Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཉྩཔཀརཎ-ཨནུཊཱིཀཱ • Pañcapakaraṇa-anuṭīkā

    ༦. ཛྷཱནསངྐནྟིཀཐཱཝཎྞནཱ

    6. Jhānasaṅkantikathāvaṇṇanā

    ༨༡༣-༨༡༦. ཝིཏཀྐཝིཙཱརེསུ ཝིརཏྟཙིཏྟཏཱ ཏཏྠ ཨཱདཱིནཝམནསིཀཱརོ, ཏདཱཀཱརོ ཙ དུཏིཡཛ྄ཛྷཱནཱུཔཙཱརོཏི ཨཱཧ ‘‘ཝིཏཀྐཝིཙཱརཱ ཨཱདཱིནཝཏོ མནསི ཀཱཏབྦཱ, ཏཏོ དུཏིཡཛ྄ཛྷཱནེན བྷཝིཏབྦ’’ནྟི།

    813-816. Vitakkavicāresu virattacittatā tattha ādīnavamanasikāro, tadākāro ca dutiyajjhānūpacāroti āha ‘‘vitakkavicārā ādīnavato manasi kātabbā, tato dutiyajjhānena bhavitabba’’nti.

    ཛྷཱནསངྐནྟིཀཐཱཝཎྞནཱ ནིཊྛིཏཱ།

    Jhānasaṅkantikathāvaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཨབྷིདྷམྨཔིཊཀ • Abhidhammapiṭaka / ཀཐཱཝཏྠུཔཱལི༹ • Kathāvatthupāḷi / (༡༨༢) ༦. ཛྷཱནསངྐནྟིཀཐཱ • (182) 6. Jhānasaṅkantikathā

    ཨཊྛཀཐཱ • Aṭṭhakathā / ཨབྷིདྷམྨཔིཊཀ (ཨཊྛཀཐཱ) • Abhidhammapiṭaka (aṭṭhakathā) / པཉྩཔཀརཎ-ཨཊྛཀཐཱ • Pañcapakaraṇa-aṭṭhakathā / ༦. ཛྷཱནསངྐནྟིཀཐཱཝཎྞནཱ • 6. Jhānasaṅkantikathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཨབྷིདྷམྨཔིཊཀ (ཊཱིཀཱ) • Abhidhammapiṭaka (ṭīkā) / པཉྩཔཀརཎ-མཱུལཊཱིཀཱ • Pañcapakaraṇa-mūlaṭīkā / ༦. ཛྷཱནསངྐནྟིཀཐཱཝཎྞནཱ • 6. Jhānasaṅkantikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact