Library / Tipiṭaka / तिपिटक • Tipiṭaka / जातक-अट्ठकथा • Jātaka-aṭṭhakathā |
[४५६] २. जुण्हजातकवण्णना
[456] 2. Juṇhajātakavaṇṇanā
सुणोहि मय्हं वचनं जनिन्दाति इदं सत्था जेतवने विहरन्तो आनन्दत्थेरेन लद्धवरे आरब्भ कथेसि। पठमबोधियञ्हि वीसति वस्सानि भगवतो अनिबद्धुपट्ठाका अहेसुं। एकदा थेरो नागसमालो, एकदा नागितो, एकदा उपवाणो, एकदा सुनक्खत्तो, एकदा चुन्दो, एकदा नन्दो, एकदा सागतो, एकदा मेघियो भगवन्तं उपट्ठहि। अथेकदिवसं भगवा भिक्खू आमन्तेसि ‘‘भिक्खवे, इदानिम्हि महल्लको, एकच्चे भिक्खू ‘इमिना मग्गेन गच्छामा’ति वुत्ते अञ्ञेन गच्छन्ति, एकच्चे मय्हं पत्तचीवरं भूमियं निक्खिपन्ति, निबद्धुपट्ठाकं मे एकं भिक्खुं जानाथा’’ति। ‘‘भन्ते, अहं उपट्ठहिस्सामि, अहं उपट्ठहिस्सामी’’ति सिरसि अञ्जलिं कत्वा उट्ठिते सारिपुत्तत्थेरादयो ‘‘तुम्हाकं पत्थना मत्थकं पत्ता, अल’’न्ति पटिक्खिपि। ततो भिक्खू आनन्दत्थेरं ‘‘त्वं आवुसो, उपट्ठाकट्ठानं याचाही’’ति आहंसु। थेरो ‘‘सचे मे भन्ते, भगवा अत्तना लद्धचीवरं न दस्सति, पिण्डपातं न दस्सति, एकगन्धकुटियं वसितुं न दस्सति, मं गहेत्वा निमन्तनं न गमिस्सति, सचे पन भगवा मया गहितं निमन्तनं गमिस्सति, सचे अहं तिरोरट्ठा तिरोजनपदा भगवन्तं दट्ठुं आगतं परिसं आगतक्खणेयेव दस्सेतुं लभिस्सामि , यदा मे कङ्खा उप्पज्जति, तस्मिं खणेयेव भगवन्तं उपसङ्कमितुं लभिस्सामि, सचे यं भगवा मम परम्मुखा धम्मं कथेति, तं आगन्त्वा मय्हं कथेस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति इमे चत्तारो पटिक्खेपे चतस्सो च आयाचनाति अट्ठ वरे याचि, भगवापिस्स अदासि।
Suṇohi mayhaṃ vacanaṃ janindāti idaṃ satthā jetavane viharanto ānandattherena laddhavare ārabbha kathesi. Paṭhamabodhiyañhi vīsati vassāni bhagavato anibaddhupaṭṭhākā ahesuṃ. Ekadā thero nāgasamālo, ekadā nāgito, ekadā upavāṇo, ekadā sunakkhatto, ekadā cundo, ekadā nando, ekadā sāgato, ekadā meghiyo bhagavantaṃ upaṭṭhahi. Athekadivasaṃ bhagavā bhikkhū āmantesi ‘‘bhikkhave, idānimhi mahallako, ekacce bhikkhū ‘iminā maggena gacchāmā’ti vutte aññena gacchanti, ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti, nibaddhupaṭṭhākaṃ me ekaṃ bhikkhuṃ jānāthā’’ti. ‘‘Bhante, ahaṃ upaṭṭhahissāmi, ahaṃ upaṭṭhahissāmī’’ti sirasi añjaliṃ katvā uṭṭhite sāriputtattherādayo ‘‘tumhākaṃ patthanā matthakaṃ pattā, ala’’nti paṭikkhipi. Tato bhikkhū ānandattheraṃ ‘‘tvaṃ āvuso, upaṭṭhākaṭṭhānaṃ yācāhī’’ti āhaṃsu. Thero ‘‘sace me bhante, bhagavā attanā laddhacīvaraṃ na dassati, piṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, maṃ gahetvā nimantanaṃ na gamissati, sace pana bhagavā mayā gahitaṃ nimantanaṃ gamissati, sace ahaṃ tiroraṭṭhā tirojanapadā bhagavantaṃ daṭṭhuṃ āgataṃ parisaṃ āgatakkhaṇeyeva dassetuṃ labhissāmi , yadā me kaṅkhā uppajjati, tasmiṃ khaṇeyeva bhagavantaṃ upasaṅkamituṃ labhissāmi, sace yaṃ bhagavā mama parammukhā dhammaṃ katheti, taṃ āgantvā mayhaṃ kathessati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī’’ti ime cattāro paṭikkhepe catasso ca āyācanāti aṭṭha vare yāci, bhagavāpissa adāsi.
सो ततो पट्ठाय पञ्चवीसति वस्सानि निबद्धुपट्ठाको अहोसि। सो पञ्चसु ठानेसु एतदग्गे ठपनं पत्वा आगमसम्पदा, अधिगमसम्पदा, पुब्बहेतुसम्पदा, अत्तत्थपरिपुच्छासम्पदा, तित्थवाससम्पदा, योनिसोमनसिकारसम्पदा, बुद्धूपनिस्सयसम्पदाति इमाहि सत्तहि सम्पदाहि समन्नागतो बुद्धस्स सन्तिके अट्ठवरदायज्जं लभित्वा बुद्धसासने पञ्ञातो गगनमज्झे चन्दो विय पाकटो अहोसि। अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, तथागतो आनन्दत्थेरं वरदानेन सन्तप्पेसी’’ति। सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपाहं आनन्दं वरेन सन्तप्पेसिं, पुब्बेपाहं यं यं एस याचि, तं तं अदासिंयेवा’’ति वत्वा अतीतं आहरि।
So tato paṭṭhāya pañcavīsati vassāni nibaddhupaṭṭhāko ahosi. So pañcasu ṭhānesu etadagge ṭhapanaṃ patvā āgamasampadā, adhigamasampadā, pubbahetusampadā, attatthaparipucchāsampadā, titthavāsasampadā, yonisomanasikārasampadā, buddhūpanissayasampadāti imāhi sattahi sampadāhi samannāgato buddhassa santike aṭṭhavaradāyajjaṃ labhitvā buddhasāsane paññāto gaganamajjhe cando viya pākaṭo ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, tathāgato ānandattheraṃ varadānena santappesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepāhaṃ ānandaṃ varena santappesiṃ, pubbepāhaṃ yaṃ yaṃ esa yāci, taṃ taṃ adāsiṃyevā’’ti vatvā atītaṃ āhari.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स पुत्तो जुण्हकुमारो नाम हुत्वा तक्कसिलायं सिप्पं उग्गहेत्वा आचरियस्स अनुयोगं दत्वा रत्तिभागे अन्धकारे आचरियस्स घरा निक्खमित्वा अत्तनो निवासट्ठानं वेगेन गच्छन्तो अञ्ञतरं ब्राह्मणं भिक्खं चरित्वा अत्तनो निवासट्ठानं गच्छन्तं अपस्सन्तो बाहुना पहरित्वा तस्स भत्तपातिं भिन्दिं, ब्राह्मणो पतित्वा विरवि। कुमारो कारुञ्ञेन निवत्तित्वा तं हत्थे गहेत्वा उट्ठापेसि। ब्राह्मणो ‘‘तया, तात, मम भिक्खाभाजनं भिन्नं, भत्तमूलं मे देही’’ति आह। कुमारो ‘‘ब्राह्मण, न दानाहं तव भत्तमूलं दातुं सक्कोमि, अहं खो पन कासिकरञ्ञो पुत्तो जुण्हकुमारो नाम, मयि रज्जे पतिट्ठिते आगन्त्वा मं धनं याचेय्यासी’’ति वत्वा निट्ठितसिप्पो आचरियं वन्दित्वा बाराणसिं गन्त्वा पितु सिप्पं दस्सेसि। पिता ‘‘जीवन्तेन मे पुत्तो दिट्ठो, राजभूतम्पि नं पस्सिस्सामी’’ति रज्जे अभिसिञ्चि। सो जुण्हराजा नाम हुत्वा धम्मेन रज्जं कारेसि। ब्राह्मणो तं पवत्तिं सुत्वा ‘‘इदानि मम भत्तमूलं आहरिस्सामी’’ति बाराणसिं गन्त्वा राजानं अलङ्कतनगरं पदक्खिणं करोन्तमेव दिस्वा एकस्मिं उन्नतप्पदेसे ठितो हत्थं पसारेत्वा जयापेसि। अथ नं राजा अनोलोकेत्वाव अतिक्कमि। ब्राह्मणो तेन अदिट्ठभावं ञत्वा कथं समुट्ठापेन्तो पठमं गाथमाह –
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa putto juṇhakumāro nāma hutvā takkasilāyaṃ sippaṃ uggahetvā ācariyassa anuyogaṃ datvā rattibhāge andhakāre ācariyassa gharā nikkhamitvā attano nivāsaṭṭhānaṃ vegena gacchanto aññataraṃ brāhmaṇaṃ bhikkhaṃ caritvā attano nivāsaṭṭhānaṃ gacchantaṃ apassanto bāhunā paharitvā tassa bhattapātiṃ bhindiṃ, brāhmaṇo patitvā viravi. Kumāro kāruññena nivattitvā taṃ hatthe gahetvā uṭṭhāpesi. Brāhmaṇo ‘‘tayā, tāta, mama bhikkhābhājanaṃ bhinnaṃ, bhattamūlaṃ me dehī’’ti āha. Kumāro ‘‘brāhmaṇa, na dānāhaṃ tava bhattamūlaṃ dātuṃ sakkomi, ahaṃ kho pana kāsikarañño putto juṇhakumāro nāma, mayi rajje patiṭṭhite āgantvā maṃ dhanaṃ yāceyyāsī’’ti vatvā niṭṭhitasippo ācariyaṃ vanditvā bārāṇasiṃ gantvā pitu sippaṃ dassesi. Pitā ‘‘jīvantena me putto diṭṭho, rājabhūtampi naṃ passissāmī’’ti rajje abhisiñci. So juṇharājā nāma hutvā dhammena rajjaṃ kāresi. Brāhmaṇo taṃ pavattiṃ sutvā ‘‘idāni mama bhattamūlaṃ āharissāmī’’ti bārāṇasiṃ gantvā rājānaṃ alaṅkatanagaraṃ padakkhiṇaṃ karontameva disvā ekasmiṃ unnatappadese ṭhito hatthaṃ pasāretvā jayāpesi. Atha naṃ rājā anoloketvāva atikkami. Brāhmaṇo tena adiṭṭhabhāvaṃ ñatvā kathaṃ samuṭṭhāpento paṭhamaṃ gāthamāha –
१३.
13.
‘‘सुणोहि मय्हं वचनं जनिन्द, अत्थेन जुण्हम्हि इधानुपत्तो।
‘‘Suṇohi mayhaṃ vacanaṃ janinda, atthena juṇhamhi idhānupatto;
न ब्राह्मणे अद्धिके तिट्ठमाने, गन्तब्बमाहु द्विपदिन्द सेट्ठा’’ति॥
Na brāhmaṇe addhike tiṭṭhamāne, gantabbamāhu dvipadinda seṭṭhā’’ti.
तत्थ जुण्हम्हीति महाराज, तयि जुण्हम्हि अहं एकेन अत्थेन इधानुप्पत्तो, न निक्कारणा इधागतोम्हीति दीपेति। अद्धिकेति अद्धानं आगते। गन्तब्बन्ति तं अद्धिकं अद्धानमागतं याचमानं ब्राह्मणं अनोलोकेत्वाव गन्तब्बन्ति पण्डिता न आहु न कथेन्तीति।
Tattha juṇhamhīti mahārāja, tayi juṇhamhi ahaṃ ekena atthena idhānuppatto, na nikkāraṇā idhāgatomhīti dīpeti. Addhiketi addhānaṃ āgate. Gantabbanti taṃ addhikaṃ addhānamāgataṃ yācamānaṃ brāhmaṇaṃ anoloketvāva gantabbanti paṇḍitā na āhu na kathentīti.
राजा तस्स वचनं सुत्वा हत्थिं वजिरङ्कुसेन निग्गहेत्वा दुतियं गाथमाह –
Rājā tassa vacanaṃ sutvā hatthiṃ vajiraṅkusena niggahetvā dutiyaṃ gāthamāha –
१४.
14.
‘‘सुणोमि तिट्ठामि वदेहि ब्रह्मे, येनासि अत्थेन इधानुपत्तो।
‘‘Suṇomi tiṭṭhāmi vadehi brahme, yenāsi atthena idhānupatto;
कं वा त्वमत्थं मयि पत्थयानो, इधागमो ब्रह्मे तदिङ्घ ब्रूही’’ति॥
Kaṃ vā tvamatthaṃ mayi patthayāno, idhāgamo brahme tadiṅgha brūhī’’ti.
तत्थ इङ्घाति चोदनत्थे निपातो।
Tattha iṅghāti codanatthe nipāto.
ततो परं ब्राह्मणस्स च रञ्ञो च वचनपटिवचनवसेन सेसगाथा कथिता –
Tato paraṃ brāhmaṇassa ca rañño ca vacanapaṭivacanavasena sesagāthā kathitā –
१५.
15.
‘‘ददाहि मे गामवरानि पञ्च, दासीसतं सत्त गवंसतानि।
‘‘Dadāhi me gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;
परोसहस्सञ्च सुवण्णनिक्खे, भरिया च मे सादिसी द्वे ददाहि॥
Parosahassañca suvaṇṇanikkhe, bhariyā ca me sādisī dve dadāhi.
१६.
16.
‘‘तपो नु ते ब्राह्मण भिंसरूपो, मन्ता नु ते ब्राह्मण चित्तरूपा।
‘‘Tapo nu te brāhmaṇa bhiṃsarūpo, mantā nu te brāhmaṇa cittarūpā;
यक्खा नु ते अस्सवा सन्ति केचि, अत्थं वा मे अभिजानासि कत्तं॥
Yakkhā nu te assavā santi keci, atthaṃ vā me abhijānāsi kattaṃ.
१७.
17.
‘‘न मे तपो अत्थि न चापि मन्ता, यक्खापि मे अस्सवा नत्थि केचि।
‘‘Na me tapo atthi na cāpi mantā, yakkhāpi me assavā natthi keci;
अत्थम्पि ते नाभिजानामि कत्तं, पुब्बे च खो सङ्गतिमत्तमासि॥
Atthampi te nābhijānāmi kattaṃ, pubbe ca kho saṅgatimattamāsi.
१८.
18.
‘‘पठमं इदं दस्सनं जानतो मे, न ताभिजानामि इतो पुरत्था।
‘‘Paṭhamaṃ idaṃ dassanaṃ jānato me, na tābhijānāmi ito puratthā;
अक्खाहि मे पुच्छितो एतमत्थं, कदा कुहिं वा अहु सङ्गमो नो॥
Akkhāhi me pucchito etamatthaṃ, kadā kuhiṃ vā ahu saṅgamo no.
१९.
19.
‘‘गन्धारराजस्स पुरम्हि रम्मे, अवसिम्हसे तक्कसीलायं देव।
‘‘Gandhārarājassa puramhi ramme, avasimhase takkasīlāyaṃ deva;
तत्थन्धकारम्हि तिमीसिकायं, अंसेन अंसं समघट्टयिम्ह॥
Tatthandhakāramhi timīsikāyaṃ, aṃsena aṃsaṃ samaghaṭṭayimha.
२०.
20.
‘‘ते तत्थ ठत्वान उभो जनिन्द, साराणियं वीतिसारयिम्ह तत्थ।
‘‘Te tattha ṭhatvāna ubho janinda, sārāṇiyaṃ vītisārayimha tattha;
सायेव नो सङ्गतिमत्तमासि, ततो न पच्छा न पुरे अहोसि॥
Sāyeva no saṅgatimattamāsi, tato na pacchā na pure ahosi.
२१.
21.
‘‘यदा कदाचि मनुजेसु ब्रह्मे, समागमो सप्पुरिसेन होति।
‘‘Yadā kadāci manujesu brahme, samāgamo sappurisena hoti;
न पण्डिता सङ्गतिसन्थवानि, पुब्बे कतं वापि विनासयन्ति॥
Na paṇḍitā saṅgatisanthavāni, pubbe kataṃ vāpi vināsayanti.
२२.
22.
‘‘बालाव खो सङ्गतिसन्थवानि, पुब्बे कतं वापि विनासयन्ति।
‘‘Bālāva kho saṅgatisanthavāni, pubbe kataṃ vāpi vināsayanti;
बहुम्पि बालेसु कतं विनस्सति, तथा हि बाला अकतञ्ञुरूपा॥
Bahumpi bālesu kataṃ vinassati, tathā hi bālā akataññurūpā.
२३.
23.
‘‘धीरा च खो सङ्गतिसन्थवानि, पुब्बे कतं वापि न नासयन्ति।
‘‘Dhīrā ca kho saṅgatisanthavāni, pubbe kataṃ vāpi na nāsayanti;
अप्पम्पि धीरेसु कतं न नस्सति, तथा हि धीरा सुकतञ्ञुरूपा॥
Appampi dhīresu kataṃ na nassati, tathā hi dhīrā sukataññurūpā.
२४.
24.
‘‘ददामि ते गामवरानि पञ्च, दासीसतं सत्त गवंसतानि।
‘‘Dadāmi te gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;
परोसहस्सञ्च सुवण्णनिक्खे, भरिया च ते सादिसी द्वे ददामि॥
Parosahassañca suvaṇṇanikkhe, bhariyā ca te sādisī dve dadāmi.
२५.
25.
‘‘एवं सतं होति समेच्च राज, नक्खत्तराजारिव तारकानं।
‘‘Evaṃ sataṃ hoti samecca rāja, nakkhattarājāriva tārakānaṃ;
आपूरती कासिपती तथाहं, तयापि मे सङ्गमो अज्ज लद्धो’’ति॥
Āpūratī kāsipatī tathāhaṃ, tayāpi me saṅgamo ajja laddho’’ti.
तत्थ सादिसीति रूपवण्णजातिकुलपदेसेन मया सादिसी एकसदिसा द्वे महायसा भरिया च मे देहीति अत्थो। भिंसरूपोति किं नु ते ब्राह्मण बलवरूपसीलाचारगुणसङ्खातं तपोकम्मं अत्थीति पुच्छति। मन्ता नु तेति उदाहु विचित्ररूपा सब्बत्थसाधका मन्ता ते अत्थि। अस्सवाति वचनकारका इच्छितिच्छितदायका यक्खा वा ते केचि सन्ति। कत्तन्ति कतं, उदाहु तया कतं किञ्चि मम अत्थं अभिजानासीति पुच्छति। सङ्गतिमत्तन्ति समागममत्तं तया सद्धिं पुब्बे मम आसीति वदति। जानतो मेति जानन्तस्स मम इदं पठमं तव दस्सनं। न ताभिजानामीति न तं अभिजानामि। तिमीसिकायन्ति बहलतिमिरायं रत्तियं। ते तत्थ ठत्वानाति ते मयं तस्मिं अंसेन अंसं घट्टितट्ठाने ठत्वा वीतिसारयिम्ह तत्थाति तस्मिंयेव ठाने सरितब्बयुत्तकं कथं वीतिसारयिम्ह, अहं ‘‘भिक्खाभाजनं मे तया भिन्नं, भत्तमूलं मे देही’’ति अवचं, त्वं ‘‘इदानाहं तव भत्तमूलं दातुं न सक्कोमि, अहं खो पन कासिकरञ्ञो पुत्तो जुण्हकुमारो नाम, मयि रज्जे पतिट्ठिते आगन्त्वा मं धनं याचेय्यासी’’ति अवचाति इमं सारणीयकथं करिम्हाति आह। सायेव नो सङ्गतिमत्तमासीति देव, अम्हाकं सायेव अञ्ञमञ्ञं सङ्गतिमत्तमासि, एकमुहुत्तिकमहोसीति दीपेति। ततोति ततो पन तंमुहुत्तिकमित्तधम्मतो पच्छा वा पुरे वा कदाचि अम्हाकं सङ्गति नाम न भूतपुब्बा।
Tattha sādisīti rūpavaṇṇajātikulapadesena mayā sādisī ekasadisā dve mahāyasā bhariyā ca me dehīti attho. Bhiṃsarūpoti kiṃ nu te brāhmaṇa balavarūpasīlācāraguṇasaṅkhātaṃ tapokammaṃ atthīti pucchati. Mantā nu teti udāhu vicitrarūpā sabbatthasādhakā mantā te atthi. Assavāti vacanakārakā icchiticchitadāyakā yakkhā vā te keci santi. Kattanti kataṃ, udāhu tayā kataṃ kiñci mama atthaṃ abhijānāsīti pucchati. Saṅgatimattanti samāgamamattaṃ tayā saddhiṃ pubbe mama āsīti vadati. Jānato meti jānantassa mama idaṃ paṭhamaṃ tava dassanaṃ. Na tābhijānāmīti na taṃ abhijānāmi. Timīsikāyanti bahalatimirāyaṃ rattiyaṃ. Te tattha ṭhatvānāti te mayaṃ tasmiṃ aṃsena aṃsaṃ ghaṭṭitaṭṭhāne ṭhatvā vītisārayimha tatthāti tasmiṃyeva ṭhāne saritabbayuttakaṃ kathaṃ vītisārayimha, ahaṃ ‘‘bhikkhābhājanaṃ me tayā bhinnaṃ, bhattamūlaṃ me dehī’’ti avacaṃ, tvaṃ ‘‘idānāhaṃ tava bhattamūlaṃ dātuṃ na sakkomi, ahaṃ kho pana kāsikarañño putto juṇhakumāro nāma, mayi rajje patiṭṭhite āgantvā maṃ dhanaṃ yāceyyāsī’’ti avacāti imaṃ sāraṇīyakathaṃ karimhāti āha. Sāyeva no saṅgatimattamāsīti deva, amhākaṃ sāyeva aññamaññaṃ saṅgatimattamāsi, ekamuhuttikamahosīti dīpeti. Tatoti tato pana taṃmuhuttikamittadhammato pacchā vā pure vā kadāci amhākaṃ saṅgati nāma na bhūtapubbā.
न पण्डिताति ब्राह्मण पण्डिता नाम तंमुहुत्तिकं सङ्गतिं वा चिरकालसन्थवानि वा यं किञ्चि पुब्बे कतगुणं वा न नासेन्ति। बहुम्पीति बहुकम्पि । अकतञ्ञुरूपाति यस्मा बाला अकतञ्ञुसभावा, तस्मा तेसु बहुम्पि कतं नस्सतीति अत्थो। सुकतञ्ञुरूपाति सुट्ठु कतञ्ञुसभावा। एत्थापि तत्थापि तथा हीति हि-कारो कारणत्थो। ददामि तेति ब्राह्मणेन याचितयाचितं ददन्तो एवमाह। एवं सतन्ति ब्राह्मणो रञ्ञो अनुमोदनं करोन्तो वदति, सतं सप्पुरिसानं एकवारम्पि समेच्च सङ्गति नाम एवं होति। नक्खत्तराजारिवाति एत्थ र-कारो निपातमत्तं। तारकानन्ति तारकगणमज्झे। कासिपतीति राजानमालपति। इदं वुत्तं होति – ‘‘देव, कासिरट्ठाधिपति यथा चन्दो तारकानं मज्झे ठितो तारकगणपरिवुतो पाटिपदतो पट्ठाय याव पुण्णमा आपूरति, तथा अहम्पि अज्ज तया दिन्नेहि गामवरादीहि आपूरामी’’ति। तयापि मेति मया पुब्बे तया सद्धिं लद्धोपि सङ्गमो अलद्धोव, अज्ज पन मम मनोरथस्स निप्फन्नत्ता मया तया सह सङ्गमो लद्धो नामाति निप्फन्नं मे तया सद्धिं मित्तफलन्ति वदति। बोधिसत्तो तस्स महन्तं यसं अदासि।
Na paṇḍitāti brāhmaṇa paṇḍitā nāma taṃmuhuttikaṃ saṅgatiṃ vā cirakālasanthavāni vā yaṃ kiñci pubbe kataguṇaṃ vā na nāsenti. Bahumpīti bahukampi . Akataññurūpāti yasmā bālā akataññusabhāvā, tasmā tesu bahumpi kataṃ nassatīti attho. Sukataññurūpāti suṭṭhu kataññusabhāvā. Etthāpi tatthāpi tathā hīti hi-kāro kāraṇattho. Dadāmi teti brāhmaṇena yācitayācitaṃ dadanto evamāha. Evaṃ satanti brāhmaṇo rañño anumodanaṃ karonto vadati, sataṃ sappurisānaṃ ekavārampi samecca saṅgati nāma evaṃ hoti. Nakkhattarājārivāti ettha ra-kāro nipātamattaṃ. Tārakānanti tārakagaṇamajjhe. Kāsipatīti rājānamālapati. Idaṃ vuttaṃ hoti – ‘‘deva, kāsiraṭṭhādhipati yathā cando tārakānaṃ majjhe ṭhito tārakagaṇaparivuto pāṭipadato paṭṭhāya yāva puṇṇamā āpūrati, tathā ahampi ajja tayā dinnehi gāmavarādīhi āpūrāmī’’ti. Tayāpi meti mayā pubbe tayā saddhiṃ laddhopi saṅgamo aladdhova, ajja pana mama manorathassa nipphannattā mayā tayā saha saṅgamo laddho nāmāti nipphannaṃ me tayā saddhiṃ mittaphalanti vadati. Bodhisatto tassa mahantaṃ yasaṃ adāsi.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपाहं आनन्दं वरेन सन्तप्पेसिं येवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा ब्राह्मणो आनन्दो अहोसि, राजा पन अहमेव अहोसि’’न्ति।
Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepāhaṃ ānandaṃ varena santappesiṃ yevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā brāhmaṇo ānando ahosi, rājā pana ahameva ahosi’’nti.
जुण्हजातकवण्णना दुतिया।
Juṇhajātakavaṇṇanā dutiyā.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / जातकपाळि • Jātakapāḷi / ४५६. जुण्हजातकं • 456. Juṇhajātakaṃ