Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. जोतिदासत्थेरगाथावण्णना

    2. Jotidāsattheragāthāvaṇṇanā

    ये खो तेति आयस्मतो जोतिदासत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सत्थारं पिण्डाय गच्छन्तं दिस्वा पसन्‍नचित्तो कासुमारिकफलं अदासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे पादियत्थजनपदे विभवसम्पन्‍नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, जोतिदासोतिस्स नामं अहोसि। सो विञ्‍ञुतं पत्वा घरमावसन्तो एकदिवसं महाकस्सपत्थेरं अत्तनो गामे पिण्डाय चरन्तं दिस्वा पसन्‍नचित्तो भोजेत्वा थेरस्स सन्तिके धम्मं सुत्वा अत्तनो गामसमीपे पब्बते महन्तं विहारं कारेत्वा थेरं तत्थ वासेत्वा चतूहि पच्‍चयेहि उपट्ठहन्तो थेरस्स धम्मदेसनाय पटिलद्धसंवेगो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.५१-५६) –

    Ye kho teti āyasmato jotidāsattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya gacchantaṃ disvā pasannacitto kāsumārikaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde pādiyatthajanapade vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, jotidāsotissa nāmaṃ ahosi. So viññutaṃ patvā gharamāvasanto ekadivasaṃ mahākassapattheraṃ attano gāme piṇḍāya carantaṃ disvā pasannacitto bhojetvā therassa santike dhammaṃ sutvā attano gāmasamīpe pabbate mahantaṃ vihāraṃ kāretvā theraṃ tattha vāsetvā catūhi paccayehi upaṭṭhahanto therassa dhammadesanāya paṭiladdhasaṃvego pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.51.51-56) –

    ‘‘कणिकारंव जोतन्तं, निसिन्‍नं पब्बतन्तरे।

    ‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

    अद्दसं विरजं बुद्धं, लोकजेट्ठं नरासभं॥

    Addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.

    ‘‘पसन्‍नचित्तो सुमनो, सिरे कत्वान अञ्‍जलिं।

    ‘‘Pasannacitto sumano, sire katvāna añjaliṃ;

    कासुमारिकमादाय, बुद्धसेट्ठस्सदासहं॥

    Kāsumārikamādāya, buddhaseṭṭhassadāsahaṃ.

    ‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा।

    ‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

    दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    छळभिञ्‍ञो पन हुत्वा तीणि पिटकानि उग्गहेत्वा विसेसतो विनयपिटके सुकुसलभावं पत्वा दसवस्सिको परिसुपट्ठाको च हुत्वा बहूहि भिक्खूहि सद्धिं भगवन्तं वन्दितुं सावत्थिं गच्छन्तो अन्तरामग्गे अद्धानपरिस्समविनोदनत्थं तित्थियानं आरामं पविसित्वा एकमन्तं निसिन्‍नो एकं पञ्‍चतपं तपन्तं ब्राह्मणं दिस्वा, ‘‘किं, ब्राह्मण, अञ्‍ञस्मिं तपनीये अञ्‍ञं तपती’’ति आह। तं सुत्वा ब्राह्मणो कुपितो, ‘‘भो, मुण्डक, किं अञ्‍ञं तपनीय’’न्ति आह। थेरो तस्स –

    Chaḷabhiñño pana hutvā tīṇi piṭakāni uggahetvā visesato vinayapiṭake sukusalabhāvaṃ patvā dasavassiko parisupaṭṭhāko ca hutvā bahūhi bhikkhūhi saddhiṃ bhagavantaṃ vandituṃ sāvatthiṃ gacchanto antarāmagge addhānaparissamavinodanatthaṃ titthiyānaṃ ārāmaṃ pavisitvā ekamantaṃ nisinno ekaṃ pañcatapaṃ tapantaṃ brāhmaṇaṃ disvā, ‘‘kiṃ, brāhmaṇa, aññasmiṃ tapanīye aññaṃ tapatī’’ti āha. Taṃ sutvā brāhmaṇo kupito, ‘‘bho, muṇḍaka, kiṃ aññaṃ tapanīya’’nti āha. Thero tassa –

    ‘‘कोपो च इस्सा परहेठना च, मानो च सारम्भमदो पमादो।

    ‘‘Kopo ca issā paraheṭhanā ca, māno ca sārambhamado pamādo;

    तण्हा अविज्‍जा भवसङ्गती च, ते तप्पनीया न हि रूपखन्धो’’ति॥ –

    Taṇhā avijjā bhavasaṅgatī ca, te tappanīyā na hi rūpakhandho’’ti. –

    गाथाय धम्मं देसेसि। तं सुत्वा सो ब्राह्मणो तस्मिं तित्थियारामे सब्बे अञ्‍ञतित्थिया च थेरस्स सन्तिके पब्बजिंसु। थेरो तेहि सद्धिं सावत्थिं गन्त्वा भगवन्तं वन्दित्वा कतिपाहं तत्थ वसित्वा अत्तनो जातिभूमिंयेव गतो दस्सनत्थं उपगतेसु ञातकेसु नानालद्धिके यञ्‍ञसुद्धिके ओवदन्तो –

    Gāthāya dhammaṃ desesi. Taṃ sutvā so brāhmaṇo tasmiṃ titthiyārāme sabbe aññatitthiyā ca therassa santike pabbajiṃsu. Thero tehi saddhiṃ sāvatthiṃ gantvā bhagavantaṃ vanditvā katipāhaṃ tattha vasitvā attano jātibhūmiṃyeva gato dassanatthaṃ upagatesu ñātakesu nānāladdhike yaññasuddhike ovadanto –

    १४३.

    143.

    ‘‘ये खो ते वेठमिस्सेन, नानत्तेन च कम्मुना।

    ‘‘Ye kho te veṭhamissena, nānattena ca kammunā;

    मनुस्से उपरुन्धन्ति, फरुसूपक्‍कमा जना।

    Manusse uparundhanti, pharusūpakkamā janā;

    तेपि तत्थेव कीरन्ति, न हि कम्मं पनस्सति॥

    Tepi tattheva kīranti, na hi kammaṃ panassati.

    १४४.

    144.

    ‘‘यं करोति नरो कम्मं, कल्याणं यदि पापकं।

    ‘‘Yaṃ karoti naro kammaṃ, kalyāṇaṃ yadi pāpakaṃ;

    तस्स तस्सेव दायादो, यं यं कम्मं पकुब्बती’’ति॥ – गाथाद्वयं अभासि।

    Tassa tasseva dāyādo, yaṃ yaṃ kammaṃ pakubbatī’’ti. – gāthādvayaṃ abhāsi;

    तत्थ येति अनियमुद्देसो। तेति अनियमतो एव पटिनिद्देसो। पदद्वयस्सापि ‘‘जना’’ति इमिना सम्बन्धो। खोति निपातमत्तं। वेठमिस्सेनाति वरत्तखण्डादिना सीसादीसु वेठदानेन। ‘‘वेधमिस्सेना’’तिपि पाळि, सो एवत्थो। नानत्तेन च कम्मुनाति हननघातनहत्थपादादिच्छेदनेन खुद्दकसेळदानादिना च नानाविधेन परूपघातकम्मेन। मनुस्सेति निदस्सनमत्तं, तस्मा ये केचि सत्तेति अधिप्पायो। उपरुन्धन्तीति विबाधेन्ति। फरुसूपक्‍कमाति दारुणपयोगा, कुरूरकम्मन्ताति अत्थो। जनाति सत्ता। तेपि तत्थेव कीरन्तीति ते वुत्तप्पकारा पुग्गला याहि कम्मकारणाहि अञ्‍ञे बाधिंसु। तत्थेव तासुयेव कारणासु सयम्पि कीरन्ति पक्खिपीयन्ति, तथारूपंयेव दुक्खं अनुभवन्तीति अत्थो। ‘‘तथेव कीरन्ती’’ति च पाठो, यथा सयं अञ्‍ञेसं दुक्खं अकंसु, तथेव अञ्‍ञेहि करीयन्ति, दुक्खं पापीयन्तीति अत्थो, कस्मा? न हि कम्मं पनस्सति कम्मञ्हि एकन्तं उपचितं विपाकं अदत्वा न विगच्छति, अवसेसपच्‍चयसमवाये विपच्‍चतेवाति अधिप्पायो।

    Tattha yeti aniyamuddeso. Teti aniyamato eva paṭiniddeso. Padadvayassāpi ‘‘janā’’ti iminā sambandho. Khoti nipātamattaṃ. Veṭhamissenāti varattakhaṇḍādinā sīsādīsu veṭhadānena. ‘‘Vedhamissenā’’tipi pāḷi, so evattho. Nānattena ca kammunāti hananaghātanahatthapādādicchedanena khuddakaseḷadānādinā ca nānāvidhena parūpaghātakammena. Manusseti nidassanamattaṃ, tasmā ye keci satteti adhippāyo. Uparundhantīti vibādhenti. Pharusūpakkamāti dāruṇapayogā, kurūrakammantāti attho. Janāti sattā. Tepi tattheva kīrantīti te vuttappakārā puggalā yāhi kammakāraṇāhi aññe bādhiṃsu. Tattheva tāsuyeva kāraṇāsu sayampi kīranti pakkhipīyanti, tathārūpaṃyeva dukkhaṃ anubhavantīti attho. ‘‘Tatheva kīrantī’’ti ca pāṭho, yathā sayaṃ aññesaṃ dukkhaṃ akaṃsu, tatheva aññehi karīyanti, dukkhaṃ pāpīyantīti attho, kasmā? Na hi kammaṃ panassati kammañhi ekantaṃ upacitaṃ vipākaṃ adatvā na vigacchati, avasesapaccayasamavāye vipaccatevāti adhippāyo.

    इदानि ‘‘न हि कम्मं पनस्सती’’ति सङ्खेपतो वुत्तमत्थं विभजित्वा सत्तानं कम्मस्सकतं विभावेतुं ‘‘यं करोती’’ति गाथं अभासि। तस्सत्थो यं कम्मं कल्याणं कुसलं, यदि वा पापकं अकुसलं सत्तो करोति, करोन्तो च तत्थ यं कम्मं यथा फलदानसमत्थं होति, तथा पकुब्बति उपचिनोति। तस्स तस्सेव दायादोति तस्स तस्सेव कम्मफलस्स गण्हनतो तेन तेन कम्मेन दातब्बविपाकस्स भागी होतीति अत्थो। तेनाह भगवा – ‘‘कम्मस्सका, माणव, सत्ता कम्मदायादा’’तिआदि (म॰ नि॰ ३.२८९)। इमा गाथा सुत्वा थेरस्स ञातका कम्मस्सकतायं पतिट्ठहिंसूति।

    Idāni ‘‘na hi kammaṃ panassatī’’ti saṅkhepato vuttamatthaṃ vibhajitvā sattānaṃ kammassakataṃ vibhāvetuṃ ‘‘yaṃ karotī’’ti gāthaṃ abhāsi. Tassattho yaṃ kammaṃ kalyāṇaṃ kusalaṃ, yadipāpakaṃ akusalaṃ satto karoti, karonto ca tattha yaṃ kammaṃ yathā phaladānasamatthaṃ hoti, tathā pakubbati upacinoti. Tassa tasseva dāyādoti tassa tasseva kammaphalassa gaṇhanato tena tena kammena dātabbavipākassa bhāgī hotīti attho. Tenāha bhagavā – ‘‘kammassakā, māṇava, sattā kammadāyādā’’tiādi (ma. ni. 3.289). Imā gāthā sutvā therassa ñātakā kammassakatāyaṃ patiṭṭhahiṃsūti.

    जोतिदासत्थेरगाथावण्णना निट्ठिता।

    Jotidāsattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. जोतिदासत्थेरगाथा • 2. Jotidāsattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact