Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ३. ओपम्मवग्गो

    3. Opammavaggo

    १. ककचूपमसुत्तं

    1. Kakacūpamasuttaṃ

    २२२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा मोळियफग्गुनो भिक्खुनीहि सद्धिं अतिवेलं संसट्ठो विहरति। एवं संसट्ठो आयस्मा मोळियफग्गुनो भिक्खुनीहि सद्धिं विहरति – सचे कोचि भिक्खु आयस्मतो मोळियफग्गुनस्स सम्मुखा तासं भिक्खुनीनं अवण्णं भासति, तेनायस्मा मोळियफग्गुनो कुपितो अनत्तमनो अधिकरणम्पि करोति। सचे पन कोचि भिक्खु तासं भिक्खुनीनं सम्मुखा आयस्मतो मोळियफग्गुनस्स अवण्णं भासति, तेन ता भिक्खुनियो कुपिता अनत्तमना अधिकरणम्पि करोन्ति। एवं संसट्ठो आयस्मा मोळियफग्गुनो भिक्खुनीहि सद्धिं विहरति। अथ खो अञ्‍ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘आयस्मा, भन्ते, मोळियफग्गुनो भिक्खुनीहि सद्धिं अतिवेलं संसट्ठो विहरति। एवं संसट्ठो, भन्ते, आयस्मा मोळियफग्गुनो भिक्खुनीहि सद्धिं विहरति – सचे कोचि भिक्खु आयस्मतो मोळियफग्गुनस्स सम्मुखा तासं भिक्खुनीनं अवण्णं भासति, तेनायस्मा मोळियफग्गुनो कुपितो अनत्तमनो अधिकरणम्पि करोति। सचे पन कोचि भिक्खु तासं भिक्खुनीनं सम्मुखा आयस्मतो मोळियफग्गुनस्स अवण्णं भासति, तेन ता भिक्खुनियो कुपिता अनत्तमना अधिकरणम्पि करोन्ति। एवं संसट्ठो, भन्ते, आयस्मा मोळियफग्गुनो भिक्खुनीहि सद्धिं विहरती’’ति।

    222. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati. Evaṃ saṃsaṭṭho āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati – sace koci bhikkhu āyasmato moḷiyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tenāyasmā moḷiyaphagguno kupito anattamano adhikaraṇampi karoti. Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moḷiyaphaggunassa avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaṃ saṃsaṭṭho āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘āyasmā, bhante, moḷiyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati. Evaṃ saṃsaṭṭho, bhante, āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati – sace koci bhikkhu āyasmato moḷiyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tenāyasmā moḷiyaphagguno kupito anattamano adhikaraṇampi karoti. Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moḷiyaphaggunassa avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaṃ saṃsaṭṭho, bhante, āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharatī’’ti.

    २२३. अथ खो भगवा अञ्‍ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं , भिक्खु, मम वचनेन मोळियफग्गुनं भिक्खुं आमन्तेहि – ‘सत्था तं, आवुसो फग्गुन, आमन्तेती’’’ति। ‘‘एवं , भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येनायस्मा मोळियफग्गुनो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं मोळियफग्गुनं एतदवोच – ‘‘सत्था तं, आवुसो फग्गुन, आमन्तेती’’ति। ‘‘एवमावुसो’’ति खो आयस्मा मोळियफग्गुनो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नं खो आयस्मन्तं मोळियफग्गुनं भगवा एतदवोच –

    223. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – ‘‘ehi tvaṃ , bhikkhu, mama vacanena moḷiyaphaggunaṃ bhikkhuṃ āmantehi – ‘satthā taṃ, āvuso phagguna, āmantetī’’’ti. ‘‘Evaṃ , bhante’’ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā moḷiyaphagguno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ moḷiyaphaggunaṃ etadavoca – ‘‘satthā taṃ, āvuso phagguna, āmantetī’’ti. ‘‘Evamāvuso’’ti kho āyasmā moḷiyaphagguno tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ moḷiyaphaggunaṃ bhagavā etadavoca –

    ‘‘सच्‍चं किर त्वं, फग्गुन, भिक्खुनीहि सद्धिं अतिवेलं संसट्ठो विहरसि? एवं संसट्ठो किर त्वं, फग्गुन, भिक्खुनीहि सद्धिं विहरसि – सचे कोचि भिक्खु तुय्हं सम्मुखा तासं भिक्खुनीनं अवण्णं भासति, तेन त्वं कुपितो अनत्तमनो अधिकरणम्पि करोसि। सचे पन कोचि भिक्खु तासं भिक्खुनीनं सम्मुखा तुय्हं अवण्णं भासति, तेन ता भिक्खुनियो कुपिता अनत्तमना अधिकरणम्पि करोन्ति। एवं संसट्ठो किर त्वं, फग्गुन, भिक्खुनीहि सद्धिं विहरसी’’ति? ‘‘एवं, भन्ते’’ति। ‘‘ननु त्वं, फग्गुन, कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो’’ति? ‘‘एवं, भन्ते’’ति।

    ‘‘Saccaṃ kira tvaṃ, phagguna, bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharasi? Evaṃ saṃsaṭṭho kira tvaṃ, phagguna, bhikkhunīhi saddhiṃ viharasi – sace koci bhikkhu tuyhaṃ sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tena tvaṃ kupito anattamano adhikaraṇampi karosi. Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā tuyhaṃ avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaṃ saṃsaṭṭho kira tvaṃ, phagguna, bhikkhunīhi saddhiṃ viharasī’’ti? ‘‘Evaṃ, bhante’’ti. ‘‘Nanu tvaṃ, phagguna, kulaputto saddhā agārasmā anagāriyaṃ pabbajito’’ti? ‘‘Evaṃ, bhante’’ti.

    २२४. ‘‘न खो ते एतं, फग्गुन, पतिरूपं कुलपुत्तस्स सद्धा अगारस्मा अनगारियं पब्बजितस्स, यं त्वं भिक्खुनीहि सद्धिं अतिवेलं संसट्ठो विहरेय्यासि। तस्मातिह, फग्गुन, तव चेपि कोचि सम्मुखा तासं भिक्खुनीनं अवण्णं भासेय्य, तत्रापि त्वं, फग्गुन, ये गेहसिता 1 छन्दा ये गेहसिता वितक्‍का ते पजहेय्यासि। तत्रापि ते, फग्गुन, एवं सिक्खितब्बं – ‘न चेव मे चित्तं विपरिणतं भविस्सति, न च पापिकं वाचं निच्छारेस्सामि, हितानुकम्पी च विहरिस्सामि मेत्तचित्तो, न दोसन्तरो’ति। एवञ्हि ते, फग्गुन, सिक्खितब्बं।

    224. ‘‘Na kho te etaṃ, phagguna, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho vihareyyāsi. Tasmātiha, phagguna, tava cepi koci sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāseyya, tatrāpi tvaṃ, phagguna, ye gehasitā 2 chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ – ‘na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro’ti. Evañhi te, phagguna, sikkhitabbaṃ.

    ‘‘तस्मातिह, फग्गुन, तव चेपि कोचि सम्मुखा तासं भिक्खुनीनं पाणिना पहारं ददेय्य, लेड्डुना पहारं ददेय्य, दण्डेन पहारं ददेय्य, सत्थेन पहारं ददेय्य। तत्रापि त्वं, फग्गुन, ये गेहसिता छन्दा ये गेहसिता वितक्‍का ते पजहेय्यासि। तत्रापि ते, फग्गुन, एवं सिक्खितब्बं ‘न चेव मे चित्तं विपरिणतं भविस्सति, न च पापिकं वाचं निच्छारेस्सामि, हितानुकम्पी च विहरिस्सामि मेत्तचित्तो, न दोसन्तरो’ति। एवञ्हि ते, फग्गुन, सिक्खितब्बं।

    ‘‘Tasmātiha, phagguna, tava cepi koci sammukhā tāsaṃ bhikkhunīnaṃ pāṇinā pahāraṃ dadeyya, leḍḍunā pahāraṃ dadeyya, daṇḍena pahāraṃ dadeyya, satthena pahāraṃ dadeyya. Tatrāpi tvaṃ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ ‘na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro’ti. Evañhi te, phagguna, sikkhitabbaṃ.

    ‘‘तस्मातिह, फग्गुन, तव चेपि कोचि सम्मुखा अवण्णं भासेय्य, तत्रापि त्वं, फग्गुन , ये गेहसिता छन्दा ये गेहसिता वितक्‍का ते पजहेय्यासि। तत्रापि ते, फग्गुन, एवं सिक्खितब्बं ‘न चेव मे चित्तं विपरिणतं भविस्सति, न च पापिकं वाचं निच्छारेस्सामि, हितानुकम्पी च विहरिस्सामि मेत्तचित्तो, न दोसन्तरो’ति। एवञ्हि ते, फग्गुन, सिक्खितब्बं।

    ‘‘Tasmātiha, phagguna, tava cepi koci sammukhā avaṇṇaṃ bhāseyya, tatrāpi tvaṃ, phagguna , ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ ‘na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro’ti. Evañhi te, phagguna, sikkhitabbaṃ.

    ‘‘तस्मातिह, फग्गुन, तव चेपि कोचि पाणिना पहारं ददेय्य, लेड्डुना पहारं ददेय्य, दण्डेन पहारं ददेय्य, सत्थेन पहारं ददेय्य, तत्रापि त्वं, फग्गुन, ये गेहसिता छन्दा ये गेहसिता वितक्‍का ते पजहेय्यासि। तत्रापि ते, फग्गुन, एवं सिक्खितब्बं ‘न चेव मे चित्तं विपरिणतं भविस्सति, न च पापिकं वाचं निच्छारेस्सामि, हितानुकम्पी च विहरिस्सामि मेत्तचित्तो, न दोसन्तरो’ति। एवञ्हि ते, फग्गुन, सिक्खितब्ब’’न्ति।

    ‘‘Tasmātiha, phagguna, tava cepi koci pāṇinā pahāraṃ dadeyya, leḍḍunā pahāraṃ dadeyya, daṇḍena pahāraṃ dadeyya, satthena pahāraṃ dadeyya, tatrāpi tvaṃ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ ‘na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro’ti. Evañhi te, phagguna, sikkhitabba’’nti.

    २२५. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘आराधयिंसु वत मे, भिक्खवे, भिक्खू एकं समयं चित्तं। इधाहं, भिक्खवे, भिक्खू आमन्तेसिं – अहं खो, भिक्खवे, एकासनभोजनं भुञ्‍जामि। एकासनभोजनं खो अहं, भिक्खवे, भुञ्‍जमानो अप्पाबाधतञ्‍च सञ्‍जानामि अप्पातङ्कतञ्‍च लहुट्ठानञ्‍च बलञ्‍च फासुविहारञ्‍च। एथ तुम्हेपि, भिक्खवे, एकासनभोजनं भुञ्‍जथ। एकासनभोजनं खो, भिक्खवे, तुम्हेपि भुञ्‍जमाना अप्पाबाधतञ्‍च सञ्‍जानिस्सथ अप्पातङ्कतञ्‍च लहुट्ठानञ्‍च बलञ्‍च फासुविहारञ्‍चाति। न मे, भिक्खवे, तेसु भिक्खूसु अनुसासनी करणीया अहोसि; सतुप्पादकरणीयमेव मे, भिक्खवे, तेसु भिक्खूसु अहोसि।

    225. Atha kho bhagavā bhikkhū āmantesi – ‘‘ārādhayiṃsu vata me, bhikkhave, bhikkhū ekaṃ samayaṃ cittaṃ. Idhāhaṃ, bhikkhave, bhikkhū āmantesiṃ – ahaṃ kho, bhikkhave, ekāsanabhojanaṃ bhuñjāmi. Ekāsanabhojanaṃ kho ahaṃ, bhikkhave, bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi, bhikkhave, ekāsanabhojanaṃ bhuñjatha. Ekāsanabhojanaṃ kho, bhikkhave, tumhepi bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti. Na me, bhikkhave, tesu bhikkhūsu anusāsanī karaṇīyā ahosi; satuppādakaraṇīyameva me, bhikkhave, tesu bhikkhūsu ahosi.

    ‘‘सेय्यथापि, भिक्खवे, सुभूमियं चतुमहापथे आजञ्‍ञरथो युत्तो अस्स ठितो ओधस्तपतोदो। तमेनं दक्खो योग्गाचरियो अस्सदम्मसारथि अभिरुहित्वा, वामेन हत्थेन रस्मियो गहेत्वा, दक्खिणेन हत्थेन पतोदं गहेत्वा, येनिच्छकं यदिच्छकं सारेय्यपि पच्‍चासारेय्यपि। एवमेव खो, भिक्खवे, न मे तेसु भिक्खूसु अनुसासनी करणीया अहोसि, सतुप्पादकरणीयमेव मे, भिक्खवे, तेसु भिक्खूसु अहोसि। तस्मातिह, भिक्खवे, तुम्हेपि अकुसलं पजहथ, कुसलेसु धम्मेसु आयोगं करोथ। एवञ्हि तुम्हेपि इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जिस्सथ।

    ‘‘Seyyathāpi, bhikkhave, subhūmiyaṃ catumahāpathe ājaññaratho yutto assa ṭhito odhastapatodo. Tamenaṃ dakkho yoggācariyo assadammasārathi abhiruhitvā, vāmena hatthena rasmiyo gahetvā, dakkhiṇena hatthena patodaṃ gahetvā, yenicchakaṃ yadicchakaṃ sāreyyapi paccāsāreyyapi. Evameva kho, bhikkhave, na me tesu bhikkhūsu anusāsanī karaṇīyā ahosi, satuppādakaraṇīyameva me, bhikkhave, tesu bhikkhūsu ahosi. Tasmātiha, bhikkhave, tumhepi akusalaṃ pajahatha, kusalesu dhammesu āyogaṃ karotha. Evañhi tumhepi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha.

    ‘‘सेय्यथापि , भिक्खवे, गामस्स वा निगमस्स वा अविदूरे महन्तं सालवनं। तञ्‍चस्स एळण्डेहि सञ्छन्‍नं। तस्स कोचिदेव पुरिसो उप्पज्‍जेय्य अत्थकामो हितकामो योगक्खेमकामो। सो या ता साललट्ठियो कुटिला ओजापहरणियो 3 ता छेत्वा 4 बहिद्धा नीहरेय्य, अन्तोवनं सुविसोधितं विसोधेय्य। या पन ता साललट्ठियो उजुका सुजाता ता सम्मा परिहरेय्य। एवञ्हेतं, भिक्खवे, सालवनं अपरेन समयेन वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जेय्य। एवमेव खो, भिक्खवे, तुम्हेपि अकुसलं पजहथ, कुसलेसु धम्मेसु आयोगं करोथ। एवञ्हि तुम्हेपि इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जिस्सथ।

    ‘‘Seyyathāpi , bhikkhave, gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ. Tañcassa eḷaṇḍehi sañchannaṃ. Tassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo. So yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇiyo 5 tā chetvā 6 bahiddhā nīhareyya, antovanaṃ suvisodhitaṃ visodheyya. Yā pana tā sālalaṭṭhiyo ujukā sujātā tā sammā parihareyya. Evañhetaṃ, bhikkhave, sālavanaṃ aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. Evameva kho, bhikkhave, tumhepi akusalaṃ pajahatha, kusalesu dhammesu āyogaṃ karotha. Evañhi tumhepi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha.

    २२६. ‘‘भूतपुब्बं, भिक्खवे, इमिस्सायेव सावत्थिया वेदेहिका नाम गहपतानी अहोसि। वेदेहिकाय, भिक्खवे, गहपतानिया एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘सोरता वेदेहिका गहपतानी, निवाता वेदेहिका गहपतानी, उपसन्ता वेदेहिका गहपतानी’ति। वेदेहिकाय खो पन, भिक्खवे, गहपतानिया काळी नाम दासी अहोसि दक्खा अनलसा सुसंविहितकम्मन्ता।

    226. ‘‘Bhūtapubbaṃ, bhikkhave, imissāyeva sāvatthiyā vedehikā nāma gahapatānī ahosi. Vedehikāya, bhikkhave, gahapatāniyā evaṃ kalyāṇo kittisaddo abbhuggato – ‘soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānī’ti. Vedehikāya kho pana, bhikkhave, gahapatāniyā kāḷī nāma dāsī ahosi dakkhā analasā susaṃvihitakammantā.

    ‘‘अथ खो, भिक्खवे, काळिया दासिया एतदहोसि – ‘मय्हं खो अय्याय एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘‘सोरता वेदेहिका गहपतानी, निवाता वेदेहिका गहपतानी, उपसन्ता वेदेहिका गहपतानी’’ति। किं नु खो मे अय्या सन्तंयेव नु खो अज्झत्तं कोपं न पातुकरोति उदाहु असन्तं उदाहु मय्हमेवेते 7 कम्मन्ता सुसंविहिता येन मे अय्या सन्तंयेव अज्झत्तं कोपं न पातुकरोति, नो असन्तं? यंनूनाहं अय्यं वीमंसेय्य’न्ति। अथ खो, भिक्खवे, काळी दासी दिवा उट्ठासि। अथ खो, भिक्खवे, वेदेहिका गहपतानी काळिं दासिं एतदवोच – ‘हे जे काळी’ति। ‘किं, अय्ये’ति? ‘किं, जे, दिवा उट्ठासी’ति? ‘न ख्वय्ये 8, किञ्‍ची’ति। ‘नो वत रे किञ्‍चि, पापि दासि 9, दिवा उट्ठासी’ति कुपिता अनत्तमना भाकुटिं 10 अकासि। अथ खो, भिक्खवे, काळिया दासिया एतदहोसि – ‘सन्तंयेव खो मे अय्या अज्झत्तं कोपं न पातुकरोति, नो असन्तं; मय्हमेवेते कम्मन्ता सुसंविहिता, येन मे अय्या सन्तंयेव अज्झत्तं कोपं न पातुकरोति, नो असन्तं। यंनूनाहं भिय्योसोमत्ताय अय्यं वीमंसेय्य’’’न्ति।

    ‘‘Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – ‘mayhaṃ kho ayyāya evaṃ kalyāṇo kittisaddo abbhuggato – ‘‘soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānī’’ti. Kiṃ nu kho me ayyā santaṃyeva nu kho ajjhattaṃ kopaṃ na pātukaroti udāhu asantaṃ udāhu mayhamevete 11 kammantā susaṃvihitā yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ? Yaṃnūnāhaṃ ayyaṃ vīmaṃseyya’nti. Atha kho, bhikkhave, kāḷī dāsī divā uṭṭhāsi. Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – ‘he je kāḷī’ti. ‘Kiṃ, ayye’ti? ‘Kiṃ, je, divā uṭṭhāsī’ti? ‘Na khvayye 12, kiñcī’ti. ‘No vata re kiñci, pāpi dāsi 13, divā uṭṭhāsī’ti kupitā anattamanā bhākuṭiṃ 14 akāsi. Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – ‘santaṃyeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ; mayhamevete kammantā susaṃvihitā, yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ. Yaṃnūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyya’’’nti.

    ‘‘अथ खो, भिक्खवे, काळी दासी दिवातरंयेव उट्ठासि। अथ खो, भिक्खवे, वेदेहिका गहपतानी काळिं दासिं एतदवोच – ‘हे जे, काळी’ति। ‘किं, अय्ये’ति? ‘किं, जे, दिवातरं उट्ठासी’ति? ‘न ख्वय्ये, किञ्‍ची’ति। ‘नो वत रे किञ्‍चि, पापि दासि, दिवातरं उट्ठासी’ति कुपिता अनत्तमना अनत्तमनवाचं निच्छारेसि। अथ खो, भिक्खवे, काळिया दासिया एतदहोसि – ‘सन्तंयेव खो मे अय्या अज्झत्तं कोपं न पातुकरोति, नो असन्तं। मय्हमेवेते कम्मन्ता सुसंविहिता, येन मे अय्या सन्तंयेव अज्झत्तं कोपं न पातुकरोति, नो असन्तं। यंनूनाहं भिय्योसोमत्ताय अय्यं वीमंसेय्य’न्ति।

    ‘‘Atha kho, bhikkhave, kāḷī dāsī divātaraṃyeva uṭṭhāsi. Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – ‘he je, kāḷī’ti. ‘Kiṃ, ayye’ti? ‘Kiṃ, je, divātaraṃ uṭṭhāsī’ti? ‘Na khvayye, kiñcī’ti. ‘No vata re kiñci, pāpi dāsi, divātaraṃ uṭṭhāsī’ti kupitā anattamanā anattamanavācaṃ nicchāresi. Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – ‘santaṃyeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ. Mayhamevete kammantā susaṃvihitā, yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ. Yaṃnūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyya’nti.

    ‘‘अथ खो, भिक्खवे, काळी दासी दिवातरंयेव उट्ठासि। अथ खो, भिक्खवे, वेदेहिका गहपतानी काळिं दासिं एतदवोच – ‘हे जे, काळी’ति। ‘किं, अय्ये’ति? ‘किं, जे, दिवा उट्ठासी’ति? ‘न ख्वय्ये, किञ्‍ची’ति। ‘नो वत रे किञ्‍चि, पापि दासि, दिवा उट्ठासी’ति कुपिता अनत्तमना अग्गळसूचिं गहेत्वा सीसे पहारं अदासि, सीसं वोभिन्दि 15। अथ खो, भिक्खवे, काळी दासी भिन्‍नेन सीसेन लोहितेन गलन्तेन पटिविस्सकानं उज्झापेसि – ‘पस्सथय्ये, सोरताय कम्मं; पस्सथय्ये, निवाताय कम्मं, पस्सथय्ये, उपसन्ताय कम्मं! कथञ्हि नाम एकदासिकाय दिवा उट्ठासीति कुपिता अनत्तमना अग्गळसूचिं गहेत्वा सीसे पहारं दस्सति, सीसं वोभिन्दिस्सती’ति।

    ‘‘Atha kho, bhikkhave, kāḷī dāsī divātaraṃyeva uṭṭhāsi. Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – ‘he je, kāḷī’ti. ‘Kiṃ, ayye’ti? ‘Kiṃ, je, divā uṭṭhāsī’ti? ‘Na khvayye, kiñcī’ti. ‘No vata re kiñci, pāpi dāsi, divā uṭṭhāsī’ti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ adāsi, sīsaṃ vobhindi 16. Atha kho, bhikkhave, kāḷī dāsī bhinnena sīsena lohitena galantena paṭivissakānaṃ ujjhāpesi – ‘passathayye, soratāya kammaṃ; passathayye, nivātāya kammaṃ, passathayye, upasantāya kammaṃ! Kathañhi nāma ekadāsikāya divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ dassati, sīsaṃ vobhindissatī’ti.

    ‘‘अथ खो, भिक्खवे, वेदेहिकाय गहपतानिया अपरेन समयेन एवं पापको कित्तिसद्दो अब्भुग्गच्छि – ‘चण्डी वेदेहिका गहपतानी, अनिवाता वेदेहिका गहपतानी, अनुपसन्ता वेदेहिका गहपतानी’ति।

    ‘‘Atha kho, bhikkhave, vedehikāya gahapatāniyā aparena samayena evaṃ pāpako kittisaddo abbhuggacchi – ‘caṇḍī vedehikā gahapatānī, anivātā vedehikā gahapatānī, anupasantā vedehikā gahapatānī’ti.

    ‘‘एवमेव खो, भिक्खवे, इधेकच्‍चो भिक्खु तावदेव सोरतसोरतो होति निवातनिवातो होति उपसन्तूपसन्तो होति याव न अमनापा वचनपथा फुसन्ति। यतो च, भिक्खवे, भिक्खुं अमनापा वचनपथा फुसन्ति, अथ भिक्खु ‘सोरतो’ति वेदितब्बो, ‘निवातो’ति वेदितब्बो, ‘उपसन्तो’ति वेदितब्बो। नाहं तं, भिक्खवे, भिक्खुं ‘सुवचो’ति वदामि यो चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारहेतु सुवचो होति, सोवचस्सतं आपज्‍जति। तं किस्स हेतु? तञ्हि सो, भिक्खवे, भिक्खु चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारं अलभमानो न सुवचो होति, न सोवचस्सतं आपज्‍जति। यो च खो, भिक्खवे, भिक्खु धम्मंयेव सक्‍करोन्तो, धम्मं गरुं करोन्तो, धम्मं मानेन्तो, धम्मं पूजेन्तो, धम्मं अपचायमानो 17 सुवचो होति, सोवचस्सतं आपज्‍जति, तमहं ‘सुवचो’ति वदामि। तस्मातिह, भिक्खवे, ‘धम्मंयेव सक्‍करोन्ता, धम्मं गरुं करोन्ता, धम्मं मानेन्ता, धम्मं पूजेन्ता, धम्मं अपचायमाना सुवचा भविस्साम, सोवचस्सतं आपज्‍जिस्सामा’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्बं।

    ‘‘Evameva kho, bhikkhave, idhekacco bhikkhu tāvadeva soratasorato hoti nivātanivāto hoti upasantūpasanto hoti yāva na amanāpā vacanapathā phusanti. Yato ca, bhikkhave, bhikkhuṃ amanāpā vacanapathā phusanti, atha bhikkhu ‘sorato’ti veditabbo, ‘nivāto’ti veditabbo, ‘upasanto’ti veditabbo. Nāhaṃ taṃ, bhikkhave, bhikkhuṃ ‘suvaco’ti vadāmi yo cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārahetu suvaco hoti, sovacassataṃ āpajjati. Taṃ kissa hetu? Tañhi so, bhikkhave, bhikkhu cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ alabhamāno na suvaco hoti, na sovacassataṃ āpajjati. Yo ca kho, bhikkhave, bhikkhu dhammaṃyeva sakkaronto, dhammaṃ garuṃ karonto, dhammaṃ mānento, dhammaṃ pūjento, dhammaṃ apacāyamāno 18 suvaco hoti, sovacassataṃ āpajjati, tamahaṃ ‘suvaco’ti vadāmi. Tasmātiha, bhikkhave, ‘dhammaṃyeva sakkarontā, dhammaṃ garuṃ karontā, dhammaṃ mānentā, dhammaṃ pūjentā, dhammaṃ apacāyamānā suvacā bhavissāma, sovacassataṃ āpajjissāmā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

    २२७. ‘‘पञ्‍चिमे, भिक्खवे, वचनपथा येहि वो परे वदमाना वदेय्युं – कालेन वा अकालेन वा; भूतेन वा अभूतेन वा; सण्हेन वा फरुसेन वा; अत्थसंहितेन वा अनत्थसंहितेन वा; मेत्तचित्ता वा दोसन्तरा वा। कालेन वा, भिक्खवे, परे वदमाना वदेय्युं अकालेन वा; भूतेन वा, भिक्खवे, परे वदमाना वदेय्युं अभूतेन वा; सण्हेन वा, भिक्खवे, परे वदमाना वदेय्युं फरुसेन वा; अत्थसंहितेन वा, भिक्खवे, परे वदमाना वदेय्युं अनत्थसंहितेन वा ; मेत्तचित्ता वा, भिक्खवे, परे वदमाना वदेय्युं दोसन्तरा वा। तत्रापि वो, भिक्खवे, एवं सिक्खितब्बं – ‘न चेव नो चित्तं विपरिणतं भविस्सति, न च पापिकं वाचं निच्छारेस्साम, हितानुकम्पी च विहरिस्साम मेत्तचित्ता, न दोसन्तरा। तञ्‍च पुग्गलं मेत्तासहगतेन चेतसा फरित्वा विहरिस्साम, तदारम्मणञ्‍च सब्बावन्तं लोकं मेत्तासहगतेन चित्तेन विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन 19 फरित्वा विहरिस्सामा’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्बं।

    227. ‘‘Pañcime, bhikkhave, vacanapathā yehi vo pare vadamānā vadeyyuṃ – kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā. Kālena vā, bhikkhave, pare vadamānā vadeyyuṃ akālena vā; bhūtena vā, bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā ; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – ‘na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā, na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ mettāsahagatena cittena vipulena mahaggatena appamāṇena averena abyābajjhena 20 pharitvā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

    २२८. ‘‘सेय्यथापि, भिक्खवे, पुरिसो आगच्छेय्य कुदालपिटकं 21 आदाय। सो एवं वदेय्य – ‘अहं इमं महापथविं अपथविं करिस्सामी’ति । सो तत्र तत्र विखणेय्य 22, तत्र तत्र विकिरेय्य, तत्र तत्र ओट्ठुभेय्य, तत्र तत्र ओमुत्तेय्य – ‘अपथवी भवसि, अपथवी भवसी’ति। तं किं मञ्‍ञथ, भिक्खवे, अपि नु सो पुरिसो इमं महापथविं अपथविं करेय्या’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘अयञ्हि, भन्ते, महापथवी गम्भीरा अप्पमेय्या। सा न सुकरा अपथवी कातुं; यावदेव च पन सो पुरिसो किलमथस्स विघातस्स भागी अस्सा’’ति। ‘‘एवमेव खो, भिक्खवे, पञ्‍चिमे वचनपथा येहि वो परे वदमाना वदेय्युं – कालेन वा अकालेन वा; भूतेन वा अभूतेन वा; सण्हेन वा फरुसेन वा; अत्थसंहितेन वा अनत्थसंहितेन वा; मेत्तचित्ता वा दोसन्तरा वा। कालेन वा , भिक्खवे, परे वदमाना वदेय्युं अकालेन वा; भूतेन वा भिक्खवे, परे वदमाना वदेय्युं अभूतेन वा; सण्हेन वा, भिक्खवे, परे वदमाना वदेय्युं फरुसेन वा; अत्थसंहितेन वा, भिक्खवे, परे वदमाना वदेय्युं अनत्थसंहितेन वा; मेत्तचित्ता वा, भिक्खवे, परे वदमाना वदेय्युं दोसन्तरा वा। तत्रापि वो, भिक्खवे, एवं सिक्खितब्बं – ‘न चेव नो चित्तं विपरिणतं भविस्सति, न च पापिकं वाचं निच्छारेस्साम, हितानुकम्पी च विहरिस्साम मेत्तचित्ता न दोसन्तरा। तञ्‍च पुग्गलं मेत्तासहगतेन चेतसा फरित्वा विहरिस्साम, तदारम्मणञ्‍च सब्बावन्तं लोकं पथविसमेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिस्सामा’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्बं।

    228. ‘‘Seyyathāpi, bhikkhave, puriso āgaccheyya kudālapiṭakaṃ 23 ādāya. So evaṃ vadeyya – ‘ahaṃ imaṃ mahāpathaviṃ apathaviṃ karissāmī’ti . So tatra tatra vikhaṇeyya 24, tatra tatra vikireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya – ‘apathavī bhavasi, apathavī bhavasī’ti. Taṃ kiṃ maññatha, bhikkhave, api nu so puriso imaṃ mahāpathaviṃ apathaviṃ kareyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Ayañhi, bhante, mahāpathavī gambhīrā appameyyā. Sā na sukarā apathavī kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’’ti. ‘‘Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ – kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā. Kālena vā , bhikkhave, pare vadamānā vadeyyuṃ akālena vā; bhūtena vā bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – ‘na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ pathavisamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

    २२९. ‘‘सेय्यथापि, भिक्खवे, पुरिसो आगच्छेय्य लाखं वा हलिद्दिं वा नीलं वा मञ्‍जिट्ठं वा आदाय। सो एवं वदेय्य – ‘अहं इमस्मिं आकासे रूपं लिखिस्सामि, रूपपातुभावं करिस्सामी’ति। तं किं मञ्‍ञथ, भिक्खवे, अपि नु सो पुरिसो इमस्मिं आकासे रूपं लिखेय्य, रूपपातुभावं करेय्या’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘अयञ्हि, भन्ते, आकासो अरूपी अनिदस्सनो। तत्थ न सुकरं रूपं लिखितुं, रूपपातुभावं कातुं; यावदेव च पन सो पुरिसो किलमथस्स विघातस्स भागी अस्सा’’ति। ‘‘एवमेव खो, भिक्खवे, पञ्‍चिमे वचनपथा येहि वो परे वदमाना वदेय्युं कालेन वा अकालेन वा …पे॰… ‘न चेव… तदारम्मणञ्‍च सब्बावन्तं लोकं आकाससमेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिस्सामा’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्बं।

    229. ‘‘Seyyathāpi, bhikkhave, puriso āgaccheyya lākhaṃ vā haliddiṃ vā nīlaṃ vā mañjiṭṭhaṃ vā ādāya. So evaṃ vadeyya – ‘ahaṃ imasmiṃ ākāse rūpaṃ likhissāmi, rūpapātubhāvaṃ karissāmī’ti. Taṃ kiṃ maññatha, bhikkhave, api nu so puriso imasmiṃ ākāse rūpaṃ likheyya, rūpapātubhāvaṃ kareyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Ayañhi, bhante, ākāso arūpī anidassano. Tattha na sukaraṃ rūpaṃ likhituṃ, rūpapātubhāvaṃ kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’’ti. ‘‘Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā …pe… ‘na ceva… tadārammaṇañca sabbāvantaṃ lokaṃ ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

    २३०. ‘‘सेय्यथापि, भिक्खवे, पुरिसो आगच्छेय्य आदित्तं तिणुक्‍कं आदाय। सो एवं वदेय्य – ‘अहं इमाय आदित्ताय तिणुक्‍काय गङ्गं नदिं सन्तापेस्सामि संपरितापेस्सामी’ति। तं किं मञ्‍ञथ, भिक्खवे, अपि नु सो पुरिसो आदित्ताय तिणुक्‍काय गङ्गं नदिं सन्तापेय्य संपरितापेय्या’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘गङ्गा हि, भन्ते, नदी गम्भीरा अप्पमेय्या। सा न सुकरा आदित्ताय तिणुक्‍काय सन्तापेतुं संपरितापेतुं; यावदेव च पन सो पुरिसो किलमथस्स विघातस्स भागी अस्सा’’ति। ‘‘एवमेव खो, भिक्खवे, पञ्‍चिमे वचनपथा येहि वो परे वदमाना वदेय्युं कालेन वा अकालेन वा…पे॰… ‘न चेव… तदारम्मणञ्‍च सब्बावन्तं लोकं गङ्गासमेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिस्सामा’’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्बं।

    230. ‘‘Seyyathāpi, bhikkhave, puriso āgaccheyya ādittaṃ tiṇukkaṃ ādāya. So evaṃ vadeyya – ‘ahaṃ imāya ādittāya tiṇukkāya gaṅgaṃ nadiṃ santāpessāmi saṃparitāpessāmī’ti. Taṃ kiṃ maññatha, bhikkhave, api nu so puriso ādittāya tiṇukkāya gaṅgaṃ nadiṃ santāpeyya saṃparitāpeyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Gaṅgā hi, bhante, nadī gambhīrā appameyyā. Sā na sukarā ādittāya tiṇukkāya santāpetuṃ saṃparitāpetuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’’ti. ‘‘Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā…pe… ‘na ceva… tadārammaṇañca sabbāvantaṃ lokaṃ gaṅgāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā’’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

    २३१. ‘‘सेय्यथापि, भिक्खवे, बिळारभस्ता मद्दिता सुमद्दिता सुपरिमद्दिता, मुदुका तूलिनी छिन्‍नसस्सरा छिन्‍नभब्भरा। अथ पुरिसो आगच्छेय्य कट्ठं वा कथलं 25 वा आदाय। सो एवं वदेय्य – ‘अहं इमं बिळारभस्तं मद्दितं सुमद्दितं सुपरिमद्दितं, मुदुकं तूलिनिं, छिन्‍नसस्सरं छिन्‍नभब्भरं कट्ठेन वा कथलेन वा सरसरं करिस्सामि भरभरं करिस्सामी’ति । तं किं मञ्‍ञथ, भिक्खवे, अपि नु सो पुरिसो अमुं बिळारभस्तं मद्दितं सुमद्दितं सुपरिमद्दितं, मुदुकं तूलिनिं, छिन्‍नसस्सरं छिन्‍नभब्भरं कट्ठेन वा कथलेन वा सरसरं करेय्य, भरभरं करेय्या’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘अमु हि, भन्ते, बिळारभस्ता मद्दिता सुमद्दिता सुपरिमद्दिता, मुदुका तूलिनी, छिन्‍नसस्सरा छिन्‍नभब्भरा। सा न सुकरा कट्ठेन वा कथलेन वा सरसरं कातुं भरभरं कातुं; यावदेव च पन सो पुरिसो किलमथस्स विघातस्स भागी अस्सा’’ति। ‘‘एवमेव खो, भिक्खवे, पञ्‍चिमे वचनपथा येहि वो परे वदमाना वदेय्युं कालेन वा अकालेन वा; भूतेन वा अभूतेन वा; सण्हेन वा फरुसेन वा; अत्थसंहितेन वा अनत्थसंहितेन वा; मेत्तचित्ता वा दोसन्तरा वा। कालेन वा भिक्खवे परे वदमाना वदेय्युं अकालेन वा; भूतेन वा, भिक्खवे, परे वदमाना वदेय्युं अभूतेन वा; सण्हेन वा, भिक्खवे, परे वदमाना वदेय्युं फरुसेन वा; अत्थसंहितेन वा, भिक्खवे, परे वदमाना वदेय्युं अनत्थसंहितेन वा; मेत्तचित्ता वा, भिक्खवे, परे वदमाना वदेय्युं दोसन्तरा वा। तत्रापि वो, भिक्खवे, एवं सिक्खितब्बं – ‘न चेव नो चित्तं विपरिणतं भविस्सति, न च पापिकं वाचं निच्छारेस्साम हितानुकम्पी च विहरिस्साम मेत्तचित्ता न दोसन्तरा। तञ्‍च पुग्गलं मेत्तासहगतेन चेतसा फरित्वा विहरिस्साम, तदारम्मणञ्‍च सब्बावन्तं लोकं बिळारभस्तासमेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिस्सामा’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्बं।

    231. ‘‘Seyyathāpi, bhikkhave, biḷārabhastā madditā sumadditā suparimadditā, mudukā tūlinī chinnasassarā chinnabhabbharā. Atha puriso āgaccheyya kaṭṭhaṃ vā kathalaṃ 26 vā ādāya. So evaṃ vadeyya – ‘ahaṃ imaṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ, mudukaṃ tūliniṃ, chinnasassaraṃ chinnabhabbharaṃ kaṭṭhena vā kathalena vā sarasaraṃ karissāmi bharabharaṃ karissāmī’ti . Taṃ kiṃ maññatha, bhikkhave, api nu so puriso amuṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ, mudukaṃ tūliniṃ, chinnasassaraṃ chinnabhabbharaṃ kaṭṭhena vā kathalena vā sarasaraṃ kareyya, bharabharaṃ kareyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Amu hi, bhante, biḷārabhastā madditā sumadditā suparimadditā, mudukā tūlinī, chinnasassarā chinnabhabbharā. Sā na sukarā kaṭṭhena vā kathalena vā sarasaraṃ kātuṃ bharabharaṃ kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’’ti. ‘‘Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā; bhūtena vā, bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – ‘na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ biḷārabhastāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

    २३२. ‘‘उभतोदण्डकेन चेपि, भिक्खवे, ककचेन चोरा ओचरका अङ्गमङ्गानि ओकन्तेय्युं, तत्रापि यो मनो पदूसेय्य, न मे सो तेन सासनकरो। तत्रापि वो, भिक्खवे , एवं सिक्खितब्बं – ‘न चेव नो चित्तं विपरिणतं भविस्सति, न च पापिकं वाचं निच्छारेस्साम, हितानुकम्पी च विहरिस्साम मेत्तचित्ता न दोसन्तरा। तञ्‍च पुग्गलं मेत्तासहगतेन चेतसा फरित्वा विहरिस्साम तदारम्मणञ्‍च सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिस्सामा’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्बं।

    232. ‘‘Ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya, na me so tena sāsanakaro. Tatrāpi vo, bhikkhave , evaṃ sikkhitabbaṃ – ‘na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma tadārammaṇañca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

    २३३. ‘‘इमञ्‍च 27 तुम्हे, भिक्खवे, ककचूपमं ओवादं अभिक्खणं मनसि करेय्याथ। पस्सथ नो तुम्हे, भिक्खवे, तं वचनपथं, अणुं वा थूलं वा, यं तुम्हे नाधिवासेय्याथा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तस्मातिह, भिक्खवे, इमं ककचूपमं ओवादं अभिक्खणं मनसिकरोथ। तं वो भविस्सति दीघरत्तं हिताय सुखाया’’ति।

    233. ‘‘Imañca 28 tumhe, bhikkhave, kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasi kareyyātha. Passatha no tumhe, bhikkhave, taṃ vacanapathaṃ, aṇuṃ vā thūlaṃ vā, yaṃ tumhe nādhivāseyyāthā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātiha, bhikkhave, imaṃ kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikarotha. Taṃ vo bhavissati dīgharattaṃ hitāya sukhāyā’’ti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    ककचूपमसुत्तं निट्ठितं पठमं।

    Kakacūpamasuttaṃ niṭṭhitaṃ paṭhamaṃ.







    Footnotes:
    1. गेहस्सिता (?)
    2. gehassitā (?)
    3. ओजहरणियो (क॰)
    4. तच्छेत्वा (सी॰ स्या॰ पी॰)
    5. ojaharaṇiyo (ka.)
    6. tacchetvā (sī. syā. pī.)
    7. मय्हेवेते (सी॰ पी॰)
    8. न खो अय्ये (सी॰ पी॰)
    9. पापदासि (स्या॰ क॰)
    10. भूकुटिं (सी॰ पी॰), भकुटीं (स्या॰)
    11. mayhevete (sī. pī.)
    12. na kho ayye (sī. pī.)
    13. pāpadāsi (syā. ka.)
    14. bhūkuṭiṃ (sī. pī.), bhakuṭīṃ (syā.)
    15. वि + अव + भिन्दि = वोभिन्दि
    16. vi + ava + bhindi = vobhindi
    17. धम्मं येव सक्‍करोन्तो धम्मं गरुकरोन्तो धम्मं अपचायमानो (सी॰ स्या॰ पी॰)
    18. dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno (sī. syā. pī.)
    19. अब्यापज्झेन (सी॰ स्या॰ पी॰), अब्यापज्‍जेन (क॰) अङ्गुत्तरतिकनिपातटीका ओलोकेतब्बा
    20. abyāpajjhena (sī. syā. pī.), abyāpajjena (ka.) aṅguttaratikanipātaṭīkā oloketabbā
    21. कुद्दालपिटकं (सी॰ स्या॰ पी॰)
    22. खणेय्य (सी॰ स्या॰ पी॰)
    23. kuddālapiṭakaṃ (sī. syā. pī.)
    24. khaṇeyya (sī. syā. pī.)
    25. कठलं (सी॰ स्या॰ पी॰)
    26. kaṭhalaṃ (sī. syā. pī.)
    27. इमञ्‍चे (?)
    28. imañce (?)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १. ककचूपमसुत्तवण्णना • 1. Kakacūpamasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १. ककचूपमसुत्तवण्णना • 1. Kakacūpamasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact