Library / Tipiṭaka / तिपिटक • Tipiṭaka / विमानवत्थु-अट्ठकथा • Vimānavatthu-aṭṭhakathā |
४. कक्कटकरसदायकविमानवण्णना
4. Kakkaṭakarasadāyakavimānavaṇṇanā
उच्चमिदं मणिथूणं विमानन्ति कक्कटकरसदायकविमानं। तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने। तेन समयेन अञ्ञतरो भिक्खु आरद्धविपस्सको कण्णसूलेन पीळितो अकल्लसरीरताय विपस्सनं उस्सुक्कापेतुं नासक्खि, वेज्जेहि वुत्तविधिना भेसज्जे कतेपि रोगो न वूपसमि। सो भगवतो एतमत्थं आरोचेसि। अथस्स भगवा ‘‘कक्कटकरसभोजनं सप्पाय’’न्ति ञत्वा आह ‘‘गच्छ त्वं भिक्खु मगधखेत्ते पिण्डाय चराही’’ति।
Uccamidaṃmaṇithūṇaṃ vimānanti kakkaṭakarasadāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu āraddhavipassako kaṇṇasūlena pīḷito akallasarīratāya vipassanaṃ ussukkāpetuṃ nāsakkhi, vejjehi vuttavidhinā bhesajje katepi rogo na vūpasami. So bhagavato etamatthaṃ ārocesi. Athassa bhagavā ‘‘kakkaṭakarasabhojanaṃ sappāya’’nti ñatvā āha ‘‘gaccha tvaṃ bhikkhu magadhakhette piṇḍāya carāhī’’ti.
सो भिक्खु ‘‘दीघदस्सिना अद्धा किञ्चि दिट्ठं भविस्सती’’ति चिन्तेत्वा ‘‘साधु भन्ते’’ति भगवतो पटिस्सुणित्वा भगवन्तं वन्दित्वा पत्तचीवरमादाय मगधखेत्तं गन्त्वा अञ्ञतरस्स खेत्तपालस्स कुटिया द्वारे पिण्डाय अट्ठासि। सो च खेत्तपालो कक्कटकरसं सम्पादेत्वा भत्तञ्च पचित्वा ‘‘थोकं विस्समित्वा भुञ्जिस्सामी’’ति निसिन्नो थेरं दिस्वा पत्तं गहेत्वा कुटिकायं निसीदापेत्वा कक्कटकरसभत्तं अदासि। थेरस्स तं भत्तं थोकं भुत्तस्सयेव कण्णसूलं पटिप्पस्सम्भि, घटसतेन न्हातो विय अहोसि । सो सप्पायाहारवसेन चित्तफासुकं लभित्वा विपस्सनावसेन चित्तं अभिनिन्नामेन्तो अपरियोसितेयेव भोजने अनवसेसतो आसवे खेपेत्वा अरहत्ते पतिट्ठाय खेत्तपालं आह ‘‘उपासक, तव पिण्डपातभोजनेन मय्हं रोगो वूपसन्तो, कायचित्तं कल्लं जातं, त्वम्पि इमस्स पुञ्ञस्स फलेन विगतकायचित्तदुक्खो भविस्ससी’’ति वत्वा अनुमोदनं कत्वा पक्कामि।
So bhikkhu ‘‘dīghadassinā addhā kiñci diṭṭhaṃ bhavissatī’’ti cintetvā ‘‘sādhu bhante’’ti bhagavato paṭissuṇitvā bhagavantaṃ vanditvā pattacīvaramādāya magadhakhettaṃ gantvā aññatarassa khettapālassa kuṭiyā dvāre piṇḍāya aṭṭhāsi. So ca khettapālo kakkaṭakarasaṃ sampādetvā bhattañca pacitvā ‘‘thokaṃ vissamitvā bhuñjissāmī’’ti nisinno theraṃ disvā pattaṃ gahetvā kuṭikāyaṃ nisīdāpetvā kakkaṭakarasabhattaṃ adāsi. Therassa taṃ bhattaṃ thokaṃ bhuttassayeva kaṇṇasūlaṃ paṭippassambhi, ghaṭasatena nhāto viya ahosi . So sappāyāhāravasena cittaphāsukaṃ labhitvā vipassanāvasena cittaṃ abhininnāmento apariyositeyeva bhojane anavasesato āsave khepetvā arahatte patiṭṭhāya khettapālaṃ āha ‘‘upāsaka, tava piṇḍapātabhojanena mayhaṃ rogo vūpasanto, kāyacittaṃ kallaṃ jātaṃ, tvampi imassa puññassa phalena vigatakāyacittadukkho bhavissasī’’ti vatvā anumodanaṃ katvā pakkāmi.
खेत्तपालो अपरेन समयेन कालं कत्वा तावतिंसभवने द्वादसयोजनिके मणिथम्भे कनकविमाने सत्तसतकूटागारपटिमण्डिते वेळुरियमयगब्भे निब्बत्ति, द्वारे चस्स यथूपचितकम्मसंसूचको मुत्तासिक्कागतो सुवण्णकक्कटको ओलम्बमानो अट्ठासि। अथायस्मा महामोग्गल्लानो पुब्बे वुत्तनयेन तत्थ गतो तं दिस्वा इमाहि गाथाहि पुच्छि –
Khettapālo aparena samayena kālaṃ katvā tāvatiṃsabhavane dvādasayojanike maṇithambhe kanakavimāne sattasatakūṭāgārapaṭimaṇḍite veḷuriyamayagabbhe nibbatti, dvāre cassa yathūpacitakammasaṃsūcako muttāsikkāgato suvaṇṇakakkaṭako olambamāno aṭṭhāsi. Athāyasmā mahāmoggallāno pubbe vuttanayena tattha gato taṃ disvā imāhi gāthāhi pucchi –
९१०.
910.
‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि।
‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा॥
Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
९११.
911.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं।
‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना॥
Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
९१२.
912.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति।
‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया॥
Uppajjanti ca te bhogā, ye keci manaso piyā.
९१३.
913.
‘‘पुच्छामि तं देव महानुभाव, मनुस्सभूतो किमकासि पुञ्ञं।
‘‘Pucchāmi taṃ deva mahānubhāva, manussabhūto kimakāsi puññaṃ;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति॥
Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.
सोपिस्स ब्याकासि, तं दस्सेतुं –
Sopissa byākāsi, taṃ dassetuṃ –
९१४.
914.
‘‘सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो।
‘‘So devaputto attamano, moggallānena pucchito;
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फल’’न्ति॥ – वुत्तं।
Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phala’’nti. – vuttaṃ;
९१५.
915.
‘‘सतिसमुप्पादकरो , द्वारे कक्कटको ठितो।
‘‘Satisamuppādakaro , dvāre kakkaṭako ṭhito;
निट्ठितो जातरूपस्स, सोभति दसपादको॥
Niṭṭhito jātarūpassa, sobhati dasapādako.
९१६.
916.
‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति।
‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया॥
Uppajjanti ca me bhogā, ye keci manaso piyā.
९१७.
917.
‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूतो यमकासि पुञ्ञं।
‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūto yamakāsi puññaṃ;
तेनम्हि एवं जलितानुभावो, वण्णो च मे सब्बदिसा पभासती’’ति॥
Tenamhi evaṃ jalitānubhāvo, vaṇṇo ca me sabbadisā pabhāsatī’’ti.
९१०. तत्थ उच्चन्ति अच्चुग्गतं। मणिथूणन्ति पदुमरागादिमणिमयथम्भं। समन्ततोति चतूसुपि पस्सेसु। रुचकत्थताति तस्सं तस्सं भूमियं सुवण्णफलकेहि अत्थता।
910. Tattha uccanti accuggataṃ. Maṇithūṇanti padumarāgādimaṇimayathambhaṃ. Samantatoti catūsupi passesu. Rucakatthatāti tassaṃ tassaṃ bhūmiyaṃ suvaṇṇaphalakehi atthatā.
९११. पिवसि खादसि चाति कालेन कालं उपयुज्जमानं गन्धपानं सुधाभोजनञ्च सन्धाय वदति। पवदन्तीति पवज्जन्ति। दिब्बा रसा कामगुणेत्थ पञ्चाति दिब्बा रसा अनप्पका पञ्च कामगुणा एत्थ एतस्मिं तव विमाने संविज्जन्तीति अत्थो। सुवण्णछन्नाति हेमाभरणविभूसिता।
911.Pivasi khādasi cāti kālena kālaṃ upayujjamānaṃ gandhapānaṃ sudhābhojanañca sandhāya vadati. Pavadantīti pavajjanti. Dibbā rasā kāmaguṇettha pañcāti dibbā rasā anappakā pañca kāmaguṇā ettha etasmiṃ tava vimāne saṃvijjantīti attho. Suvaṇṇachannāti hemābharaṇavibhūsitā.
९१५. सतिसमुप्पादकरोति सतुप्पादकरो, येन पुञ्ञकम्मेन अयं दिब्बसम्पत्ति मया लद्धा, तत्थ सतुप्पादस्स कारको, ‘‘कक्कटकरसदानेन अयं तया सम्पत्ति लद्धा’’ति एवं सतुप्पादं करोन्तोति अत्थो। निट्ठितो जातरूपस्साति जातरूपेन सिद्धो जातरूपमयो। एकमेकस्मिं पस्से पञ्च पञ्च कत्वा दस पादा एतस्साति दसपादको द्वारे कक्कटको ठितो सोभति। सो एव मम पुञ्ञकम्मं तादिसानं महेसीनं विभावेति, न एत्थ मया वत्तब्बं अत्थीति अधिप्पायो। तेनाह ‘‘तेन मेतादिसो वण्णो’’तिआदि। सेसं वुत्तनयमेव।
915.Satisamuppādakaroti satuppādakaro, yena puññakammena ayaṃ dibbasampatti mayā laddhā, tattha satuppādassa kārako, ‘‘kakkaṭakarasadānena ayaṃ tayā sampatti laddhā’’ti evaṃ satuppādaṃ karontoti attho. Niṭṭhito jātarūpassāti jātarūpena siddho jātarūpamayo. Ekamekasmiṃ passe pañca pañca katvā dasa pādā etassāti dasapādako dvāre kakkaṭako ṭhito sobhati. So eva mama puññakammaṃ tādisānaṃ mahesīnaṃ vibhāveti, na ettha mayā vattabbaṃ atthīti adhippāyo. Tenāha ‘‘tena metādiso vaṇṇo’’tiādi. Sesaṃ vuttanayameva.
कक्कटकरसदायकविमानवण्णना निट्ठिता।
Kakkaṭakarasadāyakavimānavaṇṇanā niṭṭhitā.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / विमानवत्थुपाळि • Vimānavatthupāḷi / ४. कक्कटकरसदायकविमानवत्थु • 4. Kakkaṭakarasadāyakavimānavatthu