Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཙཱུལ༹ཝགྒཔཱལི༹ • Cūḷavaggapāḷi

    ཛེཏཝནཝིཧཱརཱནུམོདནཱ

    Jetavanavihārānumodanā

    ༣༡༥. ཨཐ ཁོ བྷགཝཱ ཨནུཔུབྦེན ཙཱརིཀཾ ཙརམཱནོ ཡེན སཱཝཏྠི ཏདཝསརི། ཏཏྲ སུདཾ བྷགཝཱ སཱཝཏྠིཡཾ ཝིཧརཏི ཛེཏཝནེ ཨནཱཐཔིཎྜིཀསྶ ཨཱརཱམེ། ཨཐ ཁོ ཨནཱཐཔིཎྜིཀོ གཧཔཏི ཡེན བྷགཝཱ ཏེནུཔསངྐམི, ཨུཔསངྐམིཏྭཱ བྷགཝནྟཾ ཨབྷིཝཱདེཏྭཱ ཨེཀམནྟཾ ནིསཱིདི། ཨེཀམནྟཾ ནིསིནྣོ ཁོ ཨནཱཐཔིཎྜིཀོ གཧཔཏི བྷགཝནྟཾ ཨེཏདཝོཙ – ‘‘ཨདྷིཝཱསེཏུ མེ, བྷནྟེ, བྷགཝཱ སྭཱཏནཱཡ བྷཏྟཾ སདྡྷིཾ བྷིཀྑུསངྒྷེནཱ’’ཏི། ཨདྷིཝཱསེསི བྷགཝཱ ཏུཎྷཱིབྷཱཝེན། ཨཐ ཁོ ཨནཱཐཔིཎྜིཀོ གཧཔཏི བྷགཝཏོ ཨདྷིཝཱསནཾ ཝིདིཏྭཱ ཨུཊྛཱཡཱསནཱ བྷགཝནྟཾ ཨབྷིཝཱདེཏྭཱ པདཀྑིཎཾ ཀཏྭཱ པཀྐཱམི། ཨཐ ཁོ ཨནཱཐཔིཎྜིཀོ གཧཔཏི ཏསྶཱ རཏྟིཡཱ ཨཙྩཡེན པཎཱིཏཾ ཁཱདནཱིཡཾ བྷོཛནཱིཡཾ པཊིཡཱདཱཔེཏྭཱ བྷགཝཏོ ཀཱལཾ ཨཱརོཙཱཔེསི – ‘‘ཀཱལོ, བྷནྟེ, ནིཊྛིཏཾ བྷཏྟ’’ནྟི། ཨཐ ཁོ བྷགཝཱ པུབྦཎྷསམཡཾ ནིཝཱསེཏྭཱ པཏྟཙཱིཝརམཱདཱཡ ཡེན ཨནཱཐཔིཎྜིཀསྶ གཧཔཏིསྶ ནིཝེསནཾ ཏེནུཔསངྐམི, ཨུཔསངྐམིཏྭཱ པཉྙཏྟེ ཨཱསནེ ནིསཱིདི སདྡྷིཾ བྷིཀྑུསངྒྷེན། ཨཐ ཁོ ཨནཱཐཔིཎྜིཀོ གཧཔཏི བུདྡྷཔྤམུཁཾ བྷིཀྑུསངྒྷཾ པཎཱིཏེན ཁཱདནཱིཡེན བྷོཛནཱིཡེན སཧཏྠཱ སནྟཔྤེཏྭཱ སམྤཝཱརེཏྭཱ, བྷགཝནྟཾ བྷུཏྟཱཝིཾ ཨོནཱིཏཔཏྟཔཱཎིཾ, ཨེཀམནྟཾ ནིསཱིདི། ཨེཀམནྟཾ ནིསིནྣོ ཁོ ཨནཱཐཔིཎྜིཀོ གཧཔཏི བྷགཝནྟཾ ཨེཏདཝོཙ – ‘‘ཀཐཱཧཾ, བྷནྟེ, ཛེཏཝནེ པཊིཔཛྫཱམཱི’’ཏི? ‘‘ཏེན ཧི ཏྭཾ, གཧཔཏི, ཛེཏཝནཾ ཨཱགཏཱནཱགཏསྶ ཙཱཏུདྡིསསྶ སངྒྷསྶ པཏིཊྛཔེཧཱི’’ཏི། ‘‘ཨེཝཾ བྷནྟེ’’ཏི ཁོ ཨནཱཐཔིཎྜིཀོ གཧཔཏི བྷགཝཏོ པཊིསྶུཏྭཱ ཛེཏཝནཾ ཨཱགཏཱནཱགཏསྶ ཙཱཏུདྡིསསྶ སངྒྷསྶ པཏིཊྛཱཔེསི།

    315. Atha kho bhagavā anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca – ‘‘adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho anāthapiṇḍiko gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho anāthapiṇḍiko gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho anāthapiṇḍiko gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ, ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca – ‘‘kathāhaṃ, bhante, jetavane paṭipajjāmī’’ti? ‘‘Tena hi tvaṃ, gahapati, jetavanaṃ āgatānāgatassa cātuddisassa saṅghassa patiṭṭhapehī’’ti. ‘‘Evaṃ bhante’’ti kho anāthapiṇḍiko gahapati bhagavato paṭissutvā jetavanaṃ āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpesi.

    ཨཐ ཁོ བྷགཝཱ ཨནཱཐཔིཎྜིཀཾ གཧཔཏིཾ ཨིམཱཧི གཱཐཱཧི ཨནུམོདི –

    Atha kho bhagavā anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumodi –

    ‘‘སཱིཏཾ ཨུཎྷཾ པཊིཧནྟི, ཏཏོ ཝཱལ༹མིགཱནི ཙ།

    ‘‘Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

    སརཱིསཔེ ཙ མཀསེ, སིསིརེ ཙཱཔི ཝུཊྛིཡོ༎

    Sarīsape ca makase, sisire cāpi vuṭṭhiyo.

    ‘‘ཏཏོ ཝཱཏཱཏཔོ གྷོརོ, སཉྫཱཏོ པཊིཧཉྙཏི།

    ‘‘Tato vātātapo ghoro, sañjāto paṭihaññati;

    ལེཎཏྠཉྩ སུཁཏྠཉྩ, ཛྷཱཡིཏུཉྩ ཝིཔསྶིཏུཾ༎

    Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

    ‘‘ཝིཧཱརདཱནཾ སངྒྷསྶ, ཨགྒཾ བུདྡྷེན ཝཎྞིཏཾ།

    ‘‘Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

    ཏསྨཱ ཧི པཎྜིཏོ པོསོ, སམྤསྶཾ ཨཏྠམཏྟནོ༎

    Tasmā hi paṇḍito poso, sampassaṃ atthamattano.

    ‘‘ཝིཧཱརེ ཀཱརཡེ རམྨེ, ཝཱསཡེཏྠ བཧུསྶུཏེ།

    ‘‘Vihāre kāraye ramme, vāsayettha bahussute;

    ཏེསཾ ཨནྣཉྩ པཱནཉྩ, ཝཏྠསེནཱསནཱནི ཙ།

    Tesaṃ annañca pānañca, vatthasenāsanāni ca;

    དདེཡྻ ཨུཛུབྷཱུཏེསུ, ཝིཔྤསནྣེན ཙེཏསཱ༎

    Dadeyya ujubhūtesu, vippasannena cetasā.

    ‘‘ཏེ ཏསྶ དྷམྨཾ དེསེནྟི, སབྦདུཀྑཱཔནཱུདནཾ།

    ‘‘Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

    ཡཾ སོ དྷམྨཾ ཨིདྷཉྙཱཡ, པརིནིབྦཱཏི ཨནཱསཝོ’’ཏི༎

    Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo’’ti.

    ཨཐ ཁོ བྷགཝཱ ཨནཱཐཔིཎྜིཀཾ གཧཔཏིཾ ཨིམཱཧི གཱཐཱཧི ཨནུམོདིཏྭཱ ཨུཊྛཱཡཱསནཱ པཀྐཱམི།

    Atha kho bhagavā anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.







    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / ཙཱུལ༹ཝགྒ-ཨཊྛཀཐཱ • Cūḷavagga-aṭṭhakathā / ཝིཧཱརཱནུཛཱནནཀཐཱ • Vihārānujānanakathā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ཝིཧཱརཱནུཛཱནནཀཐཱ • Vihārānujānanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact