Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā)

    ༥. ཛྷཱནསུཏྟཝཎྞནཱ

    5. Jhānasuttavaṇṇanā

    ༣༦. པཉྩམེ ཨནིཙྩཏོཏི ཨིམིནཱ ནིཙྩཔྤཊིཀྑེཔཏོ ཏེསཾ ཨནིཙྩཏམཱཧ། ཏཏོ ཨེཝ ཨུདཡཝཡཝནྟཏོ ཝིཔརིཎཱམཏོ ཏཱཝཀཱལིཀཏོ ཙ ཏེ ཨནིཙྩཱཏི ཛོཏིཏཾ ཧོཏི། ཡཉྷི ནིཙྩཾ ན ཧོཏི, ཏཾ ཨུདཡཝཡཔརིཙྪིནྣཛརཱཡ མརཎེན ཙཱཏི དྭེདྷཱ ཝིཔརིཎཏཾ ཨིཏྟརཀྑཎམེཝ ཙ ཧོཏི། དུཀྑཏོཏི ན སུཁཏོ། ཨིམིནཱ སུཁཔྤཊིཀྑེཔཏོ ཏེསཾ དུཀྑཏམཱཧ། ཏཏོ ཨེཝ ཙ ཨབྷིཎྷཔྤཊིཔཱིལ༹ནཏོ དུཀྑཝཏྠུཏོ ཙ ཏེ དུཀྑཱཏི ཛོཏིཏཾ ཧོཏི། ཨུདཡཝཡཝནྟཏཱཡ ཧི ཏེ ཨབྷིཎྷཔྤཊིཔཱིལ༹ནཏོ ནིརནྟརདུཀྑཏཱཡ དུཀྑསྶེཝ ཙ ཨདྷིཊྛཱནབྷཱུཏོ། པཙྩཡཡཱཔནཱིཡཏཱཡ རོགམཱུལཏཱཡ ཙ རོགཏོ། དུཀྑཏཱསཱུལཡོགཏོ ཀིལེསཱསུཙིཔགྒྷརཏོ ཨུཔྤཱདཛརཱབྷངྒེཧི ཨུདྡྷུམཱཏཔཀྐབྷིཛྫནཏོ ཙ གཎྜཏོ། པཱིལཱ༹ཛནནཏོ ཨནྟོཏུདནཏོ དུནྣཱིཧརཎཏོ ཙ སལླཏོ། ཨཝཌྜྷིཨཱཝཧནཏོ ཨགྷཝཏྠུཏོ ཙ ཨགྷཏོ། ཨསེརིབྷཱཝཛནནཏོ ཨཱབཱདྷཔྤཏིཊྛཱནཏཱཡ ཙ ཨཱབཱདྷཏོ། ཨཝསཝཏྟནཏོ ཨཝིདྷེཡྻཏཱཡ ཙ པརཏོ། བྱཱདྷིཛརཱམརཎེཧི པལུཛྫནཱིཡཏཱཡ པལོཀཏོ། སཱམིནིཝཱསཱིཀཱརཀཝེདཀཨདྷིཊྛཱཡཀཝིརཧཏོ སུཉྙཏོ། ཨཏྟཔྤཊིཀྑེཔཊྛེན ཨནཏྟཏོ། རཱུཔཱདིདྷམྨཱཔི ཡཐཱ ན ཨེཏྠ ཨཏྟཱ ཨཏྠཱིཏི ཨནཏྟཱ, ཨེཝཾ སཡམྤི ཨཏྟཱ ན ཧོནྟཱིཏི ཨནཏྟཱ། ཏེན ཨབྱཱཔཱརཏོ ནིརཱིཧཏོ ཏུཙྪཏོ ཨནཏྟཱཏི དཱིཔིཏཾ ཧོཏི།

    36. Pañcame aniccatoti iminā niccappaṭikkhepato tesaṃ aniccatamāha. Tato eva udayavayavantato vipariṇāmato tāvakālikato ca te aniccāti jotitaṃ hoti. Yañhi niccaṃ na hoti, taṃ udayavayaparicchinnajarāya maraṇena cāti dvedhā vipariṇataṃ ittarakkhaṇameva ca hoti. Dukkhatoti na sukhato. Iminā sukhappaṭikkhepato tesaṃ dukkhatamāha. Tato eva ca abhiṇhappaṭipīḷanato dukkhavatthuto ca te dukkhāti jotitaṃ hoti. Udayavayavantatāya hi te abhiṇhappaṭipīḷanato nirantaradukkhatāya dukkhasseva ca adhiṭṭhānabhūto. Paccayayāpanīyatāya rogamūlatāya ca rogato. Dukkhatāsūlayogato kilesāsucipaggharato uppādajarābhaṅgehi uddhumātapakkabhijjanato ca gaṇḍato. Pīḷājananato antotudanato dunnīharaṇato ca sallato. Avaḍḍhiāvahanato aghavatthuto ca aghato. Aseribhāvajananato ābādhappatiṭṭhānatāya ca ābādhato. Avasavattanato avidheyyatāya ca parato. Byādhijarāmaraṇehi palujjanīyatāya palokato. Sāminivāsīkārakavedakaadhiṭṭhāyakavirahato suññato. Attappaṭikkhepaṭṭhena anattato. Rūpādidhammāpi yathā na ettha attā atthīti anattā, evaṃ sayampi attā na hontīti anattā. Tena abyāpārato nirīhato tucchato anattāti dīpitaṃ hoti.

    ལཀྑཎཏྟཡམེཝ སུཁཱཝབོདྷནཏྠཾ ཨེཀཱདསཧི པདེཧི ཝིབྷཛིཏྭཱ གཧིཏནྟི དསྶེཏུཾ ‘‘ཡསྨཱ ཨནིཙྩཏོ’’ཏིཨཱདི ཝུཏྟཾ། ཨནྟོསམཱཔཏྟིཡནྟི སམཱཔཏྟཱིནཾ སཧཛཱཏཏཱཡ སམཱཔཏྟཱིནཾ ཨབྦྷནྟརེ ཙིཏྟཾ པཊིསཾཧརཏཱིཏི ཏཔྤཊིབདྡྷཚནྡརཱགཱདིཀིལེསཝིཀྑམྦྷནེན ཝིཔསྶནཱཙིཏྟཾ པཊིསཾཧརཏི། ཏེནཱཧ ‘‘མོཙེཏི ཨཔནེཏཱི’’ཏི། སཝནཝསེནཱཏི ‘‘སབྦསངྑཱརསམཐོ’’ཏིཨཱདིནཱ སཝནཝསེན། ཐུཏིཝསེནཱཏི ཏཐེཝ ཐོམནཱཝསེན གུཎཏོ སཾཀིཏྟནཝསེན། པརིཡཏྟིཝསེནཱཏི ཏསྶ དྷམྨསྶ པརིཡཱཔུཎནཝསེན། པཉྙཏྟིཝསེནཱཏི ཏདཏྠསྶ པཉྙཱཔནཝསེན། ཨཱརམྨཎཀརཎཝསེནེཝ ཨུཔསཾཧརཏི མགྒཙིཏྟཾ, ‘‘ཨེཏཾ སནྟ’’ནྟིཨཱདི པན ཨཝདྷཱརཎནིཝཏྟིཏཏྠདསྶནཾ། ཡཐཱ ཝིཔསྶནཱ ‘‘ཨེཏཾ སནྟཾ ཨེཏཾ པཎཱིཏ’’ནྟིཨཱདིནཱ ཨསངྑཏཱཡ དྷཱཏུཡཱ ཙིཏྟཾ ཨུཔསཾཧརཏི, ཨེཝཾ མགྒོ ནིབྦཱནཾ སཙྪིཀིརིཡཱབྷིསམཡཝསེན ཨབྷིསམེནྟོ ཏཏྠ ལབྦྷམཱནེ སབྦེཔི ཝིསེསེ ཨསམྨོཧཏོ པཊིཝིཛ྄ཛྷནྟོ ཏཏྠ ཙིཏྟཾ ཨུཔསཾཧརཏི། ཏེནཱཧ ‘‘ཨིམིནཱ པན ཨཱཀཱརེནཱ’’ཏིཨཱདི།

    Lakkhaṇattayameva sukhāvabodhanatthaṃ ekādasahi padehi vibhajitvā gahitanti dassetuṃ ‘‘yasmā aniccato’’tiādi vuttaṃ. Antosamāpattiyanti samāpattīnaṃ sahajātatāya samāpattīnaṃ abbhantare cittaṃ paṭisaṃharatīti tappaṭibaddhachandarāgādikilesavikkhambhanena vipassanācittaṃ paṭisaṃharati. Tenāha ‘‘moceti apanetī’’ti. Savanavasenāti ‘‘sabbasaṅkhārasamatho’’tiādinā savanavasena. Thutivasenāti tatheva thomanāvasena guṇato saṃkittanavasena. Pariyattivasenāti tassa dhammassa pariyāpuṇanavasena. Paññattivasenāti tadatthassa paññāpanavasena. Ārammaṇakaraṇavaseneva upasaṃharati maggacittaṃ, ‘‘etaṃ santa’’ntiādi pana avadhāraṇanivattitatthadassanaṃ. Yathā vipassanā ‘‘etaṃ santaṃ etaṃ paṇīta’’ntiādinā asaṅkhatāya dhātuyā cittaṃ upasaṃharati, evaṃ maggo nibbānaṃ sacchikiriyābhisamayavasena abhisamento tattha labbhamāne sabbepi visese asammohato paṭivijjhanto tattha cittaṃ upasaṃharati. Tenāha ‘‘iminā pana ākārenā’’tiādi.

    སོ ཏཏྠ ཋིཏོཏི སོ ཨདནྡྷཝིཔསྶཀོ ཡོགཱི ཏཏྠ ཏཱཡ ཨནིཙྩཱདིལཀྑཎཏྟཡཱརམྨཎཱཡ ཝིཔསྶནཱཡ ཋིཏོ། སབྦསོཏི སབྦཏྠ ཏསྶ ཏསྶ མགྒསྶ ཨདྷིགམཱཡ ནིབྦཏྟིཏསམཐཝིཔསྶནཱསུ། ཨསཀྐོནྟོ ཨནཱགཱམཱི ཧོཏཱིཏི ཧེཊྛིམམགྒཱཝཧཱསུ ཨེཝ སམཐཝིཔསྶནཱཡ ཚནྡརཱགཾ པཧཱཡ ཨགྒམགྒཱཝཧཱསུ ནིཀནྟིཾ པརིཡཱདཱཏུཾ ཨསཀྐོནྟོ ཨནཱགཱམིཏཱཡམེཝ སཎྛཱཏི།

    So tattha ṭhitoti so adandhavipassako yogī tattha tāya aniccādilakkhaṇattayārammaṇāya vipassanāya ṭhito. Sabbasoti sabbattha tassa tassa maggassa adhigamāya nibbattitasamathavipassanāsu. Asakkonto anāgāmī hotīti heṭṭhimamaggāvahāsu eva samathavipassanāya chandarāgaṃ pahāya aggamaggāvahāsu nikantiṃ pariyādātuṃ asakkonto anāgāmitāyameva saṇṭhāti.

    སམཏིཀྐནྟཏྟཱཏི སམཐཝསེན ཝིཔསྶནཱཝསེན ཙཱཏི སབྦཐཱཔི རཱུཔསྶ སམཏིཀྐནྟཏྟཱ། ཏེནཱཧ ‘‘ཨཡཾ ཧཱི’’ཏིཨཱདི། ཨནེནཱཏི ཡོགིནཱ། ཏཾ ཨཏིཀྐམྨཱཏི ཨིདཾ ཡོ པཋམཾ པཉྩཝོཀཱརཨེཀཝོཀཱརཔརིཡཱཔནྣེ དྷམྨེ སམྨདེཝ སམྨསིཏྭཱ ཏེ ཝིསྶཛྫེཏྭཱ ཏཏོ ཨརཱུཔསམཱཔཏྟིཾ སམཱཔཛྫིཏྭཱ ཨརཱུཔདྷམྨེ སམྨསཏི, ཏཾ སནྡྷཱཡ ཝུཏྟཾ། ཏེནཱཧ ‘‘ཨིདཱནི ཨརཱུཔཾ སམྨསཏཱི’’ཏི།

    Samatikkantattāti samathavasena vipassanāvasena cāti sabbathāpi rūpassa samatikkantattā. Tenāha ‘‘ayaṃ hī’’tiādi. Anenāti yoginā. Taṃ atikkammāti idaṃ yo paṭhamaṃ pañcavokāraekavokārapariyāpanne dhamme sammadeva sammasitvā te vissajjetvā tato arūpasamāpattiṃ samāpajjitvā arūpadhamme sammasati, taṃ sandhāya vuttaṃ. Tenāha ‘‘idāni arūpaṃ sammasatī’’ti.

    ཛྷཱནསུཏྟཝཎྞནཱ ནིཊྛིཏཱ།

    Jhānasuttavaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya / ༥. ཛྷཱནསུཏྟཾ • 5. Jhānasuttaṃ

    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༥. ཛྷཱནསུཏྟཝཎྞནཱ • 5. Jhānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact