Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ५. जीवकसुत्तवण्णना

    5. Jīvakasuttavaṇṇanā

    ५१. एवं मे सुतन्ति जीवकसुत्तं। तत्थ जीवकस्स कोमारभच्‍चस्स अम्बवनेति एत्थ जीवतीति जीवको। कुमारेन भतोति कोमारभच्‍चो। यथाह ‘‘किं एतं भणे काकेहि सम्परिकिण्णन्ति? दारको देवाति। जीवति भणेति? जीवति देवाति। तेन हि भणे तं दारकं अम्हाकं अन्तेपुरं नेत्वा धातीनं देथ पोसेतुन्ति। तस्स जीवतीति जीवकोति नामं अकंसु, कुमारेन पोसापितोति कोमारभच्‍चोति नामं अकंसू’’ति (महाव॰ ३२८)। अयमेत्थ सङ्खेपो। वित्थारेन पन जीवकवत्थु खन्धके आगतमेव। विनिच्छयकथापिस्स समन्तपासादिकाय विनयट्ठकथाय वुत्ता।

    51.Evaṃme sutanti jīvakasuttaṃ. Tattha jīvakassa komārabhaccassa ambavaneti ettha jīvatīti jīvako. Kumārena bhatoti komārabhacco. Yathāha ‘‘kiṃ etaṃ bhaṇe kākehi samparikiṇṇanti? Dārako devāti. Jīvati bhaṇeti? Jīvati devāti. Tena hi bhaṇe taṃ dārakaṃ amhākaṃ antepuraṃ netvā dhātīnaṃ detha posetunti. Tassa jīvatīti jīvakoti nāmaṃ akaṃsu, kumārena posāpitoti komārabhaccoti nāmaṃ akaṃsū’’ti (mahāva. 328). Ayamettha saṅkhepo. Vitthārena pana jīvakavatthu khandhake āgatameva. Vinicchayakathāpissa samantapāsādikāya vinayaṭṭhakathāya vuttā.

    अयं पन जीवको एकस्मिं समये भगवतो दोसाभिसन्‍नं कायं विरेचेत्वा सीवेय्यकं दुस्सयुगं दत्वा वत्थानुमोदनपरियोसाने सोतापत्तिफले पतिट्ठाय चिन्तेसि – ‘‘मया दिवसस्स द्वत्तिक्खत्तुं बुद्धुपट्ठानं गन्तब्बं, इदञ्‍च वेळुवनं अतिदूरे, मय्हं उय्यानं अम्बवनं आसन्‍नतरं, यंनूनाहमेत्थ भगवतो विहारं कारेय्य’’न्ति। सो तस्मिं अम्बवने रत्तिट्ठानदिवाट्ठानलेणकुटिमण्डपादीनि सम्पादेत्वा भगवतो अनुच्छविकं गन्धकुटिं कारेत्वा अम्बवनं अट्ठारसहत्थुब्बेधेन तम्बपट्टवण्णेन पाकारेन परिक्खिपापेत्वा बुद्धप्पमुखं भिक्खुसङ्घं चीवरभत्तेन सन्तप्पेत्वा दक्खिणोदकं पातेत्वा विहारं निय्यातेसि। तं सन्धाय वुत्तं – ‘‘जीवकस्स कोमारभच्‍चस्स अम्बवने’’ति।

    Ayaṃ pana jīvako ekasmiṃ samaye bhagavato dosābhisannaṃ kāyaṃ virecetvā sīveyyakaṃ dussayugaṃ datvā vatthānumodanapariyosāne sotāpattiphale patiṭṭhāya cintesi – ‘‘mayā divasassa dvattikkhattuṃ buddhupaṭṭhānaṃ gantabbaṃ, idañca veḷuvanaṃ atidūre, mayhaṃ uyyānaṃ ambavanaṃ āsannataraṃ, yaṃnūnāhamettha bhagavato vihāraṃ kāreyya’’nti. So tasmiṃ ambavane rattiṭṭhānadivāṭṭhānaleṇakuṭimaṇḍapādīni sampādetvā bhagavato anucchavikaṃ gandhakuṭiṃ kāretvā ambavanaṃ aṭṭhārasahatthubbedhena tambapaṭṭavaṇṇena pākārena parikkhipāpetvā buddhappamukhaṃ bhikkhusaṅghaṃ cīvarabhattena santappetvā dakkhiṇodakaṃ pātetvā vihāraṃ niyyātesi. Taṃ sandhāya vuttaṃ – ‘‘jīvakassa komārabhaccassa ambavane’’ti.

    आरभन्तीति घातेन्ति। उद्दिस्सकतन्ति उद्दिसित्वा कतं। पटिच्‍चकम्मन्ति अत्तानं पटिच्‍च कतं। अथ वा पटिच्‍चकम्मन्ति निमित्तकम्मस्सेतं अधिवचनं, तं पटिच्‍च कम्ममेत्थ अत्थीति मंसं ‘‘पटिच्‍चकम्म’’न्ति वुत्तं होति यो एवरूपं मंसं परिभुञ्‍जति, सोपि तस्स कम्मस्स दायादो होति, वधकस्स विय तस्सापि पाणघातकम्मं होतीति तेसं लद्धि। धम्मस्स चानुधम्मं ब्याकरोन्तीति भगवता वुत्तकारणस्स अनुकारणं कथेन्ति। एत्थ च कारणं नाम तिकोटिपरिसुद्धमच्छमंसपरिभोगो, अनुकारणं नाम महाजनस्स तथा ब्याकरणं। यस्मा पन भगवा उद्दिस्सकतं न परिभुञ्‍जति, तस्मा नेव तं कारणं होति, न तित्थियानं तथा ब्याकरणं अनुकारणं। सहधम्मिको वादानुवादोति परेहि वुत्तकारणेन सकारणो हुत्वा तुम्हाकं वादो वा अनुवादो वा विञ्‍ञूहि गरहितब्बकारणं कोचि अप्पमत्तकोपि किं न आगच्छति । इदं वुत्तं होति – ‘‘किं सब्बाकारेनपि तुम्हाकं वादे गारय्हं कारणं नत्थी’’ति। अब्भाचिक्खन्तीति अभिभवित्वा आचिक्खन्ति।

    Ārabhantīti ghātenti. Uddissakatanti uddisitvā kataṃ. Paṭiccakammanti attānaṃ paṭicca kataṃ. Atha vā paṭiccakammanti nimittakammassetaṃ adhivacanaṃ, taṃ paṭicca kammamettha atthīti maṃsaṃ ‘‘paṭiccakamma’’nti vuttaṃ hoti yo evarūpaṃ maṃsaṃ paribhuñjati, sopi tassa kammassa dāyādo hoti, vadhakassa viya tassāpi pāṇaghātakammaṃ hotīti tesaṃ laddhi. Dhammassa cānudhammaṃ byākarontīti bhagavatā vuttakāraṇassa anukāraṇaṃ kathenti. Ettha ca kāraṇaṃ nāma tikoṭiparisuddhamacchamaṃsaparibhogo, anukāraṇaṃ nāma mahājanassa tathā byākaraṇaṃ. Yasmā pana bhagavā uddissakataṃ na paribhuñjati, tasmā neva taṃ kāraṇaṃ hoti, na titthiyānaṃ tathā byākaraṇaṃ anukāraṇaṃ. Sahadhammiko vādānuvādoti parehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā anuvādo vā viññūhi garahitabbakāraṇaṃ koci appamattakopi kiṃ na āgacchati . Idaṃ vuttaṃ hoti – ‘‘kiṃ sabbākārenapi tumhākaṃ vāde gārayhaṃ kāraṇaṃ natthī’’ti. Abbhācikkhantīti abhibhavitvā ācikkhanti.

    ५२. ठानेहीति कारणेहि। दिट्ठादीसु दिट्ठं नाम भिक्खूनं अत्थाय मिगमच्छे वधित्वा गय्हमानं दिट्ठं। सुतं नाम भिक्खूनं अत्थाय मिगमच्छे वधित्वा गहितन्ति सुतं। परिसङ्कितं नाम दिट्ठपरिसङ्कितं सुतपरिसङ्कितं तदुभयविमुत्तपरिसङ्कितन्ति तिविधं होति।

    52.Ṭhānehīti kāraṇehi. Diṭṭhādīsu diṭṭhaṃ nāma bhikkhūnaṃ atthāya migamacche vadhitvā gayhamānaṃ diṭṭhaṃ. Sutaṃ nāma bhikkhūnaṃ atthāya migamacche vadhitvā gahitanti sutaṃ. Parisaṅkitaṃ nāma diṭṭhaparisaṅkitaṃ sutaparisaṅkitaṃ tadubhayavimuttaparisaṅkitanti tividhaṃ hoti.

    तत्रायं सब्बसङ्गाहकविनिच्छयो – इध भिक्खू पस्सन्ति मनुस्से जालवागुरादिहत्थे गामतो वा निक्खमन्ते अरञ्‍ञे वा विचरन्ते। दुतियदिवसे च नेसं तं गामं पिण्डाय पविट्ठानं समच्छमंसं पिण्डपातं अभिहरन्ति। ते तेन दिट्ठेन परिसङ्कन्ति ‘‘भिक्खूनं नु खो अत्थाय कत’’न्ति, इदं दिट्ठपरिसङ्कितं नाम, एतं गहेतुं न वट्टति। यं एवं अपरिसङ्कितं, तं वट्टति। सचे पन ते मनुस्सा ‘‘कस्मा, भन्ते, न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं, भन्ते, भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कत’’न्ति वदन्ति, कप्पति।

    Tatrāyaṃ sabbasaṅgāhakavinicchayo – idha bhikkhū passanti manusse jālavāgurādihatthe gāmato vā nikkhamante araññe vā vicarante. Dutiyadivase ca nesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti. Te tena diṭṭhena parisaṅkanti ‘‘bhikkhūnaṃ nu kho atthāya kata’’nti, idaṃ diṭṭhaparisaṅkitaṃ nāma, etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati. Sace pana te manussā ‘‘kasmā, bhante, na gaṇhathā’’ti pucchitvā tamatthaṃ sutvā ‘‘nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā kata’’nti vadanti, kappati.

    न हेव खो भिक्खू पस्सन्ति, अपिच सुणन्ति ‘‘मनुस्सा किर जालवागुरादिहत्था गामतो वा निक्खमन्ति अरञ्‍ञे वा विचरन्ती’’ति। दुतियदिवसे च नेसं तं गामं पिण्डाय पविट्ठानं समच्छमंसं पिण्डपातं अभिहरन्ति। ते तेन सुतेन परिसङ्कन्ति ‘‘भिक्खूनं नु खो अत्थाय कत’’न्ति, इदं सुतपरिसङ्कितं नाम, एतं गहेतुं न वट्टति। यं एवं अपरिसङ्कितं, तं वट्टति। सचे पन ते मनुस्सा ‘‘कस्मा, भन्ते, न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं, भन्ते, भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कत’’न्ति वदन्ति, कप्पति।

    Na heva kho bhikkhū passanti, apica suṇanti ‘‘manussā kira jālavāgurādihatthā gāmato vā nikkhamanti araññe vā vicarantī’’ti. Dutiyadivase ca nesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti. Te tena sutena parisaṅkanti ‘‘bhikkhūnaṃ nu kho atthāya kata’’nti, idaṃ sutaparisaṅkitaṃ nāma, etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati. Sace pana te manussā ‘‘kasmā, bhante, na gaṇhathā’’ti pucchitvā tamatthaṃ sutvā ‘‘nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā kata’’nti vadanti, kappati.

    न हेव खो पन पस्सन्ति न सुणन्ति, अपिच तेसं गामं पिण्डाय पविट्ठानं पत्तं गहेत्वा समच्छमंसं पिण्डपातं अभिसङ्खरित्वा अभिहरन्ति। ते परिसङ्कन्ति ‘‘भिक्खूनं नु खो अत्थाय कत’’न्ति, इदं तदुभयविमुत्तपरिसङ्कितं नाम। एतम्पि गहेतुं न वट्टति। यं एवं अपरिसङ्कितं, तं वट्टति । सचे पन ते मनुस्सा ‘‘कस्मा, भन्ते, न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं, भन्ते, भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कतं, पवत्तमंसं वा कतं, कप्पियमेव लभित्वा भिक्खूनं अत्थाय सम्पादित’’न्ति वदन्ति, कप्पति।

    Na heva kho pana passanti na suṇanti, apica tesaṃ gāmaṃ piṇḍāya paviṭṭhānaṃ pattaṃ gahetvā samacchamaṃsaṃ piṇḍapātaṃ abhisaṅkharitvā abhiharanti. Te parisaṅkanti ‘‘bhikkhūnaṃ nu kho atthāya kata’’nti, idaṃ tadubhayavimuttaparisaṅkitaṃ nāma. Etampi gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati . Sace pana te manussā ‘‘kasmā, bhante, na gaṇhathā’’ti pucchitvā tamatthaṃ sutvā ‘‘nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā kataṃ, pavattamaṃsaṃ vā kataṃ, kappiyameva labhitvā bhikkhūnaṃ atthāya sampādita’’nti vadanti, kappati.

    मतानं पेतकिच्‍चत्थाय मङ्गलादीनं वा अत्थाय कतेपि एसेव नयो। यं यञ्हि भिक्खूनंयेव अत्थाय अकतं, यत्थ च निब्बेमतिका होन्ति, तं सब्बं कप्पति। सचे पन एकस्मिं विहारे भिक्खू उद्दिस्स कतं होति, ते च अत्तनो अत्थाय कतभावं न जानन्ति, अञ्‍ञे जानन्ति। ये जानन्ति, तेसं न वट्टति, इतरेसं वट्टति। अञ्‍ञे न जानन्ति, तेयेव जानन्ति, तेसंयेव न वट्टति, अञ्‍ञेसं वट्टति। तेपि ‘‘अम्हाकं अत्थाय कतं’’ति जानन्ति अञ्‍ञेपि ‘‘एतेसं अत्थाय कत’’न्ति जानन्ति, सब्बेसम्पि तं न वट्टति। सब्बे न जानन्ति, सब्बेसं वट्टति। पञ्‍चसु हि सहधम्मिकेसु यस्स कस्सचि वा अत्थाय उद्दिस्स कतं सब्बेसं न कप्पति।

    Matānaṃ petakiccatthāya maṅgalādīnaṃ vā atthāya katepi eseva nayo. Yaṃ yañhi bhikkhūnaṃyeva atthāya akataṃ, yattha ca nibbematikā honti, taṃ sabbaṃ kappati. Sace pana ekasmiṃ vihāre bhikkhū uddissa kataṃ hoti, te ca attano atthāya katabhāvaṃ na jānanti, aññe jānanti. Ye jānanti, tesaṃ na vaṭṭati, itaresaṃ vaṭṭati. Aññe na jānanti, teyeva jānanti, tesaṃyeva na vaṭṭati, aññesaṃ vaṭṭati. Tepi ‘‘amhākaṃ atthāya kataṃ’’ti jānanti aññepi ‘‘etesaṃ atthāya kata’’nti jānanti, sabbesampi taṃ na vaṭṭati. Sabbe na jānanti, sabbesaṃ vaṭṭati. Pañcasu hi sahadhammikesu yassa kassaci vā atthāya uddissa kataṃ sabbesaṃ na kappati.

    सचे पन कोचि एकं भिक्खुं उद्दिस्स पाणं वधित्वा तस्स पत्तं पूरेत्वा देति, सो चे अत्तनो अत्थाय कतभावं जानंयेव गहेत्वा अञ्‍ञस्स भिक्खुनो देति, सो तस्स सद्धाय परिभुञ्‍जति। कस्सापत्तीति? द्विन्‍नम्पि अनापत्ति। यञ्हि उद्दिस्स कतं, तस्स अभुत्तताय अनापत्ति, इतरस्स अजाननताय। कप्पियमंसस्स हि पटिग्गहणे आपत्ति नत्थि। उद्दिस्सकतञ्‍च अजानित्वा भुत्तस्स पच्छा ञत्वा आपत्तिदेसनाकिच्‍चं नाम नत्थि। अकप्पियमंसं पन अजानित्वा भुत्तेन पच्छा ञत्वापि आपत्ति देसेतब्बा। उद्दिस्सकतञ्हि ञत्वा भुञ्‍जतोव आपत्ति, अकप्पियमंसं अजानित्वा भुत्तस्सापि आपत्तियेव। तस्मा आपत्तिभीरुकेन रूपं सल्‍लक्खेन्तेनापि पुच्छित्वाव मंसं पटिग्गहेतब्बं, परिभोगकाले पुच्छित्वा परिभुञ्‍जिस्सामीति वा गहेत्वा पुच्छित्वाव परिभुञ्‍जितब्बं। कस्मा? दुविञ्‍ञेय्यत्ता। अच्छमंसञ्हि सूकरमंससदिसं होति, दीपिमंसादीनि च मिगमंससदिसानि, तस्मा पुच्छित्वा गहणमेव वट्टतीति वदन्ति।

    Sace pana koci ekaṃ bhikkhuṃ uddissa pāṇaṃ vadhitvā tassa pattaṃ pūretvā deti, so ce attano atthāya katabhāvaṃ jānaṃyeva gahetvā aññassa bhikkhuno deti, so tassa saddhāya paribhuñjati. Kassāpattīti? Dvinnampi anāpatti. Yañhi uddissa kataṃ, tassa abhuttatāya anāpatti, itarassa ajānanatāya. Kappiyamaṃsassa hi paṭiggahaṇe āpatti natthi. Uddissakatañca ajānitvā bhuttassa pacchā ñatvā āpattidesanākiccaṃ nāma natthi. Akappiyamaṃsaṃ pana ajānitvā bhuttena pacchā ñatvāpi āpatti desetabbā. Uddissakatañhi ñatvā bhuñjatova āpatti, akappiyamaṃsaṃ ajānitvā bhuttassāpi āpattiyeva. Tasmā āpattibhīrukena rūpaṃ sallakkhentenāpi pucchitvāva maṃsaṃ paṭiggahetabbaṃ, paribhogakāle pucchitvā paribhuñjissāmīti vā gahetvā pucchitvāva paribhuñjitabbaṃ. Kasmā? Duviññeyyattā. Acchamaṃsañhi sūkaramaṃsasadisaṃ hoti, dīpimaṃsādīni ca migamaṃsasadisāni, tasmā pucchitvā gahaṇameva vaṭṭatīti vadanti.

    अदिट्ठन्ति भिक्खूनं अत्थाय वधित्वा गय्हमानं अदिट्ठं। असुतन्ति भिक्खूनं अत्थाय वधित्वा गहितन्ति असुतं। अपरिसङ्कितन्ति दिट्ठपरिसङ्कितादिवसेन अपरिसङ्कितं। परिभोगन्ति वदामीति इमेहि तीहि कारणेहि परिसुद्धं तिकोटिपरिसुद्धं नाम होति, तस्स परिभोगो अरञ्‍ञे जातसूपेय्यसाकपरिभोगसदिसो होति, तथारूपं परिभुञ्‍जन्तस्स मेत्ताविहारिस्स भिक्खुनो दोसो वा वज्‍जं वा नत्थि, तस्मा तं परिभुञ्‍जितब्बन्ति वदामीति अत्थो।

    Adiṭṭhanti bhikkhūnaṃ atthāya vadhitvā gayhamānaṃ adiṭṭhaṃ. Asutanti bhikkhūnaṃ atthāya vadhitvā gahitanti asutaṃ. Aparisaṅkitanti diṭṭhaparisaṅkitādivasena aparisaṅkitaṃ. Paribhoganti vadāmīti imehi tīhi kāraṇehi parisuddhaṃ tikoṭiparisuddhaṃ nāma hoti, tassa paribhogo araññe jātasūpeyyasākaparibhogasadiso hoti, tathārūpaṃ paribhuñjantassa mettāvihārissa bhikkhuno doso vā vajjaṃ vā natthi, tasmā taṃ paribhuñjitabbanti vadāmīti attho.

    ५३. इदानि तादिसस्स परिभोगे मेत्ताविहारिनोपि अनवज्‍जतं दस्सेतुं इध, जीवक, भिक्खूतिआदिमाह। तत्थ किञ्‍चापि अनियमेत्वा भिक्खूति वुत्तं, अथ खो अत्तानमेव सन्धाय एतं वुत्तन्ति वेदितब्बं। भगवता हि महावच्छगोत्तसुत्ते, चङ्कीसुत्ते, इमस्मिं सुत्तेति तीसु ठानेसु अत्तानंयेव सन्धाय देसना कता। पणीतेन पिण्डपातेनाति हेट्ठा अनङ्गणसुत्ते यो कोचि महग्घो पिण्डपातो पणीतपिण्डपातोति अधिप्पेतो, इध पन मंसूपसेचनोव अधिप्पेतो। अगथितोति तण्हाय अगथितो। अमुच्छितोति तण्हामुच्छनाय अमुच्छितो। अनज्झोपन्‍नोति न अधिओपन्‍नो, सब्बं आलुम्पित्वा एकप्पहारेनेव गिलितुकामो काको विय न होतीति अत्थो। आदीनवदस्सावीति एकरत्तिवासेन उदरपटलं पविसित्वा नवहि वणमुखेहि निक्खमिस्सतीतिआदिना नयेन आदीनवं पस्सन्तो। निस्सरणपञ्‍ञो परिभुञ्‍जतीति इदमत्थमाहारपरिभोगोति पञ्‍ञाय परिच्छिन्दित्वा परिभुञ्‍जति। अत्तब्याबाधाय वा चेतेतीति अत्तदुक्खाय वा चितेति। सुतमेतन्ति सुतं मया एतं पुब्बे, एतं मय्हं सवनमत्तमेवाति दस्सेति। सचे खो ते, जीवक, इदं सन्धाय भासितन्ति, जीवक, महाब्रह्मुना विक्खम्भनप्पहानेन ब्यापादादयो पहीना, तेन सो मेत्ताविहारी मय्हं समुच्छेदप्पहानेन, सचे ते इदं सन्धाय भासितं, एवं सन्ते तव इदं वचनं अनुजानामीति अत्थो। सो सम्पटिच्छि।

    53. Idāni tādisassa paribhoge mettāvihārinopi anavajjataṃ dassetuṃ idha, jīvaka, bhikkhūtiādimāha. Tattha kiñcāpi aniyametvā bhikkhūti vuttaṃ, atha kho attānameva sandhāya etaṃ vuttanti veditabbaṃ. Bhagavatā hi mahāvacchagottasutte, caṅkīsutte, imasmiṃ sutteti tīsu ṭhānesu attānaṃyeva sandhāya desanā katā. Paṇītenapiṇḍapātenāti heṭṭhā anaṅgaṇasutte yo koci mahaggho piṇḍapāto paṇītapiṇḍapātoti adhippeto, idha pana maṃsūpasecanova adhippeto. Agathitoti taṇhāya agathito. Amucchitoti taṇhāmucchanāya amucchito. Anajjhopannoti na adhiopanno, sabbaṃ ālumpitvā ekappahāreneva gilitukāmo kāko viya na hotīti attho. Ādīnavadassāvīti ekarattivāsena udarapaṭalaṃ pavisitvā navahi vaṇamukhehi nikkhamissatītiādinā nayena ādīnavaṃ passanto. Nissaraṇapañño paribhuñjatīti idamatthamāhāraparibhogoti paññāya paricchinditvā paribhuñjati. Attabyābādhāya vā cetetīti attadukkhāya vā citeti. Sutametanti sutaṃ mayā etaṃ pubbe, etaṃ mayhaṃ savanamattamevāti dasseti. Sace kho te, jīvaka, idaṃ sandhāya bhāsitanti, jīvaka, mahābrahmunā vikkhambhanappahānena byāpādādayo pahīnā, tena so mettāvihārī mayhaṃ samucchedappahānena, sace te idaṃ sandhāya bhāsitaṃ, evaṃ sante tava idaṃ vacanaṃ anujānāmīti attho. So sampaṭicchi.

    ५४. अथस्स भगवा सेसब्रह्मविहारवसेनापि उत्तरि देसनं वड्ढेन्तो ‘‘इध, जीवक, भिक्खू’’तिआदिमाह। तं उत्तानत्थमेव।

    54. Athassa bhagavā sesabrahmavihāravasenāpi uttari desanaṃ vaḍḍhento ‘‘idha, jīvaka, bhikkhū’’tiādimāha. Taṃ uttānatthameva.

    ५५. यो खो जीवकाति अयं पाटिएक्‍को अनुसन्धि। इमस्मिञ्हि ठाने भगवा द्वारं थकेति, सत्तानुद्दयं दस्सेति। सचे हि कस्सचि एवमस्स ‘‘एकं रसपिण्डपातं दत्वा कप्पसतसहस्सं सग्गसम्पत्तिं पटिलभन्ति, यंकिञ्‍चि कत्वा परं मारेत्वापि रसपिण्डपातोव दातब्बो’’ति, तं पटिसेधेन्तो ‘‘यो खो, जीवक, तथागतं वा’’तिआदिमाह।

    55.Yokho jīvakāti ayaṃ pāṭiekko anusandhi. Imasmiñhi ṭhāne bhagavā dvāraṃ thaketi, sattānuddayaṃ dasseti. Sace hi kassaci evamassa ‘‘ekaṃ rasapiṇḍapātaṃ datvā kappasatasahassaṃ saggasampattiṃ paṭilabhanti, yaṃkiñci katvā paraṃ māretvāpi rasapiṇḍapātova dātabbo’’ti, taṃ paṭisedhento ‘‘yo kho, jīvaka, tathāgataṃ vā’’tiādimāha.

    तत्थ इमिना पठमेन ठानेनाति इमिना आणत्तिमत्तेनेव ताव पठमेन कारणेन। गलप्पवेधकेनाति योत्तेन गले बन्धित्वा कड्ढितो गलेन पवेधेन्तेन। आरभियमानोति मारियमानो। अकप्पियेन आसादेतीति अच्छमंसं सूकरमंसन्ति, दीपिमंसं वा मिगमंसन्ति खादापेत्वा – ‘‘त्वं किं समणो नाम, अकप्पियमंसं ते खादित’’न्ति घट्टेति। ये पन दुब्भिक्खादीसु वा ब्याधिनिग्गहणत्थं वा ‘‘अच्छमंसं नाम सूकरमंससदिसं, दीपिमंसं मिगमंससदिस’’न्ति जानन्ता ‘‘सूकरमंसं इदं, मिगमंसं इद’’न्ति वत्वा हितज्झासयेन खादापेन्ति, न ते सन्धायेतं वुत्तं। तेसञ्हि बहुपुञ्‍ञमेव होति। एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्‍च भिक्खुसङ्घञ्‍चाति अयं आगतफलो विञ्‍ञातसासनो दिट्ठसच्‍चो अरियसावको। इमं पन धम्मदेसनं ओगाहन्तो पसादं उप्पादेत्वा धम्मकथाय थुतिं करोन्तो एवमाह। सेसं सब्बत्थ उत्तानमेवाति।

    Tattha iminā paṭhamena ṭhānenāti iminā āṇattimatteneva tāva paṭhamena kāraṇena. Galappavedhakenāti yottena gale bandhitvā kaḍḍhito galena pavedhentena. Ārabhiyamānoti māriyamāno. Akappiyena āsādetīti acchamaṃsaṃ sūkaramaṃsanti, dīpimaṃsaṃ vā migamaṃsanti khādāpetvā – ‘‘tvaṃ kiṃ samaṇo nāma, akappiyamaṃsaṃ te khādita’’nti ghaṭṭeti. Ye pana dubbhikkhādīsu vā byādhiniggahaṇatthaṃ vā ‘‘acchamaṃsaṃ nāma sūkaramaṃsasadisaṃ, dīpimaṃsaṃ migamaṃsasadisa’’nti jānantā ‘‘sūkaramaṃsaṃ idaṃ, migamaṃsaṃ ida’’nti vatvā hitajjhāsayena khādāpenti, na te sandhāyetaṃ vuttaṃ. Tesañhi bahupuññameva hoti. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañcāti ayaṃ āgataphalo viññātasāsano diṭṭhasacco ariyasāvako. Imaṃ pana dhammadesanaṃ ogāhanto pasādaṃ uppādetvā dhammakathāya thutiṃ karonto evamāha. Sesaṃ sabbattha uttānamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    जीवकसुत्तवण्णना निट्ठिता।

    Jīvakasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ५. जीवकसुत्तं • 5. Jīvakasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ५. जीवकसुत्तवण्णना • 5. Jīvakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact