Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    मूलपण्णास-अट्ठकथा

    Mūlapaṇṇāsa-aṭṭhakathā

    (दुतियो भागो)

    (Dutiyo bhāgo)

    ३. ओपम्मवग्गो

    3. Opammavaggo

    १. ककचूपमसुत्तवण्णना

    1. Kakacūpamasuttavaṇṇanā

    २२२. एवं मे सुतन्ति ककचूपमसुत्तं। तत्थ मोळियफग्गुनोति मोळीति चूळा वुच्‍चति। यथाह –

    222.Evaṃme sutanti kakacūpamasuttaṃ. Tattha moḷiyaphaggunoti moḷīti cūḷā vuccati. Yathāha –

    ‘‘छेत्वान मोळिं वरगन्धवासितं,

    ‘‘Chetvāna moḷiṃ varagandhavāsitaṃ,

    वेहायसं उक्खिपि सक्यपुङ्गवो।

    Vehāyasaṃ ukkhipi sakyapuṅgavo;

    रतनचङ्कोटवरेन वासवो,

    Ratanacaṅkoṭavarena vāsavo,

    सहस्सनेत्तो सिरसा पटिग्गही’’ति॥

    Sahassanetto sirasā paṭiggahī’’ti.

    सा तस्स गिहिकाले महती अहोसि, तेनस्स मोळियफग्गुनोति सङ्खा उदपादि। पब्बजितम्पि नं तेनेव नामेन सञ्‍जानन्ति। अतिवेलन्ति वेलं अतिक्‍कमित्वा। तत्थ कालवेला, सीमवेला, सीलवेलाति तिविधा वेला। ‘‘तायं वेलायं इमं उदानं उदानेसी’’ति (धम्मपदे वग्गानमुद्दानं, गाथानमुद्दानं; महाव॰ १-३) अयं कालवेला नाम। ‘‘ठितधम्मो वेलं नातिवत्तती’’ति (चूळव॰ ३८४; उदा॰ ४५; अ॰ नि॰ ८.१९) अयं सीमवेला नाम। ‘‘वेलाअनतिक्‍कमो सेतुघातो’’ति (ध॰ स॰ २९९-३०१) च, ‘‘वेला चेसा अवीतिक्‍कमनट्ठेना’’ति च, अयं सीलवेला नाम। तं तिविधम्पि सो अतिक्‍कमियेव। भिक्खुनियो हि ओवदितुं कालो नाम अत्थि, सो अत्थङ्गतेपि सूरिये ओवदन्तो तं कालवेलम्पि अतिक्‍कमि। भिक्खुनीनं ओवादे पमाणं नाम अत्थि सीमा मरियादा। सो उत्तरिछप्पञ्‍चवाचाहि ओवदन्तो तं सीमवेलम्पि अतिक्‍कमि। कथेन्तो पन दवसहगतं कत्वा दुट्ठुल्‍लापत्तिपहोनकं कथेति, एवं सीलवेलम्पि अतिक्‍कमि।

    Sā tassa gihikāle mahatī ahosi, tenassa moḷiyaphaggunoti saṅkhā udapādi. Pabbajitampi naṃ teneva nāmena sañjānanti. Ativelanti velaṃ atikkamitvā. Tattha kālavelā, sīmavelā, sīlavelāti tividhā velā. ‘‘Tāyaṃ velāyaṃ imaṃ udānaṃ udānesī’’ti (dhammapade vaggānamuddānaṃ, gāthānamuddānaṃ; mahāva. 1-3) ayaṃ kālavelā nāma. ‘‘Ṭhitadhammo velaṃ nātivattatī’’ti (cūḷava. 384; udā. 45; a. ni. 8.19) ayaṃ sīmavelā nāma. ‘‘Velāanatikkamo setughāto’’ti (dha. sa. 299-301) ca, ‘‘velā cesā avītikkamanaṭṭhenā’’ti ca, ayaṃ sīlavelā nāma. Taṃ tividhampi so atikkamiyeva. Bhikkhuniyo hi ovadituṃ kālo nāma atthi, so atthaṅgatepi sūriye ovadanto taṃ kālavelampi atikkami. Bhikkhunīnaṃ ovāde pamāṇaṃ nāma atthi sīmā mariyādā. So uttarichappañcavācāhi ovadanto taṃ sīmavelampi atikkami. Kathento pana davasahagataṃ katvā duṭṭhullāpattipahonakaṃ katheti, evaṃ sīlavelampi atikkami.

    संसट्ठोति मिस्सीभूतो समानसुखदुक्खो हुत्वा। सम्मुखाति पुरतो। अवण्णं भासतीति ता पन पचनकोट्टनादीनि करोन्तियो दिस्वा नत्थि इमासं अनापत्ति नाम, इमा भिक्खुनियो अनाचारा दुब्बचा पगब्भाति अगुणं कथेति। अधिकरणम्पि करोतीति इमेसं भिक्खूनं इमा भिक्खुनियो दिट्ठकालतो पट्ठाय अक्खीनि दय्हन्ति, इमस्मिं विहारे पुप्फपूजा वा आसनधोवनपरिभण्डकरणादीनि वा इमासं वसेन वत्तन्ति। कुलधीतरो एता लज्‍जिनियो , तुम्हे इमा इदञ्‍चिदञ्‍च वदथ, अयं नाम तुम्हाकं आपत्ति होति, विनयधरानं सन्तिकं आगन्त्वा विनिच्छयं मे देथाति अधिकरणं आकड्ढति।

    Saṃsaṭṭhoti missībhūto samānasukhadukkho hutvā. Sammukhāti purato. Avaṇṇaṃ bhāsatīti tā pana pacanakoṭṭanādīni karontiyo disvā natthi imāsaṃ anāpatti nāma, imā bhikkhuniyo anācārā dubbacā pagabbhāti aguṇaṃ katheti. Adhikaraṇampi karotīti imesaṃ bhikkhūnaṃ imā bhikkhuniyo diṭṭhakālato paṭṭhāya akkhīni dayhanti, imasmiṃ vihāre pupphapūjā vā āsanadhovanaparibhaṇḍakaraṇādīni vā imāsaṃ vasena vattanti. Kuladhītaro etā lajjiniyo , tumhe imā idañcidañca vadatha, ayaṃ nāma tumhākaṃ āpatti hoti, vinayadharānaṃ santikaṃ āgantvā vinicchayaṃ me dethāti adhikaraṇaṃ ākaḍḍhati.

    मोळियफग्गुनस्स अवण्णं भासतीति नत्थि इमस्स भिक्खुनो अनापत्ति नाम। निच्‍चकालं इमस्स परिवेणद्वारं असुञ्‍ञं भिक्खुनीहीति अगुणं कथेति। अधिकरणम्पि करोन्तीति इमेसं भिक्खूनं मोळियफग्गुनत्थेरस्स दिट्ठकालतो पट्ठाय अक्खीनि दय्हन्ति। इमस्मिं विहारे अञ्‍ञेसं वसनट्ठानं ओलोकेतुम्पि न सक्‍का। विहारं आगतभिक्खुनियो ओवादं वा पटिसन्थारं वा उद्देसपदं वा थेरमेव निस्साय लभन्ति, कुलपुत्तको लज्‍जी कुक्‍कुच्‍चको, एवरूपं नाम तुम्हे इदञ्‍चिदञ्‍च वदथ, एथ विनयधरानं सन्तिके विनिच्छयं देथाति अधिकरणं आकड्ढन्ति।

    Moḷiyaphaggunassa avaṇṇaṃ bhāsatīti natthi imassa bhikkhuno anāpatti nāma. Niccakālaṃ imassa pariveṇadvāraṃ asuññaṃ bhikkhunīhīti aguṇaṃ katheti. Adhikaraṇampi karontīti imesaṃ bhikkhūnaṃ moḷiyaphaggunattherassa diṭṭhakālato paṭṭhāya akkhīni dayhanti. Imasmiṃ vihāre aññesaṃ vasanaṭṭhānaṃ oloketumpi na sakkā. Vihāraṃ āgatabhikkhuniyo ovādaṃ vā paṭisanthāraṃ vā uddesapadaṃ vā therameva nissāya labhanti, kulaputtako lajjī kukkuccako, evarūpaṃ nāma tumhe idañcidañca vadatha, etha vinayadharānaṃ santike vinicchayaṃ dethāti adhikaraṇaṃ ākaḍḍhanti.

    सो भिक्खु भगवन्तं एतदवोचाति नेव पियकम्यताय न भेदाधिप्पायेन, अत्थकामताय अवोच। एकं किरस्स अहोसि – ‘‘इमस्स भिक्खुस्स एवं संसट्ठस्स विहरतो अयसो उप्पज्‍जिस्सति। सो सासनस्सापि अवण्णोयेव। अञ्‍ञेन पन कथितो अयं न ओरमिस्सति, भगवता धम्मं देसेत्वा ओवदितो ओरमिस्सती’’ति तस्स अत्थकामताय भगवन्तं एतं, ‘‘आयस्मा, भन्ते’’तिआदिवचनं अवोच।

    Sobhikkhu bhagavantaṃ etadavocāti neva piyakamyatāya na bhedādhippāyena, atthakāmatāya avoca. Ekaṃ kirassa ahosi – ‘‘imassa bhikkhussa evaṃ saṃsaṭṭhassa viharato ayaso uppajjissati. So sāsanassāpi avaṇṇoyeva. Aññena pana kathito ayaṃ na oramissati, bhagavatā dhammaṃ desetvā ovadito oramissatī’’ti tassa atthakāmatāya bhagavantaṃ etaṃ, ‘‘āyasmā, bhante’’tiādivacanaṃ avoca.

    २२३. आमन्तेहीति जानापेहि। आमन्तेतीति पक्‍कोसति।

    223.Āmantehīti jānāpehi. Āmantetīti pakkosati.

    २२४. सद्धाति सद्धाय। तस्माति यस्मा त्वं कुलपुत्तो चेव सद्धापब्बजितो च, यस्मा वा ते एताहि सद्धिं संसट्ठस्स विहरतो ये ता अक्‍कोसिस्सन्ति वा, पहरिस्सन्ति वा, तेसु दोमनस्सं उप्पज्‍जिस्सति, संसग्गे पहीने नुप्पज्‍जिस्सति, तस्मा। तत्राति तस्मिं अवण्णभासने। गेहसिताति पञ्‍चकामगुणनिस्सिता। छन्दाति तण्हाछन्दापि पटिघछन्दापि। विपरिणतन्ति रत्तम्पि चित्तं विपरिणतं। दुट्ठम्पि, मूळ्हम्पि चित्तं विपरिणतं। इध पन तण्हाछन्दवसेन रत्तम्पि वट्टति, पटिघछन्दवसेन दुट्ठम्पि वट्टति। हितानुकम्पीति हितेन अनुकम्पमानो हितेन फरमानो। न दोसन्तरोति न दोसचित्तो भविस्सामि।

    224.Saddhāti saddhāya. Tasmāti yasmā tvaṃ kulaputto ceva saddhāpabbajito ca, yasmā vā te etāhi saddhiṃ saṃsaṭṭhassa viharato ye tā akkosissanti vā, paharissanti vā, tesu domanassaṃ uppajjissati, saṃsagge pahīne nuppajjissati, tasmā. Tatrāti tasmiṃ avaṇṇabhāsane. Gehasitāti pañcakāmaguṇanissitā. Chandāti taṇhāchandāpi paṭighachandāpi. Vipariṇatanti rattampi cittaṃ vipariṇataṃ. Duṭṭhampi, mūḷhampi cittaṃ vipariṇataṃ. Idha pana taṇhāchandavasena rattampi vaṭṭati, paṭighachandavasena duṭṭhampi vaṭṭati. Hitānukampīti hitena anukampamāno hitena pharamāno. Na dosantaroti na dosacitto bhavissāmi.

    २२५. अथ खो भगवाति कस्मा आरभि? फग्गुनस्स किर एत्तकं ओवादं सुत्वापि, ‘‘भिक्खुनिसंसग्गतो ओरमिस्सामि विरमिस्सामी’’ति चित्तम्पि न उप्पन्‍नं, भगवता पन सद्धिं पटाणी विय पटिविरुद्धो अट्ठासि, अथस्स भगवतो यथा नाम जिघच्छितस्स भोजने, पिपासितस्स पानीये, सीतेन फुट्ठस्स उण्हे दुक्खितस्स सुखे पत्थना उप्पज्‍जति। एवमेव इमं दुब्बचं भिक्खुं दिस्वा पठमबोधियं सुब्बचा भिक्खू आपाथं आगमिंसु। अथ तेसं वण्णं कथेतुकामो हुत्वा इमं देसनं आरभि।

    225.Atha kho bhagavāti kasmā ārabhi? Phaggunassa kira ettakaṃ ovādaṃ sutvāpi, ‘‘bhikkhunisaṃsaggato oramissāmi viramissāmī’’ti cittampi na uppannaṃ, bhagavatā pana saddhiṃ paṭāṇī viya paṭiviruddho aṭṭhāsi, athassa bhagavato yathā nāma jighacchitassa bhojane, pipāsitassa pānīye, sītena phuṭṭhassa uṇhe dukkhitassa sukhe patthanā uppajjati. Evameva imaṃ dubbacaṃ bhikkhuṃ disvā paṭhamabodhiyaṃ subbacā bhikkhū āpāthaṃ āgamiṃsu. Atha tesaṃ vaṇṇaṃ kathetukāmo hutvā imaṃ desanaṃ ārabhi.

    तत्थ आराधयिंसूति गण्हिंसु पूरयिंसु। एकं समयन्ति एकस्मिं समये। एकासनभोजनन्ति एकं पुरेभत्तभोजनं। सूरियुग्गमनतो हि याव मज्झन्हिका सत्तक्खत्तुं भुत्तभोजनम्पि इध एकासनभोजनन्तेव अधिप्पेतं। अप्पाबाधतन्ति निराबाधतं। अप्पातङ्कतन्ति निद्दुक्खतं। लहुट्ठानन्ति सरीरस्स सल्‍लहुकं उट्ठानं। बलन्ति कायबलं। फासुविहारन्ति कायस्स सुखविहारं। इमिना किं कथितं? दिवा विकालभोजनं पजहापितकालो कथितो। भद्दालिसुत्ते पन रत्तिं विकालभोजनं पजहापितकालो कथितो। इमानि हि द्वे भोजनानि भगवा न एकप्पहारेन पजहापेसि। कस्मा? इमानेव हि द्वे भोजनानि वट्टे सत्तानं आचिण्णानि। सन्ति कुलपुत्ता सुखुमाला, ते एकतो द्वेपि भोजनानि पजहन्ता किलमन्ति। तस्मा एकतो अपजहापेत्वा एकस्मिं काले दिवा विकालभोजनं, एकस्मिं रत्तिं विकालभोजनन्ति विसुं पजहापेसि। तेसु इध दिवा विकालभोजनं पजहापितकालो कथितो। तत्थ यस्मा बुद्धा न भयं दस्सेत्वा तज्‍जेत्वा पजहापेन्ति, आनिसंसं पन दस्सेत्वा पजहापेन्ति, एवञ्हि सत्ता सुखेन पजहन्ति। तस्मा आनिसंसं दस्सेन्तो इमे पञ्‍च गुणे दस्सेसि। अनुसासनी करणीयाति पुनप्पुनं सासने कत्तब्बं नाहोसि। ‘‘इदं करोथ, इदं मा करोथा’’ति सतुप्पादकरणीयमत्तमेव अहोसि। तावत्तकेनेव ते कत्तब्बं अकंसु, पहातब्बं पजहिंसु, पठमबोधियं, भिक्खवे, सुब्बचा भिक्खू अहेसुं अस्सवा ओवादपटिकराति।

    Tattha ārādhayiṃsūti gaṇhiṃsu pūrayiṃsu. Ekaṃ samayanti ekasmiṃ samaye. Ekāsanabhojananti ekaṃ purebhattabhojanaṃ. Sūriyuggamanato hi yāva majjhanhikā sattakkhattuṃ bhuttabhojanampi idha ekāsanabhojananteva adhippetaṃ. Appābādhatanti nirābādhataṃ. Appātaṅkatanti niddukkhataṃ. Lahuṭṭhānanti sarīrassa sallahukaṃ uṭṭhānaṃ. Balanti kāyabalaṃ. Phāsuvihāranti kāyassa sukhavihāraṃ. Iminā kiṃ kathitaṃ? Divā vikālabhojanaṃ pajahāpitakālo kathito. Bhaddālisutte pana rattiṃ vikālabhojanaṃ pajahāpitakālo kathito. Imāni hi dve bhojanāni bhagavā na ekappahārena pajahāpesi. Kasmā? Imāneva hi dve bhojanāni vaṭṭe sattānaṃ āciṇṇāni. Santi kulaputtā sukhumālā, te ekato dvepi bhojanāni pajahantā kilamanti. Tasmā ekato apajahāpetvā ekasmiṃ kāle divā vikālabhojanaṃ, ekasmiṃ rattiṃ vikālabhojananti visuṃ pajahāpesi. Tesu idha divā vikālabhojanaṃ pajahāpitakālo kathito. Tattha yasmā buddhā na bhayaṃ dassetvā tajjetvā pajahāpenti, ānisaṃsaṃ pana dassetvā pajahāpenti, evañhi sattā sukhena pajahanti. Tasmā ānisaṃsaṃ dassento ime pañca guṇe dassesi. Anusāsanī karaṇīyāti punappunaṃ sāsane kattabbaṃ nāhosi. ‘‘Idaṃ karotha, idaṃ mā karothā’’ti satuppādakaraṇīyamattameva ahosi. Tāvattakeneva te kattabbaṃ akaṃsu, pahātabbaṃ pajahiṃsu, paṭhamabodhiyaṃ, bhikkhave, subbacā bhikkhū ahesuṃ assavā ovādapaṭikarāti.

    इदानि नेसं सुब्बचभावदीपिकं उपमं आहरन्तो सेय्यथापीतिआदिमाह। तत्थ सुभूमियन्ति समभूमियं। ‘‘सुभूम्यं सुखेत्ते विहतखाणुके बीजानि पतिट्ठपेय्या’’ति (दी॰ नि॰ २.४३८) एत्थ पन मण्डभूमि सुभूमीति आगता। चतुमहापथेति द्विन्‍नं महामग्गानं विनिविज्झित्वा गतट्ठाने। आजञ्‍ञरथोति विनीतअस्सरथो। ओधस्तपतोदोति यथा रथं अभिरुहित्वा ठितेन सक्‍का होति गण्हितुं, एवं आलम्बनं निस्साय तिरियतो ठपितपतोदो। योग्गाचरियोति अस्साचरियो। स्वेव अस्सदम्मे सारेतीति अस्सदम्मसारथि। येनिच्छकन्ति येन येन मग्गेन इच्छति। यदिच्छकन्ति यं यं गतिं इच्छति। सारेय्याति उजुकं पुरतो पेसेय्य। पच्‍चासारेय्याति पटिनिवत्तेय्य।

    Idāni nesaṃ subbacabhāvadīpikaṃ upamaṃ āharanto seyyathāpītiādimāha. Tattha subhūmiyanti samabhūmiyaṃ. ‘‘Subhūmyaṃ sukhette vihatakhāṇuke bījāni patiṭṭhapeyyā’’ti (dī. ni. 2.438) ettha pana maṇḍabhūmi subhūmīti āgatā. Catumahāpatheti dvinnaṃ mahāmaggānaṃ vinivijjhitvā gataṭṭhāne. Ājaññarathoti vinītaassaratho. Odhastapatodoti yathā rathaṃ abhiruhitvā ṭhitena sakkā hoti gaṇhituṃ, evaṃ ālambanaṃ nissāya tiriyato ṭhapitapatodo. Yoggācariyoti assācariyo. Sveva assadamme sāretīti assadammasārathi. Yenicchakanti yena yena maggena icchati. Yadicchakanti yaṃ yaṃ gatiṃ icchati. Sāreyyāti ujukaṃ purato peseyya. Paccāsāreyyāti paṭinivatteyya.

    एवमेव खोति यथा हि सो योग्गाचरियो येन येन मग्गेन गमनं इच्छति, तं तं अस्सा आरुळ्हाव होन्ति। याय याय च गतिया इच्छति, सा सा गति गहिताव होति। रथं पेसेत्वा अस्सा नेव वारेतब्बा न विज्झितब्बा होन्ति। केवलं तेसं समे भूमिभागे खुरेसु निमित्तं ठपेत्वा गमनमेव पस्सितब्बं होति। एवं मय्हम्पि तेसु भिक्खूसु पुनप्पुनं वत्तब्बं नाहोसि। इदं करोथ इदं मा करोथाति सतुप्पादनमत्तमेव कत्तब्बं होति। तेहिपि तावदेव कत्तब्बं कतमेव होति, अकत्तब्बं जहितमेव। तस्माति यस्मा सुब्बचा युत्तयानपटिभागा हुत्वा सतुप्पादनमत्तेनेव पजहिंसु, तस्मा तुम्हेपि पजहथाति अत्थो। एलण्डेहीति एलण्डा किर सालदूसना होन्ति, तस्मा एवमाह। विसोधेय्याति एलण्डे चेव अञ्‍ञा च वल्‍लियो छिन्दित्वा बहि नीहरणेन सोधेय्य। सुजाताति सुसण्ठिता। सम्मा परिहरेय्याति मरियादं बन्धित्वा उदकासिञ्‍चनेनपि कालेनकालं मूलमूले खणनेनपि वल्‍लिगुम्बादिच्छेदनेनपि किपिल्‍लपूटकहरणेनपि मक्‍कटकजालसुक्खदण्डकहरणेनपि सम्मा वड्ढेत्वा पोसेय्य। वुद्धिआदीनि वुत्तत्थानेव।

    Evameva khoti yathā hi so yoggācariyo yena yena maggena gamanaṃ icchati, taṃ taṃ assā āruḷhāva honti. Yāya yāya ca gatiyā icchati, sā sā gati gahitāva hoti. Rathaṃ pesetvā assā neva vāretabbā na vijjhitabbā honti. Kevalaṃ tesaṃ same bhūmibhāge khuresu nimittaṃ ṭhapetvā gamanameva passitabbaṃ hoti. Evaṃ mayhampi tesu bhikkhūsu punappunaṃ vattabbaṃ nāhosi. Idaṃ karotha idaṃ mā karothāti satuppādanamattameva kattabbaṃ hoti. Tehipi tāvadeva kattabbaṃ katameva hoti, akattabbaṃ jahitameva. Tasmāti yasmā subbacā yuttayānapaṭibhāgā hutvā satuppādanamatteneva pajahiṃsu, tasmā tumhepi pajahathāti attho. Elaṇḍehīti elaṇḍā kira sāladūsanā honti, tasmā evamāha. Visodheyyāti elaṇḍe ceva aññā ca valliyo chinditvā bahi nīharaṇena sodheyya. Sujātāti susaṇṭhitā. Sammā parihareyyāti mariyādaṃ bandhitvā udakāsiñcanenapi kālenakālaṃ mūlamūle khaṇanenapi valligumbādicchedanenapi kipillapūṭakaharaṇenapi makkaṭakajālasukkhadaṇḍakaharaṇenapi sammā vaḍḍhetvā poseyya. Vuddhiādīni vuttatthāneva.

    २२६. इदानि अक्खन्तिया दोसं दस्सेन्तो भूतपुब्बन्तिआदिमाह। तत्थ वेदेहिकाति विदेहरट्ठवासिकस्स धीता। अथ वा वेदोति पञ्‍ञा वुच्‍चति, वेदेन ईहति इरियतीति वेदेहिका, पण्डिताति अत्थो। गहपतानीति घरसामिनी। कित्तिसद्दोति कित्तिघोसो। सोरताति सोरच्‍चेन समन्‍नागता। निवाताति निवातवुत्ति। उपसन्ताति निब्बुता। दक्खाति भत्तपचनसयनत्थरणदीपुज्‍जलनादिकम्मेसु छेका। अनलसाति उट्ठाहिका, सुसंविहितकम्मन्ताति सुट्ठु संविहितकम्मन्ता। एका अनलसा होति, यं यं पन भाजनं गण्हाति, तं तं भिन्दति वा छिद्दं वा करोति, अयं न तादिसाति दस्सेति।

    226. Idāni akkhantiyā dosaṃ dassento bhūtapubbantiādimāha. Tattha vedehikāti videharaṭṭhavāsikassa dhītā. Atha vā vedoti paññā vuccati, vedena īhati iriyatīti vedehikā, paṇḍitāti attho. Gahapatānīti gharasāminī. Kittisaddoti kittighoso. Soratāti soraccena samannāgatā. Nivātāti nivātavutti. Upasantāti nibbutā. Dakkhāti bhattapacanasayanattharaṇadīpujjalanādikammesu chekā. Analasāti uṭṭhāhikā, susaṃvihitakammantāti suṭṭhu saṃvihitakammantā. Ekā analasā hoti, yaṃ yaṃ pana bhājanaṃ gaṇhāti, taṃ taṃ bhindati vā chiddaṃ vā karoti, ayaṃ na tādisāti dasseti.

    दिवा उट्ठासीति पातोव कत्तब्बानि धेनुदुहनादिकम्मानि अकत्वा उस्सूरे उट्ठिता। हे जे काळीति अरे काळि। किं जे दिवा उट्ठासीति किं ते किञ्‍चि अफासुकं अत्थि, किं दिवा उट्ठासीति? नो वत रे किञ्‍चीति अरे यदि ते न किञ्‍चि अफासुकं अत्थि, नेव सीसं रुज्झति, न पिट्ठि, अथ कस्मा पापि दासि दिवा उट्ठासीति कुपिता अनत्तमना भाकुटिमकासि। दिवातरं उट्ठासीति पुनदिवसे उस्सूरतरं उट्ठासि। अनत्तमनवाचन्ति अरे पापि दासि अत्तनो पमाणं न जानासि; किं अग्गिं सीतोति मञ्‍ञसि, इदानि तं सिक्खापेस्सामीतिआदीनि वदमाना कुपितवचनं निच्छारेसि।

    Divā uṭṭhāsīti pātova kattabbāni dhenuduhanādikammāni akatvā ussūre uṭṭhitā. He je kāḷīti are kāḷi. Kiṃ je divā uṭṭhāsīti kiṃ te kiñci aphāsukaṃ atthi, kiṃ divā uṭṭhāsīti? No vata re kiñcīti are yadi te na kiñci aphāsukaṃ atthi, neva sīsaṃ rujjhati, na piṭṭhi, atha kasmā pāpi dāsi divā uṭṭhāsīti kupitā anattamanā bhākuṭimakāsi. Divātaraṃ uṭṭhāsīti punadivase ussūrataraṃ uṭṭhāsi. Anattamanavācanti are pāpi dāsi attano pamāṇaṃ na jānāsi; kiṃ aggiṃ sītoti maññasi, idāni taṃ sikkhāpessāmītiādīni vadamānā kupitavacanaṃ nicchāresi.

    पटिविसकानन्ति सामन्तगेहवासीनं। उज्झापेसीति अवजानापेसि। चण्डीति असोरता किब्बिसा। इति यत्तका गुणा, ततो दिगुणा दोसा उप्पज्‍जिंसु। गुणा नाम सणिकं सणिकं आगच्छन्ति; दोसा एकदिवसेनेव पत्थटा होन्ति। सोरतसोरतोति अतिविय सोरतो, सोतापन्‍नो नु खो, सकदागामी अनागामी अरहा नु खोति वत्तब्बतं आपज्‍जति। फुसन्तीति फुसन्ता घट्टेन्ता आपाथं आगच्छन्ति।

    Paṭivisakānanti sāmantagehavāsīnaṃ. Ujjhāpesīti avajānāpesi. Caṇḍīti asoratā kibbisā. Iti yattakā guṇā, tato diguṇā dosā uppajjiṃsu. Guṇā nāma saṇikaṃ saṇikaṃ āgacchanti; dosā ekadivaseneva patthaṭā honti. Soratasoratoti ativiya sorato, sotāpanno nu kho, sakadāgāmī anāgāmī arahā nu khoti vattabbataṃ āpajjati. Phusantīti phusantā ghaṭṭentā āpāthaṃ āgacchanti.

    अथ भिक्खु सोरतोति वेदितब्बोति अथ अधिवासनक्खन्तियं ठितो भिक्खु सोरतोति वेदितब्बो। यो चीवर…पे॰… परिक्खारहेतूति यो एतानि चीवरादीनि पणीतपणीतानि लभन्तो पादपरिकम्मपिट्ठिपरिकम्मादीनि एकवचनेनेव करोति। अलभमानोति यथा पुब्बे लभति, एवं अलभन्तो। धम्मञ्‍ञेव सक्‍करोन्तोति धम्मंयेव सक्‍कारं सुकतकारं करोन्तो। गरुं करोन्तोति गरुभारियं करोन्तो। मानेन्तोति मनेन पियं करोन्तो। पूजेन्तोति पच्‍चयपूजाय पूजेन्तो। अपचायमानोति धम्मंयेव अपचायमानो अपचितिं नीचवुत्तिं दस्सेन्तो।

    Athabhikkhu soratoti veditabboti atha adhivāsanakkhantiyaṃ ṭhito bhikkhu soratoti veditabbo. Yo cīvara…pe… parikkhārahetūti yo etāni cīvarādīni paṇītapaṇītāni labhanto pādaparikammapiṭṭhiparikammādīni ekavacaneneva karoti. Alabhamānoti yathā pubbe labhati, evaṃ alabhanto. Dhammaññeva sakkarontoti dhammaṃyeva sakkāraṃ sukatakāraṃ karonto. Garuṃ karontoti garubhāriyaṃ karonto. Mānentoti manena piyaṃ karonto. Pūjentoti paccayapūjāya pūjento. Apacāyamānoti dhammaṃyeva apacāyamāno apacitiṃ nīcavuttiṃ dassento.

    २२७. एवं अक्खन्तिया दोसं दस्सेत्वा इदानि ये अधिवासेन्ति, ते एवं अधिवासेन्तीति पञ्‍च वचनपथे दस्सेन्तो पञ्‍चिमे, भिक्खवेतिआदिमाह। तत्थ कालेनाति युत्तपत्तकालेन। भूतेनाति सता विज्‍जमानेन। सण्हेनाति सम्मट्ठेन । अत्थसञ्हितेनाति अत्थनिस्सितेन कारणनिस्सितेन। अकालेनातिआदीनि तेसंयेव पटिपक्खवसेन वेदितब्बानि। मेत्तचित्ताति उप्पन्‍नमेत्तचित्ता हुत्वा। दोसन्तराति दुट्ठचित्ता, अब्भन्तरे उप्पन्‍नदोसा हुत्वा। तत्राति तेसु वचनपथेसु। फरित्वाति अधिमुच्‍चित्वा। तदारम्मणञ्‍चाति कथं तदारम्मणं सब्बावन्तं लोकं करोति? पञ्‍च वचनपथे गहेत्वा आगतं पुग्गलं मेत्तचित्तस्स आरम्मणं कत्वा पुन तस्सेव मेत्तचित्तस्स अवसेससत्ते आरम्मणं करोन्तो सब्बावन्तं लोकं तदारम्मणं करोति नाम। तत्रायं वचनत्थो। तदारम्मणञ्‍चाति तस्सेव मेत्तचित्तस्स आरम्मणं कत्वा। सब्बावन्तन्ति सब्बसत्तवन्तं। लोकन्ति सत्तलोकं। विपुलेनाति अनेकसत्तारम्मणेन। महग्गतेनाति महग्गतभूमिकेन। अप्पमाणेनाति सुभावितेन। अवेरेनाति निद्दोसेन। अब्याबज्झेनाति निद्दुक्खेन। फरित्वा विहरिस्सामाति एवरूपेन मेत्तासहगतेन चेतसा तञ्‍च पुग्गलं सब्बञ्‍च लोकं तस्स चित्तस्स आरम्मणं कत्वा अधिमुच्‍चित्वा विहरिस्साम।

    227. Evaṃ akkhantiyā dosaṃ dassetvā idāni ye adhivāsenti, te evaṃ adhivāsentīti pañca vacanapathe dassento pañcime, bhikkhavetiādimāha. Tattha kālenāti yuttapattakālena. Bhūtenāti satā vijjamānena. Saṇhenāti sammaṭṭhena . Atthasañhitenāti atthanissitena kāraṇanissitena. Akālenātiādīni tesaṃyeva paṭipakkhavasena veditabbāni. Mettacittāti uppannamettacittā hutvā. Dosantarāti duṭṭhacittā, abbhantare uppannadosā hutvā. Tatrāti tesu vacanapathesu. Pharitvāti adhimuccitvā. Tadārammaṇañcāti kathaṃ tadārammaṇaṃ sabbāvantaṃ lokaṃ karoti? Pañca vacanapathe gahetvā āgataṃ puggalaṃ mettacittassa ārammaṇaṃ katvā puna tasseva mettacittassa avasesasatte ārammaṇaṃ karonto sabbāvantaṃ lokaṃ tadārammaṇaṃ karoti nāma. Tatrāyaṃ vacanattho. Tadārammaṇañcāti tasseva mettacittassa ārammaṇaṃ katvā. Sabbāvantanti sabbasattavantaṃ. Lokanti sattalokaṃ. Vipulenāti anekasattārammaṇena. Mahaggatenāti mahaggatabhūmikena. Appamāṇenāti subhāvitena. Averenāti niddosena. Abyābajjhenāti niddukkhena. Pharitvā viharissāmāti evarūpena mettāsahagatena cetasā tañca puggalaṃ sabbañca lokaṃ tassa cittassa ārammaṇaṃ katvā adhimuccitvā viharissāma.

    २२८. इदानि तदत्थदीपिकं उपमं आहरन्तो सेय्यथापीतिआदिमाह। तत्थ अपथविन्ति निप्पथविं करिस्सामीति अत्थो। तत्र तत्राति तस्मिं तस्मिं ठाने। विकिरेय्याति पच्छिया पंसुं उद्धरित्वा बीजानि विय विकिरेय्य। ओट्ठुभेय्याति खेळं पातेय्य। अपथविं करेय्याति एवं कायेन च वाचाय च पयोगं कत्वापि सक्‍कुणेय्य अपथविं कातुन्ति? गम्भीराति बहलत्तेन द्वियोजनसतसहस्सानि चत्तारि च नहुतानि गम्भीरा। अप्पमेय्याति तिरियं पन अपरिच्छिन्‍ना। एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – पथवी विय हि मेत्तचित्तं दट्ठब्बं। कुदालपिटकं गहेत्वा आगतपुरिसो विय पञ्‍च वचनपथे गहेत्वा आगतपुग्गलो। यथा सो कुदालपिटकेन महापथविं अपथविं कातुं न सक्‍कोति, एवं वो पञ्‍च वचनपथे गहेत्वा आगतपुग्गलो मेत्तचित्तस्स अञ्‍ञथत्तं कातुं न सक्खिस्सतीति।

    228. Idāni tadatthadīpikaṃ upamaṃ āharanto seyyathāpītiādimāha. Tattha apathavinti nippathaviṃ karissāmīti attho. Tatra tatrāti tasmiṃ tasmiṃ ṭhāne. Vikireyyāti pacchiyā paṃsuṃ uddharitvā bījāni viya vikireyya. Oṭṭhubheyyāti kheḷaṃ pāteyya. Apathaviṃ kareyyāti evaṃ kāyena ca vācāya ca payogaṃ katvāpi sakkuṇeyya apathaviṃ kātunti? Gambhīrāti bahalattena dviyojanasatasahassāni cattāri ca nahutāni gambhīrā. Appameyyāti tiriyaṃ pana aparicchinnā. Evameva khoti ettha idaṃ opammasaṃsandanaṃ – pathavī viya hi mettacittaṃ daṭṭhabbaṃ. Kudālapiṭakaṃ gahetvā āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so kudālapiṭakena mahāpathaviṃ apathaviṃ kātuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ kātuṃ na sakkhissatīti.

    २२९. दुतियउपमायं हलिद्दिन्ति यंकिञ्‍चि पीतकवण्णं। नीलन्ति कंसनीलं वा पलासनीलं वा। अरूपीति अरूपो । ननु च, द्विन्‍नं कट्ठानं वा द्विन्‍नं रुक्खानं वा द्विन्‍नं सेय्यानं वा द्विन्‍नं सेलानं वा अन्तरं परिच्छिन्‍नाकासरूपन्ति आगतं, कस्मा इध अरूपीति वुत्तोति? सनिदस्सनभावपटिक्खेपतो। तेनेवाह ‘‘अनिदस्सनो’’ति। तस्मिञ्हि रूपं लिखितुं, रूपपातुभावं दस्सेतुं न सक्‍का, तस्मा ‘‘अरूपी’’ति वुत्तो। अनिदस्सनोति दस्सनस्स चक्खुविञ्‍ञाणस्स अनापाथो। उपमासंसन्दने पनेत्थ आकासो विय मेत्तचित्तं। तुलिकपञ्‍चमा चत्तारो रङ्गजाता विय पञ्‍च वचनपथा, तुलिकपञ्‍चमे रङ्गे गहेत्वा आगतपुरिसो विय पञ्‍च वचनपथे गहेत्वा आगतपुग्गलो। यथा सो तुलिकपञ्‍चमेहि रङ्गेहि आकासे रूपपातुभावं कातुं न सक्‍कोति, एवं वो पञ्‍च वचनपथे गहेत्वा आगतपुग्गलो मेत्तचित्तस्स अञ्‍ञथत्तं कत्वा दोसुप्पत्तिं दस्सेतुं न सक्खिस्सतीति।

    229. Dutiyaupamāyaṃ haliddinti yaṃkiñci pītakavaṇṇaṃ. Nīlanti kaṃsanīlaṃ vā palāsanīlaṃ vā. Arūpīti arūpo . Nanu ca, dvinnaṃ kaṭṭhānaṃ vā dvinnaṃ rukkhānaṃ vā dvinnaṃ seyyānaṃ vā dvinnaṃ selānaṃ vā antaraṃ paricchinnākāsarūpanti āgataṃ, kasmā idha arūpīti vuttoti? Sanidassanabhāvapaṭikkhepato. Tenevāha ‘‘anidassano’’ti. Tasmiñhi rūpaṃ likhituṃ, rūpapātubhāvaṃ dassetuṃ na sakkā, tasmā ‘‘arūpī’’ti vutto. Anidassanoti dassanassa cakkhuviññāṇassa anāpātho. Upamāsaṃsandane panettha ākāso viya mettacittaṃ. Tulikapañcamā cattāro raṅgajātā viya pañca vacanapathā, tulikapañcame raṅge gahetvā āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so tulikapañcamehi raṅgehi ākāse rūpapātubhāvaṃ kātuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ katvā dosuppattiṃ dassetuṃ na sakkhissatīti.

    २३०. ततियउपमायं आदित्तन्ति पज्‍जलितं। गम्भीरा अप्पमेय्याति इमिस्सा गङ्गाय गम्भीरट्ठानं गावुतम्पि अत्थि, अड्ढयोजनम्पि, योजनम्पि। पुथुलं पनस्सा एवरूपंयेव, दीघतो पन पञ्‍चयोजनसतानि। सा कथं गम्भीरा अप्पमेय्याति? एतेन पयोगेन परिवत्तेत्वा उद्धने उदकं विय तापेतुं असक्‍कुणेय्यतो। ठितोदकं पन केनचि उपायेन अङ्गुलमत्तं वा अड्ढङ्गुलमत्तं वा एवं तापेतुं सक्‍का भवेय्य, अयं पन न सक्‍का, तस्मा एवं वुत्तं। उपमासंसन्दने पनेत्थ गङ्गा विय मेत्तचित्तं, तिणुक्‍कं आदाय आगतपुरिसो विय पञ्‍च वचनपथे गहेत्वा आगतपुग्गलो। यथा सो आदित्ताय तिणुक्‍काय गङ्गं तापेतुं न सक्‍कोति, एवं वो पञ्‍च वचनपथे गहेत्वा आगतपुग्गलो मेत्तचित्तस्स अञ्‍ञथत्तं कातुं न सक्खिस्सतीति।

    230. Tatiyaupamāyaṃ ādittanti pajjalitaṃ. Gambhīrā appameyyāti imissā gaṅgāya gambhīraṭṭhānaṃ gāvutampi atthi, aḍḍhayojanampi, yojanampi. Puthulaṃ panassā evarūpaṃyeva, dīghato pana pañcayojanasatāni. Sā kathaṃ gambhīrā appameyyāti? Etena payogena parivattetvā uddhane udakaṃ viya tāpetuṃ asakkuṇeyyato. Ṭhitodakaṃ pana kenaci upāyena aṅgulamattaṃ vā aḍḍhaṅgulamattaṃ vā evaṃ tāpetuṃ sakkā bhaveyya, ayaṃ pana na sakkā, tasmā evaṃ vuttaṃ. Upamāsaṃsandane panettha gaṅgā viya mettacittaṃ, tiṇukkaṃ ādāya āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so ādittāya tiṇukkāya gaṅgaṃ tāpetuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ kātuṃ na sakkhissatīti.

    २३१. चतुत्थउपमायं बिळारभस्ताति बिळारचम्मपसिब्बका। सुमद्दिताति सुट्ठु मद्दिता। सुपरिमद्दिताति अन्तो च बहि च समन्ततो सुपरिमद्दिता। तूलिनीति सिम्बलितूललतातूलसमाना। छिन्‍नसस्सराति छिन्‍नसस्सरसद्दा। छिन्‍नभब्भराति छिन्‍नभब्भरसद्दा। उपमासंसन्दने पनेत्थ बिळारभस्ता विय मेत्तचित्तं, कट्ठकठलं आदाय आगतपुरिसो विय पञ्‍च वचनपथे गहेत्वा आगतपुग्गलो। यथा सो कट्ठेन वा कठलेन वा बिळारभस्तं सरसरं भरभरं सद्दं कातुं न सक्‍कोति, एवं वो पञ्‍च वचनपथे गहेत्वा आगतपुग्गलो मेत्तचित्तस्स अञ्‍ञथत्तं कत्वा दोसानुगतभावं कातुं न सक्खिस्सतीति।

    231. Catutthaupamāyaṃ biḷārabhastāti biḷāracammapasibbakā. Sumadditāti suṭṭhu madditā. Suparimadditāti anto ca bahi ca samantato suparimadditā. Tūlinīti simbalitūlalatātūlasamānā. Chinnasassarāti chinnasassarasaddā. Chinnabhabbharāti chinnabhabbharasaddā. Upamāsaṃsandane panettha biḷārabhastā viya mettacittaṃ, kaṭṭhakaṭhalaṃ ādāya āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so kaṭṭhena vā kaṭhalena vā biḷārabhastaṃ sarasaraṃ bharabharaṃ saddaṃ kātuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ katvā dosānugatabhāvaṃ kātuṃ na sakkhissatīti.

    २३२. ओचरकाति अवचरका हेट्ठाचरका, नीचकम्मकारकाति अत्थो। यो मनो पदूसेय्याति यो भिक्खु वा भिक्खुनी वा मनो पदूसेय्य, तं ककचेन ओकन्तनं नाधिवासेय्य। न मे सो तेन सासनकरोति सो तेन अनधिवासनेन मय्हं ओवादकरो न होति। आपत्ति पनेत्थ नत्थि।

    232.Ocarakāti avacarakā heṭṭhācarakā, nīcakammakārakāti attho. Yo mano padūseyyāti yo bhikkhu vā bhikkhunī vā mano padūseyya, taṃ kakacena okantanaṃ nādhivāseyya. Na me so tena sāsanakaroti so tena anadhivāsanena mayhaṃ ovādakaro na hoti. Āpatti panettha natthi.

    २३३. अणुं वा थूलं वाति अप्पसावज्‍जं वा महासावज्‍जं वा। यं तुम्हे नाधिवासेय्याथाति यो तुम्हेहि अधिवासेतब्बो न भवेय्याति अत्थो। नो हेतं, भन्तेति, भन्ते, अनधिवासेतब्बं नाम वचनपथं न पस्सामाति अधिप्पायो। दीघरत्तं हिताय सुखायाति इति भगवा अरहत्तेन कूटं गण्हन्तो यथानुसन्धिना देसनं निट्ठपेसीति।

    233.Aṇuṃ vā thūlaṃ vāti appasāvajjaṃ vā mahāsāvajjaṃ vā. Yaṃ tumhe nādhivāseyyāthāti yo tumhehi adhivāsetabbo na bhaveyyāti attho. No hetaṃ, bhanteti, bhante, anadhivāsetabbaṃ nāma vacanapathaṃ na passāmāti adhippāyo. Dīgharattaṃ hitāya sukhāyāti iti bhagavā arahattena kūṭaṃ gaṇhanto yathānusandhinā desanaṃ niṭṭhapesīti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    ककचूपमसुत्तवण्णना निट्ठिता।

    Kakacūpamasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १. ककचूपमसुत्तं • 1. Kakacūpamasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १. ककचूपमसुत्तवण्णना • 1. Kakacūpamasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact