15), ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammaṃ’’ (mahāva. 16; dī. ni. 2.371; saṃ. ni. 5.1081), ‘‘vayadhammā saṅkhārā’’ti (dī. ni. 2.218) ca tadaminā evaṃ aññamaññaṃ paṭipakkhavasena aparāparaṃ uppanne vitakke niggahetvā aniccatāmukhena vipassanaṃ ārabhitvā idāni katakicco jātoti dasseti. Tena vuttaṃ ‘‘attano paṭipatti’’ntiādi. Idameva therassa aññābyākaraṇaṃ ahosi.

    जेन्तत्थेरगाथावण्णना निट्ठिता।

    Jentattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. जेन्तत्थेरगाथा • 1. Jentattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact