Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ३. ओपम्मवग्गो

    3. Opammavaggo

    १. ककचूपमसुत्तवण्णना

    1. Kakacūpamasuttavaṇṇanā

    २२२. मोळिन्ति केसरचनं। वेहायसन्ति आकासे। रतनचङ्कोटवरेनाति रतनसिलामयवरचङ्कोटकेन सहस्सनेत्तो सिरसा पटिग्गहि। ‘‘सुवण्णचङ्कोटकवरेना’’तिपि (बु॰ वं॰ अट्ठ॰ २३ दूरेनिदानकथा; जा॰ अट्ठ॰ १.२ अविदूरेनिदानकथा) पाठो।

    222.Moḷinti kesaracanaṃ. Vehāyasanti ākāse. Ratanacaṅkoṭavarenāti ratanasilāmayavaracaṅkoṭakena sahassanetto sirasā paṭiggahi. ‘‘Suvaṇṇacaṅkoṭakavarenā’’tipi (bu. vaṃ. aṭṭha. 23 dūrenidānakathā; jā. aṭṭha. 1.2 avidūrenidānakathā) pāṭho.

    साति मोळि। मोळि एतस्स अत्थीति मोळिको, मोळिको एव मोळियो। फग्गुनोति पन नामं। सङ्खाति समञ्‍ञा। वेलीयति खणमुहुत्तादिवसेन उपदिसीयतीति वेला, कालोति आह ‘‘तायं वेलायं…पे॰… अयं कालवेला नामा’’ति। वेलयति परिच्छेदवसेन तिट्ठतीति वेला, सीमा। वेलयति संकिलेसपक्खं चालयतीति वेला, सीलं। अनतिक्‍कमनट्ठोपि चस्स संकिलेसधम्मनिमित्तं अचलनमेव। विञ्‍ञुपुरिसाभावे छपञ्‍चवाचामत्तं ओवादे पमाणं नाम। दवसहगतं कत्वाति कीळासहितं कत्वा।

    ti moḷi. Moḷi etassa atthīti moḷiko, moḷiko eva moḷiyo. Phaggunoti pana nāmaṃ. Saṅkhāti samaññā. Velīyati khaṇamuhuttādivasena upadisīyatīti velā, kāloti āha ‘‘tāyaṃ velāyaṃ…pe… ayaṃ kālavelā nāmā’’ti. Velayati paricchedavasena tiṭṭhatīti velā, sīmā. Velayati saṃkilesapakkhaṃ cālayatīti velā, sīlaṃ. Anatikkamanaṭṭhopi cassa saṃkilesadhammanimittaṃ acalanameva. Viññupurisābhāve chapañcavācāmattaṃ ovāde pamāṇaṃ nāma.Davasahagataṃ katvāti kīḷāsahitaṃ katvā.

    मिस्सीभूतोति अननुलोमिकसंसग्गवसेन मिस्सीभूतो। ‘‘अवण्णं भासती’’ति सङ्खेपतो वुत्तं विवरितुं ‘‘तापनपचनकोट्टनादीनी’’तिआदि वुत्तं। अधिकरणम्पि करोतीति एत्थ यथा सो अधिकरणाय परिसक्‍कति, तंदस्सनं ‘‘इमेसं भिक्खून’’न्तिआदि। अधिकरणं आकड्ढतीति अधिकरणं उद्दिस्स ते भिक्खू आकड्ढति, अधिकरणं वा तेसु उप्पादेन्तो आकड्ढति। उद्देसपदं वाति पदसो उद्देसमत्तं वा। नेव पियकम्यतायाति नेव अत्तनि सत्थुनो पियभावकामताय। न भेदाधिप्पायेनाति न सत्थुनो तेन भिक्खुना भेदाधिप्पायेन। अत्थकामतायाति मोळियफग्गुनस्स हितकामताय।

    Missībhūtoti ananulomikasaṃsaggavasena missībhūto. ‘‘Avaṇṇaṃ bhāsatī’’ti saṅkhepato vuttaṃ vivarituṃ ‘‘tāpanapacanakoṭṭanādīnī’’tiādi vuttaṃ. Adhikaraṇampi karotīti ettha yathā so adhikaraṇāya parisakkati, taṃdassanaṃ ‘‘imesaṃ bhikkhūna’’ntiādi. Adhikaraṇaṃ ākaḍḍhatīti adhikaraṇaṃ uddissa te bhikkhū ākaḍḍhati, adhikaraṇaṃ vā tesu uppādento ākaḍḍhati. Uddesapadaṃ vāti padaso uddesamattaṃ vā. Neva piyakamyatāyāti neva attani satthuno piyabhāvakāmatāya. Na bhedādhippāyenāti na satthuno tena bhikkhunā bhedādhippāyena. Atthakāmatāyāti moḷiyaphaggunassa hitakāmatāya.

    २२४. अवण्णभासनेति भिक्खुनीनं अगुणकथने। छन्दादीनं वत्थुभावतो कामगुणा गेहं विय गेहं, ते च ते सिता निस्सिताति गेहस्सिताति वुत्ता। तण्हाछन्दापि तासं कत्तुकामतापीति उभयेपि तण्हाछन्दा, पटिघछन्दा पन तेसं कत्तुकामता एव। फलिकमणि विय पकतिपभस्सरस्स चित्तसन्तानस्स उपसङ्गो विय विपरिणामकारणं रागादयोति आह ‘‘रत्तम्पि चित्तं विपरिणत’’न्तिआदि। हितानुकम्पीति करुणाय पच्‍चुपट्ठापनमाह। ‘‘यस्सन्तरतो न सन्ति कोपा’’तिआदीसु (उदा॰ २०) विय अन्तर-सद्दो चित्तपरियायोति आह ‘‘दोसन्तरोति दोसचित्तो’’ति।

    224.Avaṇṇabhāsaneti bhikkhunīnaṃ aguṇakathane. Chandādīnaṃ vatthubhāvato kāmaguṇā gehaṃ viya gehaṃ, te ca te sitā nissitāti gehassitāti vuttā. Taṇhāchandāpi tāsaṃ kattukāmatāpīti ubhayepi taṇhāchandā, paṭighachandā pana tesaṃ kattukāmatā eva. Phalikamaṇi viya pakatipabhassarassa cittasantānassa upasaṅgo viya vipariṇāmakāraṇaṃ rāgādayoti āha ‘‘rattampi cittaṃ vipariṇata’’ntiādi. Hitānukampīti karuṇāya paccupaṭṭhāpanamāha. ‘‘Yassantarato na santi kopā’’tiādīsu (udā. 20) viya antara-saddo cittapariyāyoti āha ‘‘dosantaroti dosacitto’’ti.

    २२५. दुब्बचताय ओवादं असम्पटिच्छन्तो चित्तेनेव पटिविरुद्धो अट्ठासि। गण्हिंसु चित्तं, हदयगाहिनिं पटिपज्‍जिंसूति अत्थो। पूरयिंसु अज्झासयन्ति अत्थो। एकस्मिं समये पठमबोधियं। एकासनं भोजनस्स एकासनभोजनं, एकवेलायमेव भोजनं। तञ्‍च खो पुब्बण्हे एवाति आह ‘‘एकं पुरेभत्तभोजन’’न्तिआदि। सत्तक्खत्तुं भुत्तभोजनम्पि इमस्मिं सुत्ते एकासनभोजनन्तेव अधिप्पेतं, न एकासनिकताय एकाय एव निसज्‍जाय भोजनं। ‘‘अप्पडंस…पे॰… सम्फस्स’’न्तिआदीसु विय अप्प-सद्दो अभावत्थोति आह ‘‘निराबाधतं, निद्दुक्खत’’न्ति। पधानादिवसेन सल्‍लहुकं अकिच्छं उट्ठानं सल्‍लहुकउट्ठानं। न एकप्पहारेनाति न एकवारेन, न एकस्मिंयेव कालेति अधिप्पायो। द्वे भोजनानीति ‘‘अपरण्हे रत्तिय’’न्ति कालवसेन द्वे भोजनानि। पञ्‍च गुणेति अप्पाबाधादिके पञ्‍च आनिसंसे। सतुप्पादकरणीयमत्तमेवाति सतुप्पादमत्तकरणीयमेव, निवारेतब्बस्स पुनप्पुनं समादपनञ्‍च नाहोसि।

    225. Dubbacatāya ovādaṃ asampaṭicchanto citteneva paṭiviruddho aṭṭhāsi. Gaṇhiṃsu cittaṃ, hadayagāhiniṃ paṭipajjiṃsūti attho. Pūrayiṃsu ajjhāsayanti attho. Ekasmiṃ samaye paṭhamabodhiyaṃ. Ekāsanaṃ bhojanassa ekāsanabhojanaṃ, ekavelāyameva bhojanaṃ. Tañca kho pubbaṇhe evāti āha ‘‘ekaṃ purebhattabhojana’’ntiādi. Sattakkhattuṃ bhuttabhojanampi imasmiṃ sutte ekāsanabhojananteva adhippetaṃ, na ekāsanikatāya ekāya eva nisajjāya bhojanaṃ. ‘‘Appaḍaṃsa…pe… samphassa’’ntiādīsu viya appa-saddo abhāvatthoti āha ‘‘nirābādhataṃ, niddukkhata’’nti. Padhānādivasena sallahukaṃ akicchaṃ uṭṭhānaṃ sallahukauṭṭhānaṃ. Na ekappahārenāti na ekavārena, na ekasmiṃyeva kāleti adhippāyo. Dve bhojanānīti ‘‘aparaṇhe rattiya’’nti kālavasena dve bhojanāni. Pañca guṇeti appābādhādike pañca ānisaṃse. Satuppādakaraṇīyamattamevāti satuppādamattakaraṇīyameva, nivāretabbassa punappunaṃ samādapanañca nāhosi.

    मण्डभूमीति ओजवन्तभूमि, यत्थ परिसिञ्‍चनेन विना सस्सानि किट्ठानि सम्पज्‍जन्ति। युगे योजेतब्बानि योग्गानि, तेसं आचरियो योग्गाचरियो, तेसं सिक्खापनको। गामणिहत्थिआदयोपि ‘‘योग्गा’’ति वुच्‍चन्तीति आह पाळियं ‘‘अस्सदम्मसारथी’’ति। चतूसु मग्गेसु येन येन मग्गेन इच्छति। जवसमगादिभेदासु गतीसु यं यं गतिं। तं तं मग्गं आरुळ्हाव ओतिण्णायेव। नेव वारेतब्बा रस्मिविनिग्गण्हनेन। न विज्झितब्बा पतोदलट्ठिया। गमनमेवाति इमे युत्ता मम इच्छानुरूपं मन्दं गच्छन्ति, समं गच्छन्ति, सीघं गच्छन्तीति खुरेसु निमित्तग्गहणं पट्ठपेत्वा सारथिना तेसं गमनमेव पस्सितब्बं होति, न तत्थ नियोजनं । तेहिपि भिक्खूहि। पजहिंसु पजहितब्बं। सालदूसनाति सालरुक्खविसनासका। अञ्‍ञा च वल्‍लियो सालरुक्खे विनन्धित्वा ठिता। बहि नीहरणेनाति सालवनतो बहि छड्डनेन। सुसण्ठिताति सण्ठानसम्पन्‍ना, मरियादं बन्धित्वाति आलवालसम्पादनवसेन मरियादं बन्धित्वा। किपिल्‍लपुटकं तम्बकिपिल्‍लकपुटकं। सुक्खदण्डकहरणं आलवालब्भन्तरा।

    Maṇḍabhūmīti ojavantabhūmi, yattha parisiñcanena vinā sassāni kiṭṭhāni sampajjanti. Yuge yojetabbāni yoggāni, tesaṃ ācariyo yoggācariyo, tesaṃ sikkhāpanako. Gāmaṇihatthiādayopi ‘‘yoggā’’ti vuccantīti āha pāḷiyaṃ ‘‘assadammasārathī’’ti. Catūsu maggesu yena yena maggena icchati. Javasamagādibhedāsu gatīsu yaṃ yaṃ gatiṃ. Taṃ taṃ maggaṃ āruḷhāva otiṇṇāyeva. Neva vāretabbā rasmiviniggaṇhanena. Na vijjhitabbā patodalaṭṭhiyā. Gamanamevāti ime yuttā mama icchānurūpaṃ mandaṃ gacchanti, samaṃ gacchanti, sīghaṃ gacchantīti khuresu nimittaggahaṇaṃ paṭṭhapetvā sārathinā tesaṃ gamanameva passitabbaṃ hoti, na tattha niyojanaṃ . Tehipi bhikkhūhi. Pajahiṃsu pajahitabbaṃ. Sāladūsanāti sālarukkhavisanāsakā. Aññā ca valliyo sālarukkhe vinandhitvā ṭhitā. Bahi nīharaṇenāti sālavanato bahi chaḍḍanena. Susaṇṭhitāti saṇṭhānasampannā, mariyādaṃbandhitvāti ālavālasampādanavasena mariyādaṃ bandhitvā. Kipillapuṭakaṃ tambakipillakapuṭakaṃ. Sukkhadaṇḍakaharaṇaṃ ālavālabbhantarā.

    २२६. विदेहरट्ठे जातसंवड्ढताय वेदेहिका। पण्डा वुच्‍चति पञ्‍ञा, ताय इता गता पवत्ताति पण्डिता। गहपतानीति गेहसामिनी। सोरच्‍चेनाति संयमेन। निवातवुत्तीति पणिपातकारी। निब्बुताति निब्बुतदुच्‍चरितपरिळाहा। उट्ठाहिकाति उट्ठानवीरियवती। किब्बिसाति कुरूरा।

    226. Videharaṭṭhe jātasaṃvaḍḍhatāya vedehikā. Paṇḍā vuccati paññā, tāya itā gatā pavattāti paṇḍitā. Gahapatānīti gehasāminī. Soraccenāti saṃyamena. Nivātavuttīti paṇipātakārī. Nibbutāti nibbutaduccaritapariḷāhā. Uṭṭhāhikāti uṭṭhānavīriyavatī. Kibbisāti kurūrā.

    २२७. एवं अक्खन्तिया दोसं दस्सेत्वाति ‘‘गुणवन्तो’’ति लोके पत्थटकित्तिसद्दानम्पि अक्खन्तिनिमित्तं अयसुप्पत्तिगुणपरिहानिआदिं अक्खमतायआदीनवं पकासेत्वा। वचनपथेति वचनमग्गे युत्तकालादिके। सण्हाभावोपि हि वचनस्स पवत्तिआकारोति कत्वा ‘‘वचनपथो’’ त्वेव वुत्तो। तेसंयेव कालादीनं। मेत्ता एतस्स अत्थीति मेत्तं, उप्पन्‍नं मेत्तचित्तं एतेसन्ति उप्पन्‍नमेत्तचित्ता। पुन ‘‘कालेन वा, भिक्खवे’’तिआदि (परि॰ ३६२, ३६३) पाळि धम्मसभावदस्सनवसेन पवत्ता ‘‘परं चोदनावसेन वदन्ता नाम इमेहि आकारेहि वदन्ती’’ति। अधिमुञ्‍चित्वाति अभिरतिवसेन तस्मिं पुग्गले भावनाचित्तं मुञ्‍चित्वा विस्सज्‍जेत्वा। सो पुग्गलो आरम्मणं एतस्साति तदारम्मणं, मेत्तचित्तं। यदि एवं पदेसविसयं तं कथं निप्पदेसविसयं विय होतीति चोदेन्तो ‘‘कथं तदारम्मणं सब्बावन्तं लोकं करोती’’ति आह, इतरो ‘‘पञ्‍च वचनपथे’’तिआदिना परिहरति। इध तदारम्मणञ्‍चाति तस्सेव मेत्तचित्तस्स आरम्मणं कत्वाति पाळियं वचनसेसो दट्ठब्बो। तेनाह ‘‘पुन तस्सेवा’’तिआदि। सब्बा सत्तकायसङ्खाता पजा एतस्स अत्थीति सब्बावन्तोति इममत्थं दस्सेन्तो ‘‘सब्बावन्त’’न्ति आह। विपुलेनाति महाजनारम्मणेन। महन्तपरियायो हि विपुल-सद्दो, महत्तञ्‍चेत्थ बहुकभावो। तेनाह ‘‘अनेकसत्तारम्मणेना’’ति। तञ्‍च पुग्गलन्ति पञ्‍च वचनपथे गहेत्वा आगतपुग्गलं। चित्तस्साति मेत्तासहगतचित्तस्स। एत्थ च मेत्तासहगतेन चेतसा विहरिस्सामाति सम्बन्धो। तत्थ कथन्ति आह ‘‘तञ्‍च पुग्गलं सब्बञ्‍च लोकं तस्स चित्तस्स आरम्मणं कत्वा अधिमुच्‍चित्वा’’ति।

    227.Evaṃ akkhantiyā dosaṃ dassetvāti ‘‘guṇavanto’’ti loke patthaṭakittisaddānampi akkhantinimittaṃ ayasuppattiguṇaparihāniādiṃ akkhamatāyaādīnavaṃ pakāsetvā. Vacanapatheti vacanamagge yuttakālādike. Saṇhābhāvopi hi vacanassa pavattiākāroti katvā ‘‘vacanapatho’’ tveva vutto. Tesaṃyeva kālādīnaṃ. Mettā etassa atthīti mettaṃ, uppannaṃ mettacittaṃ etesanti uppannamettacittā. Puna ‘‘kālena vā, bhikkhave’’tiādi (pari. 362, 363) pāḷi dhammasabhāvadassanavasena pavattā ‘‘paraṃ codanāvasena vadantā nāma imehi ākārehi vadantī’’ti. Adhimuñcitvāti abhirativasena tasmiṃ puggale bhāvanācittaṃ muñcitvā vissajjetvā. So puggalo ārammaṇaṃ etassāti tadārammaṇaṃ, mettacittaṃ. Yadi evaṃ padesavisayaṃ taṃ kathaṃ nippadesavisayaṃ viya hotīti codento ‘‘kathaṃ tadārammaṇaṃ sabbāvantaṃ lokaṃ karotī’’ti āha, itaro ‘‘pañca vacanapathe’’tiādinā pariharati. Idha tadārammaṇañcāti tasseva mettacittassa ārammaṇaṃ katvāti pāḷiyaṃ vacanaseso daṭṭhabbo. Tenāha ‘‘puna tassevā’’tiādi. Sabbā sattakāyasaṅkhātā pajā etassa atthīti sabbāvantoti imamatthaṃ dassento ‘‘sabbāvanta’’nti āha. Vipulenāti mahājanārammaṇena. Mahantapariyāyo hi vipula-saddo, mahattañcettha bahukabhāvo. Tenāha ‘‘anekasattārammaṇenā’’ti. Tañca puggalanti pañca vacanapathe gahetvā āgatapuggalaṃ. Cittassāti mettāsahagatacittassa. Ettha ca mettāsahagatena cetasā viharissāmāti sambandho. Tattha kathanti āha ‘‘tañca puggalaṃ sabbañca lokaṃ tassa cittassa ārammaṇaṃ katvā adhimuccitvā’’ti.

    २२८. तदत्थदीपिकन्ति या मेत्तं चेतोविमुत्तिं सम्मदेव भावेत्वा ठितस्स निब्बिकारतो केनचि विकारं न आपादेतब्बता, तदत्थजोतिकं। अपथविन्ति पथवी न होतीति अपथवी। निप्पथविन्ति सब्बेन सब्बं पथवीभावाभावं। तिरियं पन अपरिच्छिन्‍नाति कस्मा वुत्तं, ननु चक्‍कवाळपब्बतेहि तं तं चक्‍कवाळं परिच्छिन्दति? न, तदञ्‍ञचक्‍कवाळपथविया एकाबद्धभावतो। तिण्णञ्हि चक्‍कानं अन्तरसदिसे तिण्णं तिण्णं लोकधातूनं अन्तरेयेव पथवी नत्थि लोकन्तरनिरयभावतो। चक्‍कवाळपब्बतन्तरेहि सम्बद्धट्ठाने पथवी एकाबद्धाव। विवट्टकाले हि सण्ठहमानापि पथवी यथासण्ठितपथविया एकाबद्धाव सण्ठहति। तेनाह ‘‘तिरियं पन अपरिच्छिन्‍ना’’ति। इमिनाव गम्भीरभावेन वुत्तपरिमाणतो परं नत्थीति दीपितं होति।

    228.Tadatthadīpikanti yā mettaṃ cetovimuttiṃ sammadeva bhāvetvā ṭhitassa nibbikārato kenaci vikāraṃ na āpādetabbatā, tadatthajotikaṃ. Apathavinti pathavī na hotīti apathavī. Nippathavinti sabbena sabbaṃ pathavībhāvābhāvaṃ. Tiriyaṃ pana aparicchinnāti kasmā vuttaṃ, nanu cakkavāḷapabbatehi taṃ taṃ cakkavāḷaṃ paricchindati? Na, tadaññacakkavāḷapathaviyā ekābaddhabhāvato. Tiṇṇañhi cakkānaṃ antarasadise tiṇṇaṃ tiṇṇaṃ lokadhātūnaṃ antareyeva pathavī natthi lokantaranirayabhāvato. Cakkavāḷapabbatantarehi sambaddhaṭṭhāne pathavī ekābaddhāva. Vivaṭṭakāle hi saṇṭhahamānāpi pathavī yathāsaṇṭhitapathaviyā ekābaddhāva saṇṭhahati. Tenāha ‘‘tiriyaṃ pana aparicchinnā’’ti. Imināva gambhīrabhāvena vuttaparimāṇato paraṃ natthīti dīpitaṃ hoti.

    २२९. हलिद्दीति हलिद्दिवण्णं अधिप्पेतन्ति आह ‘‘यं किञ्‍चि पीतकवण्ण’’न्ति। वण्णसङ्खातं रूपं अस्स अत्थीति रूपी, न रूपीति अरूपीति आह ‘‘अरूपो’’ति। तेनेवाह ‘‘सनिदस्सनभावपटिक्खेपतो’’ति।

    229.Haliddīti haliddivaṇṇaṃ adhippetanti āha ‘‘yaṃ kiñci pītakavaṇṇa’’nti. Vaṇṇasaṅkhātaṃ rūpaṃ assa atthīti rūpī, na rūpīti arūpīti āha ‘‘arūpo’’ti. Tenevāha ‘‘sanidassanabhāvapaṭikkhepato’’ti.

    २३०. पञ्‍च योजनसतानीति हिमवन्ततो समुद्दं पविट्ठट्ठानवसेन वुत्तं, न अनोतत्तदहमुखतो। अञ्‍ञा नदियो उपादाय लब्भमानं गम्भीरतं अप्पमेय्यउदकतञ्‍च गहेत्वा ‘‘गम्भीरा अप्पमेय्या’’ति वुत्तं। अट्ठकथायं पन तिणुक्‍काय तापेतब्बत्ताभावदस्सनपरमेतन्ति वुत्तं ‘‘एतेन पयोगेना’’तिआदि।

    230.Pañca yojanasatānīti himavantato samuddaṃ paviṭṭhaṭṭhānavasena vuttaṃ, na anotattadahamukhato. Aññā nadiyo upādāya labbhamānaṃ gambhīrataṃ appameyyaudakatañca gahetvā ‘‘gambhīrā appameyyā’’ti vuttaṃ. Aṭṭhakathāyaṃ pana tiṇukkāya tāpetabbattābhāvadassanaparametanti vuttaṃ ‘‘etena payogenā’’tiādi.

    २३१. तूलिनी विय तूलिनीति आह ‘‘सिम्बलितूललतातूलसमाना’’ति। सस्सरन्ति एवंपवत्तो सद्दो सस्सरसद्दो। अनुरवदस्सनञ्हेतं। तथा भब्भरसद्दो। सब्बमेतं मेत्ताविहारिनो चित्तस्स दूसेतुं असक्‍कुणेय्यभावदस्सनपरं। अयञ्हेत्थ सङ्खेपत्थो – यथा महापथवी केनचि पुरिसेन अपथविं कातुं न सक्‍का, यथा आकासे किञ्‍चि रूपं पट्ठपेतुं न सक्‍का, यथा गङ्गाय उदकं तिणुक्‍काय तापेतुं न सक्‍का, यथा च बिळारभस्तं थद्धं फरुसञ्‍च सम्फस्सं कातुं न सक्‍का, एवमेवं मेत्ताय चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय पञ्‍च वचनपथे गहेत्वा आगतपुरिसेन केनचि परियायेन चित्तस्स अञ्‍ञथत्तं कातुं न सक्‍काति।

    231. Tūlinī viya tūlinīti āha ‘‘simbalitūlalatātūlasamānā’’ti. Sassaranti evaṃpavatto saddo sassarasaddo. Anuravadassanañhetaṃ. Tathā bhabbharasaddo. Sabbametaṃ mettāvihārino cittassa dūsetuṃ asakkuṇeyyabhāvadassanaparaṃ. Ayañhettha saṅkhepattho – yathā mahāpathavī kenaci purisena apathaviṃ kātuṃ na sakkā, yathā ākāse kiñci rūpaṃ paṭṭhapetuṃ na sakkā, yathā gaṅgāya udakaṃ tiṇukkāya tāpetuṃ na sakkā, yathā ca biḷārabhastaṃ thaddhaṃ pharusañca samphassaṃ kātuṃ na sakkā, evamevaṃ mettāya cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya pañca vacanapathe gahetvā āgatapurisena kenaci pariyāyena cittassa aññathattaṃ kātuṃ na sakkāti.

    २३२. ओचरकाति परूपघातवसेन हीनकम्मकारिनो। तेनाह ‘‘नीचकम्मकारका’’ति। अनधिवासनेनाति अक्खमनेन। मय्हं ओवादकरो न होतीति परम्हि अनत्थकारिम्हि चित्तपदोसनेन आघातुप्पादनेन मम सासने सम्मापटिपज्‍जमानो नाम न होति।

    232.Ocarakāti parūpaghātavasena hīnakammakārino. Tenāha ‘‘nīcakammakārakā’’ti. Anadhivāsanenāti akkhamanena. Mayhaṃ ovādakaro na hotīti paramhi anatthakārimhi cittapadosanena āghātuppādanena mama sāsane sammāpaṭipajjamāno nāma na hoti.

    २३३. अणुन्ति अप्पकं तनु परित्तकं। थूलन्ति महन्तं ओळारिकं। वचनपथस्स पन अधिप्पेतत्ता तं सावज्‍जविभागेन गहेतब्बन्ति आह ‘‘अप्पसावज्‍जं वा महासावज्‍जं वा’’ति। खन्तिया इदं भारियं न होतीति अवोचुं ‘‘अनधि…पे॰… पस्सामा’’ति। दीघरत्तन्ति चिरकालं, अच्‍चन्तमेवाति अत्थो। अच्‍चन्तञ्‍च हितसुखं नाम अञ्‍ञाधिगमेनेवाति आह ‘‘अरहत्तेन कूटं गण्हन्तो’’ति।

    233.Aṇunti appakaṃ tanu parittakaṃ. Thūlanti mahantaṃ oḷārikaṃ. Vacanapathassa pana adhippetattā taṃ sāvajjavibhāgena gahetabbanti āha ‘‘appasāvajjaṃ vā mahāsāvajjaṃ vā’’ti. Khantiyā idaṃ bhāriyaṃ na hotīti avocuṃ ‘‘anadhi…pe… passāmā’’ti. Dīgharattanti cirakālaṃ, accantamevāti attho. Accantañca hitasukhaṃ nāma aññādhigamenevāti āha ‘‘arahattena kūṭaṃ gaṇhanto’’ti.

    ककचूपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Kakacūpamasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १. ककचूपमसुत्तं • 1. Kakacūpamasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १. ककचूपमसुत्तवण्णना • 1. Kakacūpamasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact