Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ५. जीवकसुत्तं

    5. Jīvakasuttaṃ

    ५१. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति जीवकस्स कोमारभच्‍चस्स अम्बवने। अथ खो जीवको कोमारभच्‍चो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्‍नो खो जीवको कोमारभच्‍चो भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते – ‘समणं गोतमं उद्दिस्स पाणं आरभन्ति 1, तं समणो गोतमो जानं उद्दिस्सकतं 2 मंसं परिभुञ्‍जति पटिच्‍चकम्म’न्ति। ये ते, भन्ते, एवमाहंसु – ‘समणं गोतमं उद्दिस्स पाणं आरभन्ति, तं समणो गोतमो जानं उद्दिस्सकतं मंसं परिभुञ्‍जति पटिच्‍चकम्म’न्ति, कच्‍चि ते, भन्ते, भगवतो वुत्तवादिनो, न च भगवन्तं अभूतेन अब्भाचिक्खन्ति, धम्मस्स चानुधम्मं ब्याकरोन्ति, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छती’’ति?

    51. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati jīvakassa komārabhaccassa ambavane. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante – ‘samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti 3, taṃ samaṇo gotamo jānaṃ uddissakataṃ 4 maṃsaṃ paribhuñjati paṭiccakamma’nti. Ye te, bhante, evamāhaṃsu – ‘samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamma’nti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī’’ti?

    ५२. ‘‘ये ते, जीवक, एवमाहंसु – ‘समणं गोतमं उद्दिस्स पाणं आरभन्ति, तं समणो गोतमो जानं उद्दिस्सकतं मंसं परिभुञ्‍जति पटिच्‍चकम्म’न्ति न मे ते वुत्तवादिनो, अब्भाचिक्खन्ति च मं ते असता अभूतेन। तीहि खो अहं, जीवक, ठानेहि मंसं अपरिभोगन्ति वदामि। दिट्ठं, सुतं, परिसङ्कितं – इमेहि खो अहं, जीवक , तीहि ठानेहि मंसं अपरिभोगन्ति वदामि। तीहि खो अहं, जीवक, ठानेहि मंसं परिभोगन्ति वदामि। अदिट्ठं, असुतं, अपरिसङ्कितं – इमेहि खो अहं, जीवक, तीहि ठानेहि मंसं परिभोगन्ति वदामि।

    52. ‘‘Ye te, jīvaka, evamāhaṃsu – ‘samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamma’nti na me te vuttavādino, abbhācikkhanti ca maṃ te asatā abhūtena. Tīhi kho ahaṃ, jīvaka, ṭhānehi maṃsaṃ aparibhoganti vadāmi. Diṭṭhaṃ, sutaṃ, parisaṅkitaṃ – imehi kho ahaṃ, jīvaka , tīhi ṭhānehi maṃsaṃ aparibhoganti vadāmi. Tīhi kho ahaṃ, jīvaka, ṭhānehi maṃsaṃ paribhoganti vadāmi. Adiṭṭhaṃ, asutaṃ, aparisaṅkitaṃ – imehi kho ahaṃ, jīvaka, tīhi ṭhānehi maṃsaṃ paribhoganti vadāmi.

    ५३. ‘‘इध, जीवक, भिक्खु अञ्‍ञतरं गामं वा निगमं वा उपनिस्साय विहरति। सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति। तमेनं गहपति वा गहपतिपुत्तो वा उपसङ्कमित्वा स्वातनाय भत्तेन निमन्तेति। आकङ्खमानोव 5, जीवक, भिक्खु अधिवासेति । सो तस्सा रत्तिया अच्‍चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन तस्स गहपतिस्स वा गहपतिपुत्तस्स वा निवेसनं तेनुपसङ्कमति; उपसङ्कमित्वा पञ्‍ञत्ते आसने निसीदति। तमेनं सो गहपति वा गहपतिपुत्तो वा पणीतेन पिण्डपातेन परिविसति। तस्स न एवं होति – ‘साधु वत मायं 6 गहपति वा गहपतिपुत्तो वा पणीतेन पिण्डपातेन परिविसेय्याति! अहो वत मायं गहपति वा गहपतिपुत्तो वा आयतिम्पि एवरूपेन पणीतेन पिण्डपातेन परिविसेय्या’ति – एवम्पिस्स न होति। सो तं पिण्डपातं अगथितो 7 अमुच्छितो अनज्झोपन्‍नो 8 आदीनवदस्सावी निस्सरणपञ्‍ञो परिभुञ्‍जति। तं किं मञ्‍ञसि, जीवक , अपि नु सो भिक्खु तस्मिं समये अत्तब्याबाधाय वा चेतेति, परब्याबाधाय वा चेतेति, उभयब्याबाधाय वा चेतेती’’ति?

    53. ‘‘Idha, jīvaka, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamānova 9, jīvaka, bhikkhu adhivāseti . So tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti – ‘sādhu vata māyaṃ 10 gahapati vā gahapatiputto vā paṇītena piṇḍapātena pariviseyyāti! Aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyā’ti – evampissa na hoti. So taṃ piṇḍapātaṃ agathito 11 amucchito anajjhopanno 12 ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṃ kiṃ maññasi, jīvaka , api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti, parabyābādhāya vā ceteti, ubhayabyābādhāya vā cetetī’’ti?

    ‘‘नो हेतं, भन्ते’’।

    ‘‘No hetaṃ, bhante’’.

    ‘‘ननु सो, जीवक, भिक्खु तस्मिं समये अनवज्‍जंयेव आहारं आहारेती’’ति?

    ‘‘Nanu so, jīvaka, bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāretī’’ti?

    ‘‘एवं, भन्ते। सुतं मेतं, भन्ते – ‘ब्रह्मा मेत्ताविहारी’ति। तं मे इदं, भन्ते, भगवा सक्खिदिट्ठो; भगवा हि, भन्ते, मेत्ताविहारी’’ति। ‘‘येन खो, जीवक, रागेन येन दोसेन येन मोहेन ब्यापादवा अस्स सो रागो सो दोसो सो मोहो तथागतस्स पहीनो उच्छिन्‍नमूलो तालावत्थुकतो अनभावंकतो 13 आयतिं अनुप्पादधम्मो। सचे खो ते, जीवक, इदं सन्धाय भासितं अनुजानामि ते एत’’न्ति। ‘‘एतदेव खो पन मे, भन्ते, सन्धाय भासितं’’ 14

    ‘‘Evaṃ, bhante. Sutaṃ metaṃ, bhante – ‘brahmā mettāvihārī’ti. Taṃ me idaṃ, bhante, bhagavā sakkhidiṭṭho; bhagavā hi, bhante, mettāvihārī’’ti. ‘‘Yena kho, jīvaka, rāgena yena dosena yena mohena byāpādavā assa so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato 15 āyatiṃ anuppādadhammo. Sace kho te, jīvaka, idaṃ sandhāya bhāsitaṃ anujānāmi te eta’’nti. ‘‘Etadeva kho pana me, bhante, sandhāya bhāsitaṃ’’ 16.

    ५४. ‘‘इध, जीवक, भिक्खु अञ्‍ञतरं गामं वा निगमं वा उपनिस्साय विहरति। सो करुणासहगतेन चेतसा…पे॰… मुदितासहगतेन चेतसा…पे॰… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति। तमेनं गहपति वा गहपतिपुत्तो वा उपसङ्कमित्वा स्वातनाय भत्तेन निमन्तेति। आकङ्खमानोव, जीवक, भिक्खु अधिवासेति। सो तस्सा रत्तिया अच्‍चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन गहपतिस्स वा गहपतिपुत्तस्स वा निवेसनं तेनुपसङ्कमति; उपसङ्कमित्वा पञ्‍ञत्ते आसने निसीदति। तमेनं सो गहपति वा गहपतिपुत्तो वा पणीतेन पिण्डपातेन परिविसति। तस्स न एवं होति – ‘साधु वत मायं गहपति वा गहपतिपुत्तो वा पणीतेन पिण्डपातेन परिविसेय्याति! अहो वत मायं गहपति वा गहपतिपुत्तो वा आयतिम्पि एवरूपेन पणीतेन पिण्डपातेन परिविसेय्या’ति – एवम्पिस्स न होति। सो तं पिण्डपातं अगथितो अमुच्छितो अनज्झोपन्‍नो आदीनवदस्सावी निस्सरणपञ्‍ञो परिभुञ्‍जति। तं किं मञ्‍ञसि, जीवक, अपि नु सो भिक्खु तस्मिं समये अत्तब्याबाधाय वा चेतेति, परब्याबाधाय वा चेतेति, उभयब्याबाधाय वा चेतेती’’ति?

    54. ‘‘Idha, jīvaka, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamānova, jīvaka, bhikkhu adhivāseti. So tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti – ‘sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena pariviseyyāti! Aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyā’ti – evampissa na hoti. So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṃ kiṃ maññasi, jīvaka, api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti, parabyābādhāya vā ceteti, ubhayabyābādhāya vā cetetī’’ti?

    ‘‘नो हेतं, भन्ते’’।

    ‘‘No hetaṃ, bhante’’.

    ‘‘ननु सो, जीवक, भिक्खु तस्मिं समये अनवज्‍जंयेव आहारं आहारेती’’ति?

    ‘‘Nanu so, jīvaka, bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāretī’’ti?

    ‘‘एवं, भन्ते। सुतं मेतं, भन्ते – ‘ब्रह्मा उपेक्खाविहारी’ति। तं मे इदं, भन्ते, भगवा सक्खिदिट्ठो; भगवा हि, भन्ते, उपेक्खाविहारी’’ति। ‘‘येन खो, जीवक, रागेन येन दोसेन येन मोहेन विहेसवा अस्स अरतिवा अस्स पटिघवा अस्स सो रागो सो दोसो सो मोहो तथागतस्स पहीनो उच्छिन्‍नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो। सचे खो ते, जीवक, इदं सन्धाय भासितं, अनुजानामि ते एत’’न्ति। ‘‘एतदेव खो पन मे, भन्ते, सन्धाय भासितं’’।

    ‘‘Evaṃ, bhante. Sutaṃ metaṃ, bhante – ‘brahmā upekkhāvihārī’ti. Taṃ me idaṃ, bhante, bhagavā sakkhidiṭṭho; bhagavā hi, bhante, upekkhāvihārī’’ti. ‘‘Yena kho, jīvaka, rāgena yena dosena yena mohena vihesavā assa arativā assa paṭighavā assa so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Sace kho te, jīvaka, idaṃ sandhāya bhāsitaṃ, anujānāmi te eta’’nti. ‘‘Etadeva kho pana me, bhante, sandhāya bhāsitaṃ’’.

    ५५. ‘‘यो खो, जीवक, तथागतं वा तथागतसावकं वा उद्दिस्स पाणं आरभति सो पञ्‍चहि ठानेहि बहुं अपुञ्‍ञं पसवति। यम्पि सो, गहपति, एवमाह – ‘गच्छथ, अमुकं नाम पाणं आनेथा’ति, इमिना पठमेन ठानेन बहुं अपुञ्‍ञं पसवति। यम्पि सो पाणो गलप्पवेठकेन 17 आनीयमानो दुक्खं दोमनस्सं पटिसंवेदेति, इमिना दुतियेन ठानेन बहुं अपुञ्‍ञं पसवति। यम्पि सो एवमाह – ‘गच्छथ इमं पाणं आरभथा’ति, इमिना ततियेन ठानेन बहुं अपुञ्‍ञं पसवति। यम्पि सो पाणो आरभियमानो दुक्खं दोमनस्सं पटिसंवेदेति , इमिना चतुत्थेन ठानेन बहुं अपुञ्‍ञं पसवति। यम्पि सो तथागतं वा तथागतसावकं वा अकप्पियेन आसादेति, इमिना पञ्‍चमेन ठानेन बहुं अपुञ्‍ञं पसवति। यो खो, जीवक, तथागतं वा तथागतसावकं वा उद्दिस्स पाणं आरभति सो इमेहि पञ्‍चहि ठानेहि बहुं अपुञ्‍ञं पसवती’’ति।

    55. ‘‘Yo kho, jīvaka, tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so pañcahi ṭhānehi bahuṃ apuññaṃ pasavati. Yampi so, gahapati, evamāha – ‘gacchatha, amukaṃ nāma pāṇaṃ ānethā’ti, iminā paṭhamena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so pāṇo galappaveṭhakena 18 ānīyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti, iminā dutiyena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so evamāha – ‘gacchatha imaṃ pāṇaṃ ārabhathā’ti, iminā tatiyena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so pāṇo ārabhiyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti , iminā catutthena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so tathāgataṃ vā tathāgatasāvakaṃ vā akappiyena āsādeti, iminā pañcamena ṭhānena bahuṃ apuññaṃ pasavati. Yo kho, jīvaka, tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so imehi pañcahi ṭhānehi bahuṃ apuññaṃ pasavatī’’ti.

    एवं वुत्ते, जीवको कोमारभच्‍चो भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! कप्पियं वत, भन्ते, भिक्खू आहारं आहारेन्ति ; अनवज्‍जं वत, भन्ते, भिक्खू आहारं आहारेन्ति। अभिक्‍कन्तं, भन्ते, अभिक्‍कन्तं, भन्ते…पे॰… उपासकं मं भगवा धारेतु अज्‍जतग्गे पाणुपेतं सरणं गत’’न्ति।

    Evaṃ vutte, jīvako komārabhacco bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante! Kappiyaṃ vata, bhante, bhikkhū āhāraṃ āhārenti ; anavajjaṃ vata, bhante, bhikkhū āhāraṃ āhārenti. Abhikkantaṃ, bhante, abhikkantaṃ, bhante…pe… upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

    जीवकसुत्तं निट्ठितं पञ्‍चमं।

    Jīvakasuttaṃ niṭṭhitaṃ pañcamaṃ.







    Footnotes:
    1. आरम्भन्ति (क॰)
    2. उद्दिस्सकटं (सी॰ पी॰)
    3. ārambhanti (ka.)
    4. uddissakaṭaṃ (sī. pī.)
    5. आकङ्खमानो (स्या॰ कं॰)
    6. मं + अयं = मायं
    7. अगधितो (स्या॰ कं॰ क॰)
    8. अनज्झापन्‍नो (स्या॰ कं॰ क॰)
    9. ākaṅkhamāno (syā. kaṃ.)
    10. maṃ + ayaṃ = māyaṃ
    11. agadhito (syā. kaṃ. ka.)
    12. anajjhāpanno (syā. kaṃ. ka.)
    13. अनभावकतो (सी॰ पी॰), अनभावंगतो (स्या॰ कं॰)
    14. भासितन्ति (स्या॰)
    15. anabhāvakato (sī. pī.), anabhāvaṃgato (syā. kaṃ.)
    16. bhāsitanti (syā.)
    17. गलप्पवेधकेन (बहूसु)
    18. galappavedhakena (bahūsu)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ५. जीवकसुत्तवण्णना • 5. Jīvakasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ५. जीवकसुत्तवण्णना • 5. Jīvakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact